अध्यायः 290

इन्द्रजिच्छरजालबन्धेन मोहाधिगमपूर्वकं भूमौ पतितयो रामलक्ष्मणयोर्विभीषणेन प्रज्ञानास्त्रेण मोहापनोदनम् ॥ 1 ॥ तथा सुग्रीवेण महौषध्या तयोर्विशल्यीकरणम् ॥ 2 ॥ ततो रामादीनां नेत्रेषु कुबेरदूतानीतजलमार्जनेनातीन्द्रियवनस्तुदर्शनशक्त्युदयः ॥ 3 ॥ ततः पुनरुपागतस्येन्प्रजितो लक्ष्मणेन वधः ॥ 4 ॥ ततः पुत्रवधामर्षेण सीतावधोद्यतस्य रावणस्याविन्ध्याख्येन वृद्धामात्येन साम्ना ततो विनिवर्तनम् ॥ 5 ॥

मार्कण्डेय उवाच ।
तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे ।
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥
दृष्ट्वा निपतितौ भूमौ सर्वाङ्गेषु शराचितौ ।
सुग्रीवः कपिभिः सार्धं परिवार्योपतस्तिवान् ॥
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च ।
हनुमननीलतारैश्च नलेन च कपीश्वरः ॥
ततस्तं देशमागम्य कृतकर्मा विभीषणः ।
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रमोहितौ ॥
विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह ।
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥
तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम् ।
उभौ गतक्लमौ चास्तां णेनैतौ महारथौ ॥
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् ।
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ॥
अयमम्भो गृहीत्वातु राजराजस् शासनात् ।
गुह्कोऽभ्यागतः श्लेतात्त्वत्सकाशमरिंदम ॥
इदमम्भः कुबेरस्ते महाराज प्रयच्छति ।
अन्तर्हितानां भूतानां दर्शनार्थं परंतप ॥
अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत ।
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥
तथेति रामस्तद्वारि प्रतिगृह्याभिसंस्कृतम् ।
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ॥
सुग्रीवजाम्बवन्तौ चहनुमानङ्गदस्तथा ।
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥
तथासमभवच्चापि यदुवाच विभीषणः ।
क्षणेनातीन्द्रियाण्येषां चक्षुंष्यासन्युधिष्ठिर ॥
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदाऽऽत्मनः ।
निवेद्य पुनरागच्छत्त्वरयाऽऽजिशिरःप्रति ॥
तमागतं तु संक्रुद्धं पुनरेव युयुत्सया ।
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ॥
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् ।
शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः ॥
तयोः समभवद्युद्धं तदाऽन्योन्यं जीगीषतोः ।
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः ।
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्च्छितः ।
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥
तस्येषून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः ।
`वारयामास नाराचैः सौमित्रिर्मित्रनन्दनः ॥
असृजल्लक्ष्मणश्चाष्टौ राक्षसाय शरान्पुनः' ।
तथा तं न्यहनद्वीरस्तन्मे निगदतः शृणु ॥
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् ।
द्वितीयेन तु बाणेन भुजमन्यमपातयत् ॥
तृतीयेन तु बाणेन शितधारेण भास्वता ।
जहार सुनसं चापि शिरो ज्वलितकुण्डलम् ॥
विनिकृत्तभुजस्कन्धः कबन्धाकृतिदर्शनः ।
`पपात वसुधायां तु छिन्नमूल इवद्रुमः' ॥
तं हत्वासूतमप्यस्त्रैर्जघान बलिनंवरः ।
लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा ॥
ददर्श रावणस्तं च रथं पुत्रविनाकृतम् । स पुत्रं निहतं श्रुत्वा त्रासात्संभ्रान्तमानसः ।
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ॥
ङ्गमादाय दुष्टात्मा जवेनाभिपपात ह ॥
तं दृष्ट्वातस्य दुर्बुद्देरविन्ध्यः पापनिश्चयम् ।
शमयामास संक्रुद्धं श्रूयतां येन हेतुना ॥
महाराज्येस्थितो दीप्ते न स्त्रियं हन्तुमर्हसि ।
हतैवैषा यदा स्त्री च कबन्धनस्था च ते वशे ॥
न चैषा दहभेदेन हतास्यादिति मे मतिः ।
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ॥
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः ।
असकृद्धि त्वया सन्द्रास्त्रासितास्त्रिदसा युधि ॥
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा ।
क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥
निर्याणे स मतिं कृत्वा नियन्तारं क्षपाचरः । आज्ञापयामास तदारथो मे कल्प्यतामिति ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि नवत्यधिकद्विशततमोऽध्यायः ॥ 290 ॥

3-290-14 अतीन्द्रियाण्यतीन्द्रियार्थग्राहकाणि ॥ 3-290-17 कृतसंज्ञ विभीषणेन संकेतितः ॥ 3-290-34 निधायासिं क्षपाचर इति झ. पाठः । निधाय बद्ध्वा । असिं खङ्गम् ॥