अध्यायः 188

मार्कण्डेयेन युधिष्ठिरादीन्प्रति वैन्यस्याश्वमेधे अत्रिगौतमविवादानुवादेन ब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
भूय एव तु माहात्म्यं ब्राह्मणआनां निबोध मे ।
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ॥
तमत्रिर्गन्तुमारेबे वित्तार्थमिति नः श्रुतम् ।
भूयोऽर्थं नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ॥
स विचिन्त्य महातेजा वनमेवान्वरोचयत् ।
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् ।
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥
तं भार्या प्रत्युवाचाथ धनमेवानुरुन्धती ।
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहुः ॥
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ।
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु ॥
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ।
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥
अत्रिरुवाच ।
कथितो मे महाभागे गौतमेन महात्मना ।
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥
किंत्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः ।
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् ।
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम् ॥
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव ।
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् ॥
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः ।
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥
वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः । राजन्धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः ।
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥
तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः ॥
गौतम उवाच ।
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ।
अत्र नः प्रथमो धाता महेन्द्रो वै प्रजापतिः ॥
वैशंपायन उवाच ।
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत । अयमेव विधाता च तथैवेन्द्रः प्रजापतिः ।
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥
गौतम उवाच ।
जानामि नाहं मुह्यामि त्वंविवक्षुर्विमुह्यसे ।
स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि ॥
न वेत्थ परमं धर्मं न चास्त्यत्र प्रयोजनम् ।
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥
वैशंपायन उवाच ।
विवदन्तौ तथा तौ तु मुनीनां द्रशने स्थितौ ।
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि ।
उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ ॥
ततः परमधर्मात्मा काश्यपः सर्वधऱ्मवित् ।
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् । आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः ।
वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान् ॥
`ततस्तु गौतमेनोक्तं वाक्यं वैन्यस्य संसदि' ।
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्दुतम् ॥
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ।
`पप्रच्छुः प्रणताः सर्वे ब्रह्माणमिव सोमपाः' ॥
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः ।
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह ।
संयुक्तौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥
राजा वै प्रथितो धर्मः प्रजानां पतिरेव च ।
स एव शक्रः शुक्रश्च स धाता च बृहस्पतिः ॥
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥
पुरायोनिर्युधाजिच्च अभीष्टानचितो भवः । स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते ।
सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः ॥
अधर्मादृषयो भीता बलं क्षत्रे समादधन् ।
`तस्माद्धि ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म चाव्ययम्' ॥
आदित्यो दिवि देवेषु तमो नुदति तेजसा ।
तथैव नृपतिर्भूमावधर्मान्नुदते भृशम् ॥
ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् ।
उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम् ॥
मार्कण्डे उवाच ।
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः ।
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥
यस्मात्पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः ।
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ॥
तस्मात्तेऽहंप्रदास्यामि विविधं वसु भूरि च ।
दासीसहस्रं श्यामानां सुवस्त्राणामलकृतम् ॥
दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश ।
एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे ॥
तदत्रिनर्न्यायतः सर्वं प्रतिगृह्याभिसत्कृतः ।
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः ॥
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् । ततः समभिसंधाय वनमेवान्वपद्यत ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

3-188-2 सोऽत्रिरर्थं भूयो नानुरुध्यत् अत्यन्तमर्थार्थां न बभूव । कुतः । कर्मव्यक्तिर्धर्मस्य फलद्वाराऽभिव्यक्तिः । फलव्यक्त्या हि धर्मो नश्यत्यतस्तद्रक्षणार्थं नैच्छदित्यर्थः ॥ 3-188-3 वनं गन्तुमिति शेषः ॥ 3-188-4 निरुपद्रवमक्षयं मोक्षाख्यम् ॥ 3-188-5 धर्ममेवानुतन्वतीति झ. पाठः । धर्मं यज्ञादिकं अनुतन्वती विस्तारयन्ती । हेतौ शतृप्रत्ययः । धर्मार्थे धनमेवार्जयस्वेत्युवाचेत्यर्थः ॥ 3-188-8 राजप्रतिग्रहे दोषं जानन्नत्रिस्तत्र विघ्नमुपन्यस्यति कथित इत्यादिना ॥ 3-188-9 व्यवसामि उद्यमं करोमि ॥ 3-188-11 एवं जानन्नपि स्नेहदोषात्तत्कर्तुं प्रतिजानीते गमिष्यामीति ॥ 3-188-13 धन्यो धनार्हः ईश ईशिता नियन्ता । प्रथमः हिरण्यगर्भइव अग्रजः । नृपः मनुष्याणां रक्षकः ॥ 3-188-15 अत्र परलोकमेव बहुमन्वानो गौतम आह मैवमिति ॥ 3-188-16 तत्रेन्द्रइवात्र राजैव महेन्द्र इतिवित्तार्थी अत्रिः परपक्षं दूषयति अथेति ॥ 3-188-19 दर्शने दृष्टिपथे ॥ 3-188-21 प्रत्यषेधयत् इति ध. पाठः ॥ 3-188-22 नौ आवयोः । संशयः विवादः ॥ 3-188-27 प्रथितः प्रथांगतः । धर्मः धर्मस्थापकः । शक्रः रक्षिता । शुक्रः नीतिवित् । धाता अतएव जनकः । बृहस्पतिः हितोपदेष्टा ॥ 3-188-29 अभिया मुदित इति झ. पाठः । पुरायोनिः धर्मप्रवर्तकत्वेन प्रथमं कारणम् । युघाजित् संग्रामे जयकर्तृत्वेनोपद्रवनाशकः । अभियाः अभितो यातियामिकवद्रक्षणार्थमित्यभियाः । मुदितः भवः ईश्वरः । स्वर्णेता स्वर्गं प्रति गमयिता । सहजित् सद्योजयशीलः । बभ्रुर्विष्णुः ॥