अध्यायः 207
					 मधुकैटभपुत्रेण धुन्धुना
						तपस्तोषिताद्विरिञ्चादवध्यत्वादिवरग्रहणेन देवानां पीडनम् ॥ 1 ॥ उदङ्कचोदितेन
						कुवलाश्वेन समुद्रमध्यमधिवसतस्तस्य ब्रह्मास्त्रेण दहनम् ॥ 2 ॥ तदा देवादिभिः
						कुवलाश्वस्य धुन्धुमार इति नामकरणेन तस्मै वरदानपूर्वकं स्वस्वस्थानंप्रति
						गमनम् ॥ 3 ॥ मार्कण्डेयेन युधिष्ठिरंप्रति तत्पुत्राणां नामकथनपूर्वकं
						धुन्धुमारोपाख्यानस्तवनम् ॥ 4 ॥ 
					
					
						धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः ।
						स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥
					 
					
						अतिष्ठदेकपादेन कृशो धमनिसंततः ।
						तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ॥
					 
					
						देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् ।
						अवध्योऽहं भवेयं वै वर एष वृतो मया ॥
					 
					
						एवं भवतु गच्छेति तमुवाच पितामहः ।
						स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह ॥
					 
					
						सतु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः ।
						अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत् ॥
					 
					
						सतु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः ।
						बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम् ॥
					 
					
						समुद्रवालुकापूर्णे उज्जानक इति स्मृते ।
							आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ।
						
						बाधतेस्म परं शक्त्या तमुदङ्काश्रमं विभो ॥
						
					 
					
						अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा ।
						मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥
					 
					
						शेते लोकविनाशाय तपोबलमुपाश्रितः ।
						उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥
					 
					
						एतस्मिन्नेव काले तु राजा सबलवाहनः ।
						कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥
					 
					
						सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः ।
						प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै ॥
					 
					
						तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः ।
						उदङ्कस् नियोगेन लोकानां हितकाम्यया ॥
					 
					
						तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।
						एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥
					 
					
						दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् ।
						देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः ॥
					 
					
						शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः ।
							विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ।
						
						`प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः' ॥
						
					 
					
						अन्तरिक्षे विमानानि देवतानां युधिष्ठिर ।
						तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥
					 
					
						कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः ।
						देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥
					 
					
						नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा ।
						स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम् ॥
					 
					
						अर्णवं स्वानयामास कुवलाश्वो महीपतिः ।
						`हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः' ॥
					 
					
						कुवलाश्वस् पुत्रैश्च तस्मिन्वै वालुकार्णवे ।
						सप्तभिर्दिवसैः स्वात्वा दृष्टो धुन्धुर्महाबलः ॥
					 
					
						आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत् ।
						दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥
					 
					
						ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम् ।
						सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥
					 
					
						कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।
						अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥
					 
					
						प्टसैः परिधैः प्रासैः खङ्गैश् विमलैः शितैः ।
						सवध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः ॥
					 
					
						क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ।
						आस्याद्वमन्पावकं स संवर्तकसमं तदा ॥
					 
					
						तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ।
						मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥
					 
					
						क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ।
						सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥
					 
					
						तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम ।
							तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ।
						
						आससाद महातेजाः कुवलाश्वो महीपतिः ॥
						
					 
					
						तस्य वारिमहाराज सुस्राव बहु देहतः ।
						तत्तदापीयतेतेजो राज्ञा वारिमयं नृप ॥
					 
					
						योगी योगेन सृष्टं स समयित्वा च वारिणा ।
							ब्रह्मास्त्रेण ततो राजा दैत्यंक्रूरपराक्रमम् ।
						
						ददाह भरतश्रेष्ठ सर्वलोकभवाय वै ॥
						
					 
					
						सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् ।
						सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः ॥
					 
					
						धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः ।
						धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः ॥
					 
					
						प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा ।
							परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा ।
						
						अतीव मुदितो राजन्निदंवचनमब्रवीत् ॥
						
					 
					
						दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः ।
							सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ।
						
						धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः ॥
						
					 
					
						तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः ।
						ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता ॥
					 
					
						संभाष्य चैनं विविधैराशीर्वादैस्ततो नृषम् ।
						देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे ॥
					 
					
						तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन् ।
						दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत ॥
					 
					
						तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ।
						[वंशस्य सुमहाभाग राज्ञाममिततेजसाम्] ॥
					 
					
						एवंसं निहतस्तेन कुवलाश्वेन सत्तम ।
						धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः ॥
					 
					
						कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः ।
						नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत् ॥
					 
					
						एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
						धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥
					 
					
						इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् ।
						शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥
					 
					
						आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु ।
							न च व्याधिभंयकिंचित्प्राप्नोति विगतज्वरः ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि गार्कण्डेयसमास्यापर्वणि
						सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥ 
					 3-207-30 वृष्टिं सगमयित्वाविचारिणा इति क. थ. पाठः । वह्निं च
						शमयामास वारिणा इति झ. पाठः ॥