अध्यायः 187

मार्कण्डेयेन युधिष्ठिरादीन्प्रति मृतस्य पुनरुज्जीवनशक्त्यादिरूपब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा ।
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः ।
उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥
हेहयानां कुलकरो राजा परपुरंजयः ।
कुमारो रूपसंपननो मृगयां व्यचरद्बली ॥
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते ।
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ॥
स तेन हिंसितोऽरण्ये मन्यमानेन वै मृगम् ।
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः ॥
जगाम हेहयानां वै सकाशं प्रथितात्मनाम् ।
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते ॥
तेषां च तद्यथावृत्तं कथयामास वै तदा ।
`स कुमारो महीपालो हेहयानां महीभृताम्' ॥
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् ।
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः ।
जग्मुश्चारिष्टनाम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा ॥
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् ।
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ॥
ते तमूचुर्महात्मानं न वयं सक्रियां मुने ।
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः ।
क्व चासौ ब्रूत सहिताः पश्यध्वं मे रतपोबलम् ॥
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् ।
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ॥
अन्वेषमाणाः सव्रीडाः सुप्तवद्गतमानसाः ।
तानब्रवीत्तत्रमुनिस्तार्क्ष्यः परपुरंजयः ॥
स्यादयं ब्राह्मणः सोऽथयुष्माभिर्यो विनाशितः ।
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥
ते च दृष्ट्वैव तमृषिं विस्मयं परमं गताः ।
महदाश्चर्यमिति वै ते ब्रुवाणा महीपते ॥
मृतो ह्ययमितो दृष्टः कथं जीवितमाप्तवान् । किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ।
श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत ॥
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः । कारणं च प्रवक्ष्यामि हेतुयोगं समासतः ।
`मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः ॥
शुद्धाचारादनलसाः साध्योपासनतत्पराः ।
शुद्धान्नाः शुद्धसदना ब्रह्मचर्यव्रतान्विताः' ॥
सत्यमेवाभिजानीमो नानृते कुर्महे मनः ।
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे ।
तेषां हि चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥
अतिथीनन्नपानेन भृत्यानत्यशनेन च ।
संभोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः ॥
क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः । पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः ।
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः ।
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ॥
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् । स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

3-187-4 उत्तरासङ्गः प्रावरणम् ॥ 3-187-9 जग्मुश्चारिष्टनेम्नोऽथ इति झ. पाठः । अरिष्टनेमिशब्द इकारान्तोऽप्यत्र मन्नन्तोऽपि ज्ञेयः ॥ 3-187-14 तार्क्ष्यः तृक्षस्य कश्यपस्यापत्यम् ॥ 3-187-21 नैषां दुश्चरितं ब्रूमः इति झ. पाठः ॥ 3-187-23 तेजस्विनां योगसिद्धानां देशः सामीप्यम् । तत्सङ्गादित्यर्थः ॥