अध्यायः 164

धौम्येन युधिष्ठिरंप्रति मेरुमन्दववर्णनपूर्वकं चन्द्रसूर्यादिगतिप्रकारनिरूपणम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः सूर्योदये धौम्यः पाञ्चालीसहितांस्च तान् ।
आर्ष्टिणेन सहितः पाण्डवानभ्यवर्तत ॥
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ।
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥
`आर्ष्टिषेणं परिष्वज्य पुत्रवद्भरतर्षभ' । धर्मराजं स्पृशन्पाणौ पाणिना स महातपाः ।
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति । शैलराजो महाराज मन्दरोऽभिविराजयन् ।
इन्द्रवैश्रवणोपेतां दिशं पाण्डव रक्षति ॥
पर्वतैश्च वनान्तैश्च काननैश्चैव शोभितम् । एतमाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च ।
ऋषयः सर्वधर्मज्ञाः सर्वे तात मनीषिणः ॥
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः ।
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥
यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः ।
प्रेतसत्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् ।
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति ।
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥
एवं पर्वतराजानं समुद्रं च महोदधिम् ।
अवसन्वरुणो राजा भूतानि परिरक्षति ॥
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् ।
महामेरुर्महाभाग शिवो ब्रह्मविदांगतिः ॥
यस्मिन्ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते ।
प्रजापतिः सृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् ।
तेषामपि महामेरुः शिवं स्थानमनामयम् ॥
अत्रैव प्रतितिष्ठन्ति पुनरेषोदयन्ति च ।
सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा ॥
देशं विरजसं पश्य मेरोः शिखरमुत्तमम् ।
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् ।
अनादिनिधनं देवं प्रभुं नारायणं परम् ॥
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।
देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शुभम् ॥
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥
प्राच्यां नारायणस्थानं मेरावतिविराजते ॥
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः ।
भासयन्सर्वभूतानि सुश्रियाऽभिविराजते ॥
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः ।
प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम् ॥
न तं ज्योतींपि सर्वाणि प्राप्य भासन्ति पाण्डव ।
स्वयंप्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते ॥
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् । परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ।
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ॥
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ।
स्वयंभुवं महात्मानं देवदेवं सनातनम् ॥
स्थानमेतन्महाभाव ध्रुवमक्षयमव्ययम् ।
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥
[एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम् ।
प्रदक्षिणमुपावृत्यकुरुतः कुरुनन्दन ॥
ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः । परियान्ति महाराज गिरिराजं प्रदक्षिणम् ॥]
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि ।
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः ।
उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु ॥
सुमेरुमनुवृत्तः स पुनर्गच्छति पाण्डव ।
प्राङ्युखः सविता देवः सर्वभूतहिते रतः ॥
स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु ।
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥
एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः । सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु ।
भासयन्सर्वभूतानि पुनर्गच्छति सागरम् ॥
तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत् ।
मार्गमेतमसंबाधमादित्यः परिवर्तते ॥
सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम् ।
ततः सर्वाणि भूतानि कालं शिशिरमृच्छति ॥
स्थावराणां च भूतानां जङ्गमानां च तेजसा ।
तेजांसि समुपादत्ते निवृत्तः स विभावसुः ॥
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् ।
प्राणिभिः सततं स्वप्नोह्यभीक्ष्णं च निपेव्यते ॥
एवमेतमनिर्देश्यं मार्गमावृत्य भानुमान् ।
पुनः सृजति वर्षाणि भगवान्भासयन्प्रजाः ॥
वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् ।
वर्धयनसुमहातेजाः पुनः प्रतिनिवर्तते ॥
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः ।
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥
संतता गतिरेतस्य नैष तिष्ठति पाण्डव ।
आदायैव तु भूतानां तेजो विसृजते पुनः ॥
विभजन्सर्वभूतानामायुः कर्म च भारत । अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

3-164-4 इन्द्रवैश्रवणांवेतां दिशं पाण्डव रक्षतः इति झ. पाठः ॥ 3-164-7 प्रेतसत्वगतीं मृतानां प्राणिनां गम्याम् ॥ 3-164-7 संयमनं नामतः ॥ 3-164-10 आवसन्नधितिष्ठन् ॥ 3-164-12 भूतात्मा सर्वे षां भूतानामात्मा । संपूर्णब्रह्माण्डपिण्डभिमानित्वात् ॥ 3-164-17 ब्रह्मणः चतुर्मुखस्य ॥ 3-164-25 प्रणम नमस्कुरु ॥ 3-164-26 उपावृत्य अप्रदक्षिणं गत्वैव । भचक्रवेगात् कुलालचक्रे प्रतीपं क्रमन्ती पिपीलिकेव प्रदक्षिणं कुरुत इत्यर्थः ॥ 3-164-32 पुनर्गच्छति मन्दरमिति झ. पाठः ॥ 3-164-34 शिशिराणि शीतानि ॥ 3-164-35 तेजांसि समुपादत्ते ग्रीष्मे ॥ 3-164-37 अनिर्देश्यं मार्गं अन्तरिक्षम् ॥