अध्यायः 150

हनुमता भीमंप्रति समग्ररामकथाकथनम् ॥ 1 ॥

हनूमानुवाच ।
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः ।
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥
तेन तस्याभवत्सख्यं राघवस्य महात्मनः ।
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ॥
स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे ।
वानरान्प्रेषयामास शतशोऽथ सहस्रशः ॥
ततो वानरकोटीभिः सहितोऽहं नरर्षभ ।
सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम् ॥
ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना ।
संपातिना समाख्याता रावणस्य निवेशने ॥
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः ।
शतयोजनविस्तारमर्णवं सहसा प्लुतः ॥
अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम् ।
सुतां जनकराजस्य सीतां सुररसुतोपमाम् ॥
दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने ।
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम् ॥
दग्ध्वा लङ्कामशेषेण सादृप्राकारतोरणाम् ।
प्रत्यागतश्चास्य पुनर्नाम तत्रप्रकाश्य वै ॥
मद्वाक्यं चावधार्याशु रामो राजीवलोचनः । अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ ।
वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् ॥
ततो ररामेण वीर्येण हत्वा तान्सर्वराक्षसान् ।
रणे तु राक्षसगणं रावणं लोकरावणम् ॥
निशाचरेनद्रं हत्वा तु सभ्रातृसुतबान्धवम् ।
राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् ॥
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः ।
प्रत्याहृत्य ततः सीतां नष्टां वेदश्रुतिं यथा ॥
तयैव सहितः साध्व्या पत्न्या रामो महायशाः । गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः ।
अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः ॥
ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः ।
वरं मया याचितोऽसौ रामो राजीवलोचनः ॥
यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन् ।
तावज्जीवेयमित्येवं तथाऽस्त्विति च सोब्रवीत् ॥
सीताप्रसादाच्च सदा मामिहस्थमरिंदम ।
उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
राज्यं कारितवान्रामस्ततः स्वभवनं गतः ॥
तदिहाप्सरसस्तात गन्धर्वाश्च सदाऽनघ ।
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन ।
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ॥
`त्वामनेन पथा यान्तं यक्षो वा राक्षसोपि वा' ।
धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति भारत ॥
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः । यदर्थमागतश्चासि अत एव सरश्च तत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥

3-150-8 समेत्य विदित्वा संभाषणादिना निश्चित्येत्यर्थः ॥ 3-150-9 अस्य रामस्य । तत्र लङ्कायाम् ॥ 3-150-10 अवधार्य निश्चित्य ॥ 3-150-11 लोकरावणं लोकपीडाकरम् ॥ 3-150-14 अयोध्यां योद्धुमशक्याम् ॥ 3-150-18 कारितवान् कृतवान् । स्वार्थे णिच् । स्वभवनं वैकुण्ठम् ॥