अध्यायः 033

भीमेन युधिष्ठिरंप्रति नीतिव्युत्पादनपूर्वकं युद्धेन राज्याहरणकर्तव्यत्वोक्तिः ॥ 1 ॥

वैशंपायन उवाच ।
याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः ।
निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥
राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥
नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा ।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ॥
गोमायुनेव सिंहानां दिर्बलेन बलीयसाम् ।
आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।
अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ॥
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् ।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।
आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ॥
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि ।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः ।
अवीराचरितां राजन्नबलस्थैर्निषेविताम् ॥
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः ।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥
भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥
दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम् ।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥
स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम् ।
आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ॥
अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः ।
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥
तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम् ।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ॥
अधवा वयमेवैतान्निहत्य भरतर्षभ ।
आददीमहि गां सर्वां तथापि श्रेय एव नः ॥
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।
काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम् ॥
आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे ।
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ॥
कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा ।
व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत् ॥
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् ।
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥
यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः ।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥
यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः ।
रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ॥
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥
सततं यश्च कामार्थी नेतरावनुतिष्ठति ।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥
तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः ।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ॥
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।
स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते ॥
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति ।
अर्थमिच्छति कामार्थीन कामादन्यमिच्छति ॥
न हि कामेन कामोऽन्यः सिध्यते फलमेव तत् ।
उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ॥
इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा ।
एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ॥
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति ।
स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः ॥
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः ।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥
तस्य नाशं विनाशं वा जरया मरणेन वा ।
अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ॥
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।
विपये वर्तमानानां या प्रीतिरुपजायते ॥
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ॥
न धर्मपर एव स्यान्न चार्थपरमो नरः ।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥
धर्मं चार्थं च कामं च यथावद्वदतांवर ।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् ।
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ॥
तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् ।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥
विदितश्चैव मे धर्मः सततं चरितश्च ते ।
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥
दानं यज्ञाः सतां पूजा वेदधारणमार्जवम् ।
एष धर्मः परो राजन्फलवान्प्रेत्य चेंह च ॥
एष नार्थविहीनेन शक्यो राजन्निपेवितुम् ।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे ॥
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित् ।
वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ॥
प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः ।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका ।
क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम् ॥
स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान् ।
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ॥
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।
क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ॥
प्रजापालनसंभूतं फलं तव न गर्हितम् ।
एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि ।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः ।
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ॥
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन ।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥
जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।
निकृत्या लभते राज्यमाहारमिव शल्यकः ॥
भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥
एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।
जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ॥
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः ।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥
सत्वेन कुरुते युद्धं राजन्सुबलवानपि ।
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ॥
सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा ।
न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी ॥
अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता ।
बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः ॥
अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः ।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ॥
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः ।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ॥
अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डितः ॥
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥
सत्वेन कुरुते युद्धं राजन्सुबलवानपि ।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥
सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।
हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ॥
एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम् ।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥
न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः ।
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ॥
अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।
इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम् ॥
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च ।
कथयन्त्यः परिषदः पृथग्राजन्समागताः ॥
इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते ।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ॥
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ॥
यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् ।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।
मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ॥
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा ।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥
इतिलोके निर्वचनं पुरश्चरति भारत ।
अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ॥
इमामवस्थां च गते सहास्माभिररिंदम् ।
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ॥
स भवान्रथमास्थाय सर्वोपकरणान्वितम् ।
त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ॥
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।
अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः ॥
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा । अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा ।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥
न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत ।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥
सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च ।
कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ॥
शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम् । इह यत्नमुपाहृत्य बलेन महताऽन्वितः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

3-33-2 किंप्रयोजनमिति शेषः । राज्यस्यपदवीमिति झ.ठ. पाठः.॥ 3-33-3 कूटं कपटम् ॥ 3-33-4 विघसो भूतबलिशेषः श्वकाकादियोग्यस्तद्भक्षकेण शुनकेनेत्यर्थः ॥ 3-33-5 धर्मलेशः प्रतिज्ञापालनजस्तेन प्रतिच्छन्न आवृतः । अर्थं राज्याख्यम् ॥ 3-33-7 कुणीनां हस्तविकलानाम् । पङ्गूनां पादविकलानाम् । अनादरे षष्ठी ॥ 3-33-8 धर्मकामे धर्मेच्छायाम् । प्रतीतस्य विश्वस्तस्य ॥ 3-33-9 शास्त्रैः शमवचनैः । न जयामः स्मशात्रवानिति क. ध. पाठः ॥ 3-33-11 मृगचर्यामिव । एनां वनचर्याम् । बलस्थैर्न निषेवितां बलवद्भिरसेवितामित्यर्थः ॥ 3-33-13 न आपन्न इति संबन्धः ॥ 3-33-18 गां पृथिवीम् ॥ 3-33-20 कृत्यलक्षणे करणीयस्वरूपे ॥ 3-33-21 कुधर्मतत् इति पाठे कुधर्मं तनोतीति कुधर्मतत् कुधर्मबीजमित्यर्थः ॥ 3-33-22 धर्मार्थौ बलसाध्यहेमन्तप्रातःस्नानशत्रुजयसंभवौ ॥ 3-33-23 धर्मार्थे नत्वर्थकामार्थम् । अर्थं प्रयोजनम् ॥ 3-33-24 यस्य चात्पार्थमेवार्थ इति झ. पाठः ॥ 3-33-25 अतिवेलप्रत्यन्तम् ॥ 3-33-28 साहि धर्मार्थरूपाहि ॥ 3-33-29 अर्थपरिग्रहोऽर्थार्थमेवालम्बनीयः । इतरेतरयोर्नीतौ । धर्मादर्थः प्रणीयतेऽर्थाच्च धर्म इत्यर्थः । मेघादुदधिपुष्टिरुदधेर्मेघपूर्तिरिव ॥ 3-33-30 द्रव्यस्य स्रक्रचन्दनादेः स्पर्शः । अर्थस्य स्वर्णादेः संयोगो लाभः ॥ 3-33-31 न कामादर्थमृच्छतीति क. ध. पाठः ॥ 3-33-32 साव्यते फलमेव तदिति झ. पाठः. उपयोगः साक्षात्प्रीत्युत्पादनेन कृतार्थत्वम् । काष्ठाद्भस्म साध्यं नतु भस्मतोपि भस्मान्तरे साध्यमस्ति तद्वत् ॥ 3-33-33 वैतंसिको वीतंसेन जीवतीति पक्षिहन्ता । वीतंसं बन्धनोपाये मृगाणां पक्षिणामपीति विश्वः ॥ 3-33-40 धर्मं पूर्वे अहनि चरेत् ॥ 3-33-41 कामं पूर्वेवयसि चरेत् ॥ 3-33-44 प्राप्तिर्महोदयो वा राज्यलाभजः तन्मोक्षाख्यं श्रेयः । दुःखं दुःखदम् ॥ 3-33-45 कर्मचोदनां प्रवृत्तिजनकं वेदवाक्यं शंसन्ति कथयन्ति ॥ 3-33-49 क्लैब्येन कातर्येण । वेत्तुं लब्धुम् ॥ 3-33-50 द्विजः ब्राह्मणः ॥ 3-33-51 औरसं उत्साहः ॥ 3-33-53 उदारं ईश्वरभावम् । अवरे अनैश्वर्ये ॥ 3-33-54 क्रूरं हिंसात्मकं क्षात्रं कर्म यस्य ॥ 3-33-59 जिह्वां जिह्वायाः प्रियं साध्वन्नं उत्कोचमित्यर्थः । क्षुद्राणां शत्रुपक्षीयाणाम् । निकृत्या भेदरूपेण छलेन । शल्यकः व्याधः । स हि मृगेभ्यो भक्ष्यं दत्त्वा विश्वास्य हत्वा आहारं लभते तद्वत् ॥ 3-33-63 सत्वेन बलेन । प्रमाणेन संधेन । उत्साहेन शत्रुपक्षीयैः सह संधानलक्षणेन ॥ 3-33-67 एवमेव बीजौपम्येन ॥ 3-33-69 होत्राभिः सान्त्वेन आह्वानैः ॥ 3-33-70 संहतैर्मिलितैः । मधुहा मध्वर्थं गतः । ओहाङ्गतौ इत्यस्य रूपम् । कालप्रतीक्षायां हि शत्रुर्बलवान् भूत्वाऽस्मान् जेष्यतीति भावः ॥ 3-33-71 हन्ति रसशोषणेन । पाति वर्षेण ॥ 3-33-72 पुराणं अनादि ॥ 3-33-73 इतरेण मरणेन ॥ 3-33-74 अपेयात् अपगच्छेत् । व्यवसितः निश्चितः ॥ 3-33-78 एनः पापम् । अवाप्नुवन् अवाप्तिहेतोः ॥ 3-33-81 श्वदृतौ सारमेयचर्मकोशे । ब्रह्म वेदः । वृषले शूद्रे ॥ 3-33-82 स्वाध्यायमधिकुर्वतेश्वदृताविति श्लोकं वेदवत् स्त्र्यादयो नित्यं पठन्तीत्यर्तः ॥ 3-33-83 भवता हेतुना । उपद्रवे राज्यभ्रंशे ॥ 3-33-84 अर्थविभावको जयार्जितामर्थं प्रदातुम् ॥ 3-33-85 वाचयित्वा आशीर्वादान् ॥ 3-33-86 धार्तराष्ट्रादिति च्छेदः ॥ 3-33-90 उपाहृत्य आलम्ब्य ॥