अध्यायः 208

मार्कण्डेयेन युधिष्ठिरंप्रति पतिव्रतामाहात्म्यकथनारम्भः ॥ 1 ॥

वैशंपायन उवाच ।
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् ।
प्रपच्छ भरतश्रेष्ठ धर्मप्रश्नं स दुर्वचम् ॥
श्रोतुमिच्छामि भगवन्स्त्रीणां माहातम्यमुत्तमम् ।
कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः ॥
प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम ।
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥
पिता माता च भगवान्गाव एव च सत्तम ।
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः । पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ।
पतिव्रतानां महात्म्यं वक्तुमर्हसि नः प्रभो ॥
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ।
पतिं दैवतवच्चापि चिन्तयन्त्य स्थिता हि या ॥
भगवन्दुष्करं त्वेतत्प्रतिभाति मम प्रभो ।
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज ॥
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् ।
साध्वाचाराः स्त्रियो ब्र्हमन्कुर्वन्तीह सदादृताः ॥
दुष्करं खलु कुर्वन्ति पितरो मातरश्च वै ।
एकपत्न्यश्च या नार्यो याश् सत्यं वदन्त्युत ॥
कुक्षिणा दशमासांश्च गर्भं संधारयन्ति याः ।
नार्यः कालेन संबूय किमद्भुततरं ततः ॥
संशयं परमं प्राप्य वेदनामतुलामपि ।
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ॥
पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव ।
`चिन्तयन्ति ततश्चापि किंशीलोऽयंभविष्यति' ॥
याश्च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः ।
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥
क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज ।
धर्मः सुदुर्लभो विप्र नृशंसेन महात्मना ॥
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदांवर ।
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥
मार्कण्डेय उवाच ।
हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम् ।
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥
मातरंश्रेयसीं तात पितृनन्ये तु मेनिरे ।
दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया ।
सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान् ॥
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् ।
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥
आशंसते हि पुत्रेषु पिता माता च भारत ।
यशः कीर्तिमथैश्वर्यं तेजो धर्मं तथैव च ॥
`मातुः पितुश्च राजेन्द्र सततं हितकारिंणोः' ।
तयोराशां तु सफलां यः करोति स धर्मवित् ॥
पिता माता च राजेन्द्र तुष्यतो यस् नित्यशः ।
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्र शाश्वतः ॥
नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम् ।
या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्युत ॥
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर । पतिव्रतानां नियतं धर्मं चावाहितः शृणु ॥

इति श्रीमन्महाबारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वयणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥

3-208-13 ये चक्रूरेषु इति झ. पाठः ॥ 3-208-20 प्रजाधर्मं इति झ. पाठः ॥