अध्यायः 189

मार्कण्डेयेन युधिष्ठिरादीन्प्रति दानाग्निहोत्रमोक्षादिनिरूपकतार्क्ष्यसरस्वतीसंवादानुवादः ॥ 1 ॥

मार्कण्डेय उवाच ।
अत्रैव च सरस्वत्या गीतं परपुरंजय ।
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥
तार्क्ष्य उवाच ।
किंन श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् ।
आचक्ष्व मे चारुसर्वाङ्गि सर्वं त्वया शिष्टो न च्यवेयं स्वधर्मात् ॥
कथं चाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत् ।
एतत्सर्वं सुभगे प्रब्रवीहि यथा लोकान्विरजाः संचरेयम् ॥
मार्कण्डेय उवाच ।
एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुणा चोत्तमबुद्दियुक्तम् ।
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे ॥
यो ब्रह्म जानाति यथोपदेशं स्वाध्यायनित्यः शुचिरप्रमत्तः ।
स वै पुरो देवलोकस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् ॥
तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः ।
अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः ॥
तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः ।
सुपुण्यगन्धाभिरलंकृताभि- र्हिरण्यवर्णाभिरतीव हृष्टाः ॥
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वाऽनड्वाहं सूर्यलोकं व्रजन्ति ।
वासो दत्त्वा चान्द्रमसं तु लोकं दत्त्वा हिरण्यममरत्वमेति ॥
धेनुं दत्त्वा सुप्रमां साधुदोहां कल्याणवत्सामपलायिनीं च ।
यावन्ति रोमाणि भवन्ति तस्या- स्तावद्वर्षाण्यासते देवलोके ॥
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् ।
धुरंधरं बलवन्तं युवानं प्राप्नोति लोकान्दशधेनुदस्य ॥
ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयैः ।
तैस्तैर्गुणैः कामदुहाऽथ भूत्वा नरं प्रदातारमुपैति नाकैः ॥
यावन्ति रोमाणि भवन्ति धेन्वा- स्तावत्फलं लभते गोप्रदाने ।
पुत्रांसच् पौत्रांश्च कुलं च सर्व- मासप्तमं तारयते परत्र ॥
सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणैरुत्तरीयैः ।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥
स्वकर्मभिर्दानवसंनिरुद्धे तीव्रान्धकारे नरके पतन्तम् ।
महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र ॥
यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे ।
ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरंदरस्य ॥
यः सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशीलः ।
सप्तावरान्सप्तपूर्वान्पुनाति पितामहानात्मना कर्मभिः स्वैः ॥
तार्क्ष्य उवाच ।
किमग्निहोत्रस्य व्रतं पुराण- माचक्ष्व मे पृच्तश्चारुरूपे ।
त्वयाऽनुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् ॥
सरस्वत्युवाच ।
न चाशुचिर्नाप्यनिर्णिक्तपाणि- र्नाब्रह्मविज्जुहुयान्नाविपश्चित् ।
बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति ॥
नाश्रोत्रियं देवहव्ये नियुञ्ज्या- न्मोघं पुरा सिञ्चति तादृशो हि ।
अपूर्णमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् ॥
रये वै कृशानुं जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च ।
गवां लोकं प्राप्यते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् ॥
तार्क्ष्य उवाच ।
क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्दिमभिप्रविष्टाम् ।
प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां का ह्यसि चारुरूपे ॥
सरस्वत्युवाच ।
अग्निहोत्रादहमभ्यागताऽस्मि विप्रर्षभाणां संशयच्छेदनाय ।
त्वत्संयोगादहमेतदब्रुवं भावे स्थिता तथ्यमर्थं यथावत् ॥
तार्क्ष्य उवाच ।
न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः ।
रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि ॥
सरस्वत्युवाच ।
श्रेष्ठानि यानि द्विपदांवरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति ।
तैरेव चाहं संप्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र ॥
यच्चापि पात्रमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा ।
दिव्येन रूपेण प्रज्ञया च तेनैव सिद्धिरिति विद्धि विद्वन् ॥
तार्क्ष्य उवाच ।
इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः संप्रतीताः ।
आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः । साङ्ख्या योगाः परमं यं विदन्ति परं पुराणं तमहं न वेद्मि ॥
सरस्वत्युवाच ।
तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् ।
स्वाध्यायदानव्रतपुण्ययोगै- स्तपोधना वीतशोका विमुक्ताः ॥
तस्याथ मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विपुलो विभाति ।
तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणाः सुपुण्याः ॥
शाखांशाखां महानद्यः संयान्ति सिकताशयाः ।
धानापूपा मांसशाकाः सदापायसकर्दमाः ॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

3-189-8 अनड्वाहं वृषभम् ॥ 3-189-11 उत्तरीयैः पश्चाद्भवैर्दक्षिणादिभिर्द्रव्यैः सहिताम् ॥ 3-189-15 ब्राह्मदेयां गृह्योक्तेन विधिना देयाम् ॥ 3-189-19 आह वेद इति शेषः ॥