अध्यायः 148
					 दाचन पाञ्चाल्या भीमसंनिधाने वाय्वानीताद्भुतसौगन्धिकपुष्पदर्शनम् ॥ 1 ॥ तया तादृशबहुपुष्पानयनं प्रार्थितेन भीमेन तदर्थं गमनम् ॥ 2 ॥ भीमस्य
						मध्येमार्ग स्वमार्गनिरोधकेन हनुमता सह संवादः ॥ 3 ॥ 
					
					
						तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः ।
						षड्रात्रमवसन्वीरा धनंजयदिदृक्षया ॥
					 
					
						तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ।
						मनोज्ञे काननवरे सर्व भूतमनोरमे ॥
					 
					
						पादपैः पुष्पविकचैः फलभारावनामितैः ।
							शोभितः पर्वतो रम्यः पुंस्कोकिलकुलाकुलैः ।
						
						स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥
						
					 
					
						सरांसि च विचित्राणि प्रसन्नसलिलानि च ।
							कमलैः सोत्पलैस्तत्रभ्राजमानानि सर्वशः ।
						
						पश्यन्तश्चारुरूपाणइ रेमिरे तत्र पाण्डवाः ॥
						
					 
					
						पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः ।
						ह्लादयन्पाण्डवान्सर्बान्सकृष्णान्सद्विजर्षभान् ॥
					 
					
						ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया ।
						सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत् ॥
					 
					
						तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम् ।
						अनिलेनाहृतंभूमौ पतितं जलजं शुचि ॥
					 
					
						तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् ।
						अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥
					 
					
						पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् ।
						गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् ॥
					 
					
						इदं च धर्मराजाय प्रदास्यामि परंतप ।
							`गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ' ।
						
						हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥
						
					 
					
						यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर ।
						तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥
					 
					
						एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता ।
						जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥
					 
					
						अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः ।
						प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः ॥
					 
					
						वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् ।
						आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि ॥
					 
					
						रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् ।
							मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः ।
						
						[ददृशुः सर्वभूतानि महाबाणधनुर्धरम् ॥
						
					 
					
						न ग्लानिर्न च वैक्लब्यं न भयं न च संभ्रमः ।
							कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥]
						
					 
					
						द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः ।
						व्यपेतभयसमोहः शैलमभ्यपतद्बली ॥
					 
					
						स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् ।
						गिरिं चचारारिहरः किन्नराचरितं शुभम् ॥
					 
					
						नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः ।
						सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥
					 
					
						सर्वर्तुरमणीयेषु गन्धमादनसानुषु ।
						सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन् ॥
					 
					
						पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च ।
						बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥
					 
					
						आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम् ।
						गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः ॥
					 
					
						वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना ।
						पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥
					 
					
						ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः ॥
						
					 
					
						स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् ।
						विलोकयामास तदा पुष्पहेतोररिंदमः ॥
					 
					
						विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः ।
						विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥
					 
					
						सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः ।
						मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥
					 
					
						अभिरामदरीकुञ्जनिर्झरोदककन्दरम् ।
						अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम् ॥
					 
					
						दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् ।
						स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः ॥
					 
					
						सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः ।
						भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः ॥
					 
					
						चालयानः स्ववेगेन लताजालान्यनेकशः ।
						आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥
					 
					
						प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः ।
						प्रांशुः कनकवर्णाभः सिंहसंहननो युवा ॥
					 
					
						मत्तवारणविक्रन्तो मत्तवारणवेगवान् ।
						मत्तवारणताम्राक्षो मत्तवारणवारणः ॥
					 
					
						प्रियपार्श्वोपविष्टाभिर्वायवृत्ताभिर्विचेष्टितैः ।
						यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥
					 
					
						नवावतारं रूपस् विक्रीडन्निव पाण्डवः ।
						चचार रमणीयेषु गन्धमादनसानुषु ॥
					 
					
						संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् ।
						द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥
					 
					
						सोऽचिन्तयत्तथा पार्थे मयि त्वतिविलम्बिते ।
						पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः ॥
					 
					
						स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च ।
						नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥
					 
					
						कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् ।
						प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥
					 
					
						[सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।
							द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥]
						
					 
					
						कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु ।
						त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥
					 
					
						सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः ।
						उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥
					 
					
						लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः ।
						उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥
					 
					
						जलावलम्बोऽतिभृशं सविद्युदिव तोयदः ।
						`व्यनदत्स महानादं भीमसेनो महाबलः ॥
					 
					
						तेन शब्देन महता भीमस्य प्रतिबोधिताः ।
						गुहां संतत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः ॥
					 
					
						समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः ।
							ऋक्षाश्चोत्ससृजर्वृक्षांस्तत्यजुर्हरयो गुहाम् ।
						
						व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः ॥
						
					 
					
						तेन वित्रासिता नागाः करेणुपरिवारिताः ।
						तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम् ॥
					 
					
						वराहमृगसङ्घाश्च महिषाश्च वनेचराः ।
						व्याघ्रगोमायुसङ्घाश्च प्रणेदुर्गवयैः सह ॥
					 
					
						रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः ।
						शुकाः पारावताः कौञ्चा विसंज्ञा भेजिरे दिशः ॥
					 
					
						तथाऽन्ये दर्पिता नागाः करेणुशरपीडिताः ।
						सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन् ॥
					 
					
						शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः ।
						व्यादितास्या महारौद्र व्यनदन्भीषणान्रवान् ॥
					 
					
						ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः ।
							गजेनान्यान्गजान्श्रीमान्सिंहं सिंहेन वा विभुः ।
						
						तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥
						
					 
					
						ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः ।
						भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः ॥
					 
					
						प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।
						वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥
					 
					
						अथापश्यन्महाबाहुर्गनधमादनसानुषु ।
						सुरम्यं कदलीषणअडं बहुयोजनविस्तृतम् ॥
					 
					
						तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः ।
						महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥
					 
					
						उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान् ।
							चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ।
						
						विमर्दन्सुमहातेजा नृसिंह इव दर्पितः ॥
						
					 
					
						ततः संन्यपतंस्तत्रसुबहूनि महान्ति च ।
						रुरुवारणयूथानि महिषाश्च जलाश्रयाः ॥
					 
					
						`प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।
						वनं पाण्डुसुतः श्रीमान्नादेनापूरयन्दिशः' ॥
					 
					
						तेन शब्देन चैवाथ भीमसेनरवेण च ।
						वनान्तरगताश्चापि वित्रेसुर्मृहपक्षिः ॥
					 
					
						तस्मिननथ प्रवृत्ते तु संक्षोभे मृगपक्षिणाम् ।
						जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥
					 
					
						तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः ।
						तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥
					 
					
						काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः ।
						वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः ॥
					 
					
						तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम् ।
						महागज इवोद्दामश्चिक्रीड बलवद्बली ॥
					 
					
						विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः ।
						`क्षोभयन्सलिलं भीमः प्रभिन्न इववारणः' ॥
					 
					
						ततो जगाहे वेगेन तद्वनं बहुपादपम् ।
							दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ।
						
						[आस्फोटयच्च बलवान्भीमः संनादयन्दिशः ॥] 
					 
					
						तस्य शङ्खस्य शब्दन भीमसेनरवेण च ।
						बाहुशब्दन चोग्रेण नदन्तीव गिरेर्गुहाः ॥
					 
					
						तं वज्रनिष्पेषसममास्फोटितमहारवम् ।
						श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥
					 
					
						सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ।
						मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥
					 
					
						तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः ।
						
						[भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः ॥
						
					 
					
						दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात् ।
						अनेन हि पथा मा वै गच्छेदिति विचार्य सः ॥
					 
					
						आस्त एकायने मार्गे कदलीषण्डमण्डिते ।
						भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै ॥
					 
					
						माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः ।
						कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः ॥
					 
					
						प्राजृम्भत महाकायो हनूमान्नाम वानरः ।
						कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ॥
					 
					
						`तेन शब्देन महता व्यबुध्यत महाकपिः' ।
							जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ।
						
						आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम् ॥
						
					 
					
						तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः ।
						उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः ॥
					 
					
						लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः ।
						विघूर्णमानशिखरः समन्तात्पर्यशीर्यत ॥
					 
					
						स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् ।
						अन्तर्धायविचित्रेषु चचार गिरिसानुषु ॥
					 
					
						स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः ।
						शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥
					 
					
						कदलीवनमध्यस्थमथ पीने शिलातले ।
						ददर्श सुमहाबाहुर्वानराधिपतिं तदा ॥
					 
					
						विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिङ्गलम् ।
						विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम् ॥
					 
					
						बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम् ।
						स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥
					 
					
						किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च ।
						लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥
					 
					
						ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम् ।
						अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम् ॥
					 
					
						वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम् ।
						केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥
					 
					
						हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् ।
							दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम् ।
						
						निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः ॥
						
					 
					
						तं वानरवरं धीमानतिकायं महाबलम् ।
						स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम् ॥
					 
					
						दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने ।
						अथोपसृत्यतरसा भीमो भीमपराक्रमः ॥
					 
					
						सिंहनादं चकारोग्रं वज्राशनिसमं बली ।
						तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ॥
					 
					
						हनूमांश्च महासत्व ईषदुन्मील्य लोचने ।
						दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥
					 
					
						`ततः पवनजः श्रीमानन्तिकस्थं महौजसम्' ।
						स्मितेन चैनमासाद्यहनूमानिदमब्रवीत् ॥
					 
					
						किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ।
						ननु नाम त्वया कार्या दया भूतेषु जानता ॥
					 
					
						वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः ।
						नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु ॥
					 
					
						क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ।
						धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः ॥
					 
					
						न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया ।
						अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान् ॥
					 
					
						ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः ।
						वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥
					 
					
						क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ ।
						अतः परमगम्योऽयं पर्वतः सुदुरारुहः ॥
					 
					
						विना सिद्धगतिं वीर गतिरत्र न विद्यते ।
						[देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा] ॥
					 
					
						कारुण्यात्त्वामहं वीर वारयामि निबोध मे ।
						नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥
					 
					
						स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ ।
						इमान्यमृतकल्पानि मूलानि च फलानि च ॥
					 
					
						भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम् ।
							ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव ॥
					 
					 इति श्रीमन्महाभारेत अरण्यपर्वणि तीर्थयात्रापर्वणि
						अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 248 ॥ 
					 3-148-3 पुष्पविकचैर्विकसितकुसुमैः ॥ 3-148-6 पूर्वोत्तरे
						ऐशानकोणे ॥ 3-148-8 सौगन्धिकं पद्मजातिभेदः ॥ 3-148-9 संस्थानमाकारः ॥ 3-148-10 हरेः आहर । इदमे तज्जातीयम् ॥ 3-148-15 प्रभिन्नो मत्तः ॥ 3-148-16
						मातरिश्वनो वायोः ॥ 3-148-23 पितुर्यथा पुत्रस्पर्शः शीतस्तादृक् स्पर्शवता
						वायुनेत्यर्थः ॥ 3-148-24 पित्रा वायुना ॥ 3-148-26 धातुविच्छेदैर्धातुभेदैः ।
						अङ्गुलैरिव विषमच्छदैः सप्तपर्णादिभिर्नानाधातुरञ्जितपत्रैः । आञ्जनेति
						कृष्णधातुग्रहणम् । पीतकृष्णश्वेतधातुभिरित्यर्थः ॥ 3-148-27 पयोधरैर्मेघैः ॥ 3-148-28 दरी बिलगृहम् । कदरं महाप्रपातः ॥ 3-148-29 विषाणाग्रैर्दन्ताग्रैः ।
						शिलाः समपाषाणाः शयनासनयोग्याः । उपलास्तदन्ये ॥ 3-148-30 शष्पं बालतृणम् । कबलो
						ग्रासस्तद्युक्तैः ॥ 3-148-33 वारणानामपि वारणः निवारकः संग्रामादौ ॥ 3-148-34 विचेष्टितैर्व्यावृत्ताभिः निश्चेष्टाभिरेकाग्राभिरित्यर्थः ॥ 3-148-35 रूपस्य सौन्दर्यस्य ॥ 3-148-41 निर्घात उत्पातः । पर्वसु उत्सवेषु ॥ 3-148-42 पोथयन् मर्दयन् ॥ 3-148-43 लता भूचरा । बल्ली वृक्षचरेति भेदः ॥ 3-148-49 रथाङ्गसाह्वाः चक्रसमाननामानश्चक्रवाका इतियावत् । दात्यूहः
						मयूरश्चातको वा ॥ 3-148-50 करेणुशरेण हस्तिनीकृतेवोत्तेजनेन पीजिताः ।
						शरस्तूतेजने वाणे इतिभेदिनी ॥ 3-148-56 आस्त्रावी मत्तः ॥ 3-148-64
						नलिनोत्पलं पद्मपुष्पम् ॥ 3-148-68 आस्फोटितं बाहुधातः ॥ 3-148-71 दिवंरामं
						मार्गं स्वर्गमार्गम् ॥ 3-148-72 एकायने अतिसंकुचिते ॥ 3-148-76 उद्गारं
						रप्रतिशब्दं गौरिव उत्ससर्ज ॥ 3-148-82 बाहोः स्वस्तिकं चतुरश्रं मूलं अंस इति
						यावत् तत्र न्यस्तकधरमित्यर्थः । तत्र हेतुः स्कन्धेति । विपुलांसत्वादित्यर्थः ॥ 3-148-84 उडुपं चन्द्रम् ॥ 3-148-85 अशोकानामशोकपुष्पाणाम् ॥ 3-148-92
						सरुजः सपीडः । ते स्वया ॥ 3-148-99 आश्वसिहि विश्वासं कुरु ॥ 3-148-101 मह्यं
						मम ॥