अध्यायः 267

कोटिकाश्यप्रति द्रौपद्या जननादिस्वीयवृत्तान्तकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां कप्रवरेण तेन ।
अवेक्ष्य मन्दं प्रविमुच्य शाखां संगृह्णती कौशिकमुत्तरीयम् ॥
बुद्ध्याऽभिजानामि नरेनद््रपुत्र न मादृशी त्वामभिभाष्टुमर्हति ।
न त्वेह वक्ताऽस्ति तवेह वाक्य- मन्यो नरो वाऽप्यथवाऽपि नारी ॥
एका ह्यहं संप्रति तेन वाचं ददानि वै भद्र निबोध चेदम् ।
अहं ह्यरण्येकथमेकमेका त्वामालपेयं निरता स्वधर्मे ॥
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः ।
तस्मादहं शैब्य तथैव तुभ्य- माख्यामि बन्धून्प्रथितं कुलं च ॥
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः ।
साऽहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते ॥
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
ते मां निवेश्यह दिशश्चतस्रो विबज्य पार्था मृगयां प्रयाताः ॥
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम् ।
मन्ये तु तेषां रथसत्तमानां कालो बहुः प्राप्ता इहोपयातुम् ॥
संमानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम् ।
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युप्मान् ॥
एतावदुक्त्वा द्रुपदात्मजा सा शैव्यात्मजं चन्द्रसुखी प्रतीता ।
विवेश तां पर्णशालां प्रशस्तां संचिन्त्य तेषामतिथिस्वधर्मम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥ 267 ॥

3-267-2 अभिभाष्टुं अभिभाषितुम् । त्वामपि द्रष्टुमर्हेति ध. पाठः ॥ 3-267-3 तेन कारणेन ॥ 3-267-7 जयोऽर्जुनः ॥