अध्यायः 087

धौम्येन युधिष्ठिरंप्रति प्रतीचीस्थतीर्थकथनम् ॥ 1 ॥

धौम्य उवाच ।
अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि ।
यानि तत्रपवित्राणि पुण्यान्यायतनानि च ॥
प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी ।
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः ॥
नर्मदायां कुरुश्रेष्ठ सहसिद्धर्षिचारणैः ।
स्नातुमायान्ति पुण्यौधैः सदा वारिषु भारत ॥
निरेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः ।
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥
वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥
तस्य शैलस्य शिखरे सरः पुण्यं महीपते ।
फुल्लपद्मं महाराज देवगन्धर्वसेवितम् ॥
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते ।
पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते ॥
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् ।
विश्चामित्रेण तपसा निर्मिता सर्वपावनी ॥
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः ।
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥
तत्रपुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः ।
बहुमूलफलोपेतस्त्वमितो नाम पर्वतः ॥
आश्रमः कक्षसेनस्य पुण्यस्तत्रयुधिष्ठिरः । च्यवनस्याश्रमश्चैव विख्यातस्तत्रपाण्डव ।
तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो ॥
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् ।
आश्रम शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः ॥
ततः पुण्यतमा राजन्सततं तापसैर्युता । केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप ।
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥
पितामहसरः पुण्यं पुष्करं नाम नामतः ।
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥
अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ ।
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनांवर ॥
मनसाऽप्यभिकामस्य पुष्कराणि मनखिनः । विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणइ सप्ताशीतितमोऽध्यायः ॥

3-87-2 प्रत्यक्स्त्रोता- पश्चिमवाहिनी ॥ 3-87-13 शाम्यतां शमवताम् ॥ 3-87-14 गङ्गारण्यं च भूमिपेति ध. पाठः ॥ 3-87-16 संश्रयार्थाय वासार्थम् ॥ 3-87-17 अभिकामस्य गन्तुमिच्छोः ॥