अध्यायः 277

रावणोपद्रितदेवगणप्रार्थितेन ब्रह्मणा श्रीहरे रामत्वेन प्रादुर्भावनिवेदनपूर्वकं तान्प्रति तत्साहाय्यार्थं वानरादिभावेन जननचोदना ॥ 1 ॥

मार्कण्डेय उवाच ।
ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा ।
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥
अग्निरुवाच ।
योसौ विश्रवसः पुत्रो दशग्रीवो महाबलः ।
अवध्यो वरदानेन कृतो भगवता पुरा ॥
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः ।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते ॥
ब्रह्मोवाच ।
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो ।
विहितं तत्रयत्कार्यमभितस्तस्य निग्रहः ॥
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः ।
विष्णुः प्रहरतां श्रेष्ठः स तत्कर्म करिष्यति ॥
मार्कण्डेय उवाच ।
पितामहस्ततस्तेषां संनिधौ शक्रमब्रवीत् ।
सर्वैर्देवगणैः सार्धं संभव त्वं महीतले ॥
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः ।
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥
`ते यथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः' ॥
ततो भागानुभागेन देवगन्धर्वदानवाः ।
अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा ॥
`अवतेरुर्महीं स्वर्गादंशैश्च सहिताः सुराः । ऋषयश्च महात्मानः सिद्धाश्च सह किन्नरैः ।
चारणाश्चासृजन्घोरान्वानरान्वनचारिणः ॥
यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम् ।
अजायन्त समास्तेन तस्य तस्य सुतास्तदा' ॥
तेषां समक्षं गन्धर्वी दुन्दुभीं नाम नामतः ।
शशास वरदो देवो गच्छ कार्यार्थसिद्धये ॥
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः ।
मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः ।
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ॥
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ।
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः ॥
वज्चसंहननाः सर्वेसर्वेऽमोघवलास्तथा ।
कामवीर्यबलाश्चैवसर्वे बुद्धिविशारदाः ॥
नागायुतसमप्राणा वायुवेगसमा जवे ।
यथेच्छविनिपाताश्च केचिदत्र वनौकसः ॥
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः ।
मन्थरां बोधयामास यद्यत्कार्यं त्वया तथा ॥
सा तद्वच समाज्ञाय तथा चक्रे मनोजवा । इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वाणि सप्तसप्तत्यधिकद्विशततमोऽध्यायः ॥ 277 ॥

3-277-3 विप्रकारैर्विविधैः प्रकारैः ॥ 3-277-15 ओजसा तेजसा युक्तान्यशसा इति थ. ध. पाठः ॥ 3-277-16 वज्रसंहननाः वज्रवद्दृढाङ्गाः ॥ 3-277-17 यत्रेच्छकनिवसाश्च इति ख. झ. पाठः । यत्रेच्छा तत्रैव निवासो येषां ते यत्रेच्छकनिवासाः ॥ 3-277-18 यद्यत्कार्यं कैकेयीप्रलोभनं रामप्रव्राजनादि च ॥ 3-277-19 संधुक्षणे दीपने ॥