अध्यायः 238

कर्णशकुनिभ्यां दुर्योधनंप्रतिस्ववैभवप्रदर्सनेन पाण्डवानां दुःखजननाय द्वैतवनगमनचोदना ॥ 1 ॥

वैशंपायन उवाच ।
धृतराष्ट्रस्य तद्वाक्यं निशम्य शकुनिस्तदा ।
दुर्योधनमिदं काले कर्णेन सहितोऽब्रवीत् ॥
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत ।
भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहायथा ॥
`तवाद्यपृथिवी राजन्नखिला सागराम्बरा ।
सपर्वतवनाकारा सहस्थावरजङ्गमा' ॥
प्राच्याश्च दाक्षिणात्याश्च पतीच्योदीच्यवासिनः ।
कृताः करप्रदाः सर्वे राजानस्ते नाराधिप ॥
या हि सा दीप्यमानेव पाण्डवान्भजडते पुरा ।
साऽद्यलक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे ।
अपश्याम श्रियं राजन्सुचिरं शोककर्शिताः ॥
सा तु बुद्धिबलेनेयं राज्ञस्तस्मात्तथाविधात् ।
त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥
तथैव तव राजेन्द्रराजानः परवीरहन् ।
शासनेऽधिष्ठिताः सर्वेकिं कुर्म इति वादिनः ॥
ते वयं पृथिवी राजन्निखिला सागराम्बरा ।
सपर्वतवना देवी सग्रामनगराकरा ॥
नानावनोद्देशवती पत्तनैरुपशोभिता ।
`नानाजनपदाकीर्णा स्फीतराष्ट्रा महाहला' ॥
नन्द्यमानो द्विजै राजन्भासि नक्षत्रराडिव ।
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः ।
कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥
यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः ।
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥
श्रूयते हि महाराजसरो द्वैतवनं प्रति ।
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥
सप्रयाहि महाराज श्रिया परमया युतः ।
तापयन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥
स्तितोराज्येऽच्युतान्राज्याच्छियाहीनाञ्छ्रियावृतः असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥
महाभिजनसंपन्नं भद्रे महति संस्थितम् ।
पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषां ॥
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशांपते ।
पश्यन्ति पौरुषैर्दीप्तां सा समर्था भवत्युत ॥
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते ।
जगतीस्थनिवाद्रिस्थः किमतः परमं सुखम् ॥
न पुत्रधनलाभेन न राज्येनापि विन्दति ।
प्रीतिं नृपतिशार्दूल याममित्राधदर्शनात् ॥
किंनु तस्य सुखं न स्यादाश्रमे यो धनंजयम् ।
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥
सुवाससो हि ते भार्या वल्कलाजिनसंवृताम् ।
पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः ॥
विनिन्दतां तथाऽत्मानं जीवितं च धनच्युतम् ।
`दाराणां ते श्रियं दृष्ट्वा दीप्तामद्य जनाधिपा' ॥
न तथा हिसभामध्ये तस्या भवितुमर्हति ।
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः ॥
वैशंपायन उवाच ।
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह । तूष्णीं बभूवतुरुभौ दाक्यान्ते जनमेजय ॥

इति श्रीमन्महाबारते अरण्यपर्वणि धोयात्रापर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥

3-238-4 प्रतीच्या उदीच्याश्च देशास्तद्वासिनः । ते त्वया ॥ 3-238-13 नाद्रियेत नादृता ॥ 3-238-17 त्वा त्वाम् ॥ 3-238-18 समर्था सुहृदां हर्षं शत्रूणां च शोकं दातुमिति शेषः ॥ 3-238-20 अघं दुःखम् ॥ 3-238-22 निर्विद्यतां जीवितादपि विरक्ता भवतु ॥