अध्यायः 223

मार्कण्डेयेन युधिष्ठिरप्रति विस्तरेणाग्नीनां वंशकथनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
गुरुभिर्नियमैर्युक्तो भरतो नाम पार्थिव ।
अग्निः पुष्टिमग्निमि तुष्टः पुष्टिं प्रयच्छति ॥
`सततं भरतश्रेष्ठ पावकोयं महाप्रभः' । अग्निर्यश्च शिवो नाम शक्तिपूजायनिश्च सः ।
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥
तपसस्तु फलं दृष्ट्वासंप्रवृत्तं तपोमयम् ।
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ॥
उष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते ।
अग्निश्चापि मनुर्नाम प्राजापत्यं सकारणम् ॥
शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।
आवसथ्यं देविजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् ।
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥
प्रततोऽग्निर्महाभाग परिश्रान्तो गवांपतिः ।
असुराञ्जनयन्धोरान्मत्यांश्चैव पृथिग्विधान् ॥
तपसश्च मनुं भानुं चाप्यङ्गिराः सृजत् ।
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारघाः ॥
भानोर्भार्या महाराज बृहद्भासा तु सोमजा । षट्पुत्राञ्जनयामास तदा सा कन्यया सह ।
भानोराङ्गिरसस्याथ शृणु तस्य प्रजाविधिम् ॥
दुर्बलानां तु भूतानामसून्यः संप्रयच्छति ।
तमग्निं बलदं प्राहुः प्रथमं भानुजं सुतम् ॥
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः ।
अग्निः स मन्युमान्नाम द्वितीयो भानुजः सुतः ॥
दर्शे च पौर्णमासे च यस्येह हविरुच्यते ।
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोङ्गिराः ॥
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् ।
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः ।
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा ।
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥
पूज्यते हविषा योऽग्रे चातुर्मास्येषु पावकः ।
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥
अस्य लोकस्य सर्वस्य यः प्रभुः परिषठ्यते ।
सोऽग्निर्विश्वपतिर्नाम द्वितीयस्तापसः सुतः ॥
कन्या या हरिणी नाम हिरण्यकशिपोः सुताः ।
कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः । प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम् ।
तस्य सन्निहितो नाम शब्दरूपस् साधनः ॥
शुक्लं कृष्णं वपुर्देवो यो बिभर्ति हुताशनः ।
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तुसः ॥
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा ।
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ॥
योऽन्तर्यच्छति भूतानि येन चेष्टन्ति नित्यदा ।
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥
इमामन्यान्समसृजत्पावकान्प्रथितौजसः ।
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्वणान् ॥
संस्पृशेयुर्यदाऽन्योन्यं कथंचिद्वायुनाऽग्नयः ।
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल ।
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना ।
इष्टरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥
अग्निं रजस्वला वै स्त्री संस्पृशेदाग्निहौत्रिकम् ।
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये ॥
मृतः श्रूयेत यो जीवन्परासुरशुचिर्यथा ।
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये ॥
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः ।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥
दर्शश्च पौर्णमासश्च यस् तिष्ठेत्प्रतिष्ठितम् ।
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥
सूतिकाग्निर्यदा चाग्निं संस्पृशेदाग्निहौत्रिकम् । इष्टिरष्टाकपालेन कार्यां चाग्निमतेऽग्नये ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥

3-223-9 भानोर्भार्या सुप्रजा तु बृहद्भासा तु मूर्यजा इति झ. पाठः ॥ 3-223-14 भानोरेवान्वयस्तुभः इति झ. पाठः ॥ 3-223-18 कन्या सा रोहिणी इति झ. पाठः ॥ 3-223-20 शुक्ककृष्णगतिर्देवो यो बिभर्ति हुताशनं इति झ. पाठः ॥