अध्यायः 265

पञ्चस्वपि पाण्डवेषु मृगयार्थे गतेषु सपरिजनेन सैन्धवेन मार्गवशात्तदाश्रमाभिगमनम् ॥ 1 ॥ तत्रद्रौपदीदर्शनक्षुभितहृदा जयद्रथेन तत्तत्वजिज्ञासया तन्निकटं प्रतिकोटिकाश्यस् प्रेषणम् ॥ 2 ॥

वैशंपायन उवाच ।
तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः ।
काम्यके भरतश्रेष्ठा विजह्वुस्ते यथामराः ॥
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः ।
यथर्तुकालरम्याश्चवनराजीः सुषुष्पिताः ॥
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम् ।
विजह्नरिन्द्रप्रिमाः कंचित्कालमरिंदमाः ॥
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् ।
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परतपाः ॥
द्रौपदीमाश्रमे न्यस् तृणबिन्दोरनुज्ञया ।
महर्षेर्दीप्ततपसो घौम्यस्य च पुरोधसः ॥
तस्तु राजा सिंधूनां वार्धक्षत्रिर्महायशाः ।
विवाहकामः साल्वेयान्प्रयातः सोऽभवत्तदा ॥
महता परिबर्हेण राजयोग्येन संवृतः ।
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् ।
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् ।
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥
अप्सरा देवकन्या वा माया वा देवनिर्मिता ।
इतिकृत्वाञ्जलिं सर्वे ददृशृस्तामनिन्दिताम् ॥
तः स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः ।
विस्मितस्त्वनवद्याङ्गीं दृष्ट्वा तां दुष्टमानसः ॥
स कोटिकाश्यं राजानमब्रवीत्काममोहितः ।
कस्य त्वेषाऽनवद्याङ्गी यदिवाऽपिन मानुषी ॥
विवाहार्थो न मे कश्चिदिमां दृष्ट्वाऽतिमुन्दरीम् ।
एतामेवाहमादाय गमिष्यामि स्वमालयम् ॥
गच्छ जानीहि सौम्येमां कस्य वाऽत्र कुतोपि वा ।
किमर्थमागता सुभ्रूरिदं कष्टकितं वनम् ॥
अपि नाम वरारोहा मामेषा लोकसुन्दरी ।
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ॥
अप्यहं कृतकामः स्यामिमां प्राप्य वरस््रियम् ।
गच्छजानीहि कोन्वस्या नाथ इत्येव कोटिक ॥
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली । उपेत्यपप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥ 265 ॥

3-265-7 परिबर्हेण परिच्छदेन ॥ 3-265-9 नीलाभ्रं नीलमेघम् ॥