अध्यायः 296

अश्वपतिना राज्ञा द्युमत्सेनाश्रममेत्य सत्यवते स्वपुत्र्याः सावित्र्या रदानेन वैवाहिकोत्सवनिर्वर्तनपूर्वकं स्वनगरागमनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् ।
समानित्ये च तत्सर्वंभाण्डं वैवाहिकं नृपः ॥
ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान् ।
समाहूय दिने पुण्ये प्रययौ सह कन्यया ॥
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः ।
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम् ।
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥
स राजा तस्य राजर्षेः कृत्वापूजां यथाऽर्हतः ।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥
तस्यार्ध्यमासं चैव गां चावेद्यस धर्मवित् ।
किमागमनमित्येवं राजा राजानमब्रवीत् ॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥
सावित्री नाम राजर्षे कन्येयं मम शोभना ।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥
द्युमत्सेन उवाच ।
च्युताः स्म राज्याद्वनवासमाश्रिता- श्चराम धर्मं नियतास्तपस्विनः ।
कथं त्वनर्हा वनवासमाश्रमे सहिष्यति क्लेशमिमं सुता तव ॥
अश्वमतिरुवाच ।
सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताऽहमेव च ।
न मद्विधे युज्यतेवाक्यमीदृशं विनिश्चयेनाभिगतोस्मि ते नृप ॥
आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च ।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि ॥
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च ।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः ॥
द्युमत्सेन उवाच ।
पूर्वमेवाभिलवितः संबन्धो मे त्वया सह ।
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः ।
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥
ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः ।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥
दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम् ।
ययौ स्वमेव भवनं युक्तः परमया मुदा ॥
सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम् ।
मुमुदे सा रच रतं लब्ध्वा भर्तारं मनसेप्सितम् ॥
गते पितरि सर्वाणि संन्यस्याभरणानि सा ।
जगृहेवल्कलान्येव वस्त्रं काषायमेव च ॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च ।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे ॥
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः ।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च ॥
तथैव प्रियवादेन नैषुणेन शमेन च ।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।
कालस्तपस्यतां कश्चिदपाक्रामत भारत ॥
सावित्र्याग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम । नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥

इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि षण्णवत्यधिकद्विशततमोऽध्यायः ॥ 296 ॥

3-296-1 वैवाहिकं भाण्डं विवाहोचितमुपकरणम् ॥ 3-296-4 कौश्यां रकुशमय्यां बृस्यामासने ॥ 3-296-5 आत्मनिवेदनमश्वपतिरहमिति ज्ञापनम् ॥ 3-296-10 भवाभवात्मकमुत्पत्तिविनाशात्मकम् । ते त्वां प्रति ॥ 3-296-11 मा माम् ॥ 3-296-14 निर्वर्ततु निष्पद्यताम् ॥ 3-296-16 सपरिच्छदं पारिवर्हसहितम् ॥ 3-296-19 परिचारैः सेवनैः । गुणैः शीलसत्यादिभिः । प्रश्रयेण स्नेहेन । दमेन जितेन्द्रियतया । सर्वकामक्रियाभिः सर्वेषामिष्टसंपादनेन ॥