अध्यायः 138

रैभ्याश्रमे तत्स्नुषायाः परावसुभार्याया दर्शनाज्जातकामेन यवक्रीतेन एकान्ते बलात्कारेण तदुपभोगः ॥ 1 ॥ रुदत्यातया निवेदितवृत्तान्तेन रौभ्येण यवक्रीतहननाय ज्जटाभ्यां कृत्यारक्षसोः सर्ज्जनम् ॥ 2 ॥ कृत्यया रूपसंपदा संमोह्य कमण्डलुहरणए रात्रसाभिद्रावितेन यवक्रीतेन स्वपितुरग्निहोत्रगृहप्रवेशः ॥ 3 ॥ तदाऽन्धेन द्वारकशूद्रेण निवारितस्य यवक्रीतस्य राक्षसेन हननम् ॥ 4 ॥

लोमश उवाच ।
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः ।
जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥
स ददर्शाश्रमे रम्ये पुष्पतद्रुमभूषिते ।
विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत ॥
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिनि ।
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती ।
तेजस्वितां च रैभ्यस् तथेत्युक्त्वा जगाम ह ॥
तत एकान्तमानीय लज्जयामास भारत ।
आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ॥
रुदतीं च स्नुषां दृष्ट्वा भार्यामार्ता परावसोः ।
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा ।
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना ॥
शृण्वानस्यैव रैभ्यस्य यवक्रेस्तद्विचेष्टनम् ।
दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥
स तदा मन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम् ।
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ॥
ततः समभवन्नारी तस्या रूपेण संमिता ।
अवलुप्यापरां चापि जुहावाग्नौ जटां पुनः ॥
ततः समभवद्रक्षो दीप्तास्यं घोरदर्शनम् ।
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति ।
जग्मतृस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना ।
कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥
उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् ।
तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥
तमाद्रवन्तं संप्रेक्ष्य शूलहस्तं जिघांसया ।
यवक्रीः सहसोत्थाय प्राद्रवद्यत्रवै सरः ॥
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः ।
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥
स काल्यमानो घोरेण शूलहस्तेन रक्षसा ।
अग्निहोत्रे पितुर्भीतः सहसा प्रविवेश ह ॥
स वै प्रविशमानस्तु शुद्रेणान्धेन रक्षिणा ।
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ॥
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः ।
ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् । अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥

3-138-5 एकान्तमुन्नीय मज्जयामासेति झ. पाठः । तत्र एकान्तं उन्नीय एकान्ते कार्यं रतं समाप्य मज्जयामास संमुद्रे इत्यर्थः ॥ 3-138-7 प्रत्युक्तं प्रत्याख्यातम् । मदुपरि बलात्कारं कृतवानित्युक्तवतीत्यर्थः ॥ 3-138-10 नारी कृत्या ॥ 3-138-17 काल्यमानः सर्वतो निषिध्यमानः अग्निहोत्रे अग्निहोत्रशालायाम् ॥ 3-138-18 अवातिष्ठत बहिरेव ॥