अध्यायः 017

कृष्णेन् युधिष्ठिरंप्रति साल्वप्रद्युम्नयुद्धवर्णनम् ॥ 1 ॥

वासुदेव उवाच ।
एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ ।
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् ।
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥
विक्षिपन्नादयंश्चापि धनुः श्रेष्ठं महाबलैः ।
तूणखङ्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥
सविद्युच्छुरितं चापं विहरन्वै तलात्तलम् ।
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥
तस्य विक्षिपतश्चापं संदधानस्य चासकृत् ।
नान्तरं ददृशे कश्चिन्नघ्नितः शात्रवान्रणे ॥
मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य ।
सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमग्र्यम् ॥
जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः शत्रुबलप्रमाथी ।
वित्रासयन्राजति वाहमुख्ये साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥
ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्शनः ।
साल्वमेवाभिदुद्राव विधित्सुः कलहं नृप ॥
अभियानं तु वीरेण प्रद्युम्नेन महारणे ।
नामर्षयत संक्रुद्वः साल्वः कुरुकुलोद्वह ॥
सरोषमहमत्तो वै कामगादवरुह्य च ।
प्रद्युम्नं योधयामास साल्वः परपुरंजयः ॥
तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः ।
समेता ददृशुर्लोका बलिवासवयोरिव ॥
तस्य मायामयो वीर रथो हेमपरिष्कृतः ।
सपताकः सध्वजश्च सानुकर्षः स तूणवान् ॥
स तं रथवरं श्रीमान्समारुह्य किल प्रभो ।
मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः ॥
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे ।
प्रद्युम्नो भुजवेगेन साल्वं संमोहयन्निव ॥
स तैरभिहतः सङ्ख्ये नामर्यत सौभराट् ।
शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम ॥
तमापतन्तं बाणौधं स चिच्छेद महाबलः ।
ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम ॥
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः ।
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः ।
विवेश हृदयं पत्री स पपात भृशहतः ॥
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि ।
संप्रद्रबन्दानवेन्द्रा दारयन्तो वसुंधराम् ॥
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते ।
नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे ॥
तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम् ।
मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः ॥
तेन बाणेन महता प्रद्युम्नः समरे स्थितः ।
जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा ॥
तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम् ।
ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥
ततो मोहं समापन्ने तनये मम भारत ।
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान् ॥
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः । निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

3-17-1 हरिभिः अश्वैः ॥ 3-17-2 व्यात्ताननमिवान्तकं इति झ. पाठः । अन्वयात् उपगतः ॥ 3-17-3 विक्षिपन् परान्धिक्वुर्वन् । महाहलैः हयैः ॥ 3-17-4 समानं विद्युच्छुरितेन विद्युत्कम्पनेनेति । विद्युच्छुरितम् । तलात्तलं सव्यापसव्यहस्ततलपरिवर्तेन ॥ 3-17-5 विक्षिप्तः कर्षतः ॥ 3-17-6 विकल्पते भिद्यते ॥ 3-17-7 जलेचरः मीनः । सर्वतिमिप्रमाथी इति झ. पाठः । वाहमुख्ये रथषेष्ठे ॥ 3-17-12 सानुकर्षः रथाधस्थकाष्ठं अनुकर्षः सः । रथः तूणवान् ॥ 3-17-16 आपततेति विसर्गलोप आर्षः ॥ 3-17-22 जत्रुदेशे कण्ठमूले ॥