अध्यायः 171

पार्थेन निवातकवचैः सह युयुत्सया मातलिसनाथेनेन्द्ररथेन तत्पुरंप्रति गमनम् ॥ 1 ॥ अर्जुनशङ्खध्वनिश्रवणेन सन्नद्धैर्निवातकवचैस्तेन सह युद्धारम्भः ॥ 2 ॥

अर्जुन उवाच ।
ततोऽहं स्तूयमानस्तु तत्रतत्र सुरपिभिः ।
अपश्यमुदधिं भीममपांपतिमथाव्ययम् ॥
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छिताः ।
ऊर्मयश्चात्र दृश्यन्ते चलन्तइव पर्वताः ॥
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ।
`नभसीव विमानानि विचरन्त्यो विरेजिरे' ॥
तिमिङ्गिलाः कच्छपाश् तथा तिमितिभिङ्गिलाः ।
मकराश्चात्र दृश्यन्ते जले मप्रा इवाद्रयः ॥
शङ्खानां च महबाणि मग्रान्यप्सु ममन्ततः ।
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रमंवृताः ॥
तथा सहस्रशस्तत्ररत्नसङ्घाः प्लवन्त्युत ।
वायुश् घृर्णते भीमस्तदद्भुतमिवाभवत् ॥
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् ।
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥
तत्रैव मातलिस्तृणं निपात्य पृथिवीतले ।
दानवान्रथघोपेण तन्पुरं समुपाद्रवत् ॥
रथघोषं तु तं श्रुत्वा स्तनयित्नोग्विम्बरे ।
मन्वाना देवराजं मामाविग्ना दानवाऽभवन् ॥
सर्वे संभ्रान्तमनसः शग्चापधराः स्थिताः ।
तथाऽसिशूलपरशुगदामुसलपाणयः ॥
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः ।
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥
ततः शङ्खमुपादाय देवदत्तं महास्वनम् ।
परमां मुदमाश्रित्य प्राधमं तं शनैरहम् ॥
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् ।
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥
ततो निवातकवचाः सर्व एव समन्ततः ।
दंशिता विविधैस्त्राणैर्विचित्रायुपाणयः ॥
आयसैश्र महाशूलैर्गदाभिर्मुसलैरपि ।
पट्टसैः करवालैश्च रथचक्रैश्च भारत ॥
शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः ।
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥
ततो विचार्य बहुशो रथमार्गेषु तान्हयान् ।
प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥
तेन तेषां प्रणुन्नानासाशुत्वाच्छीघ्रगामिनाम् ।
नान्वपश्यत्तदा कश्रित्तन्मेऽद्भुतमिवाभवत् ॥
ततस्ते दानवास्तत्रयोधवातान्यनेकशः ।
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥
तेन शब्देन सहसा समुद्रे पर्वतोपमाः ।
आप्लवन्त गतैः सत्वैर्मत्स्याः शतसहस्रशः ॥

3-171-4 तिमिर्मत्स्यस्त गिलति महामतस््यस्तिमिगिलः तमपि गिलतीति तिमितिमिगिलः । तिमिरिव गिलनीयस्तिमिगिलो यस्येति विग्रहः ॥ 3-171-6 घूर्मते भ्रमति ॥ 3-171-13 दिवं स्तब्ध्वा आकाश व्याप्य ॥ 3-171-14 दशिताः सन्नद्धाः । त्राणैः कवचैः ॥ 3-171-19 ततस्तेदानवास्तत्र बादित्राणि सहस्रशः । विकृतस्वररूपाणि भृशं सर्वाण्यनादयन् इति झ. पाठः ॥ 3-171-20 आप्लवन्त पलायने कृतवन्तः । गतैः सत्वैर्विगताभिर्वुद्धिभिरुपलक्षिता भ्रान्ता इत्यर्थः ॥ 3-171-24 तारकामये इति झ. पाठः । तत्र तारकामये तारार्थे संग्रामे इत्यर्थः ॥