अध्यायः 076

उत्तरेण विराटंप्रति युधिष्ठिरादिकृतोपकारस्मारणपूर्वकमुत्तरायाः प्रदानेन तत्प्रसादनचोदना ॥ 1 ॥ युधिष्ठिरेणोत्तराया पुरस्कारेण सप्रणामं प्रसादयते विराटायाभयप्रदानम् ॥ 2 ॥

वैशंपायन उवाच ।
विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः ।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये ।
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ॥
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन । प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे ।
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे ॥
राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः ।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ॥
कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः ।
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ॥
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः ।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ॥
पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः ।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ॥
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः ॥
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः । जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् ।
कुले च जन्म महति फल्गुनस्य च विक्रमम् ॥
वैशंपायन उवाच ।
उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः ।
उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् ॥
ततो विराटः सामात्यः सहपुत्रः सबान्धवः । उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ॥
विराट उवाच ।
प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः ।
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ॥
शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ॥
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः । अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा ।
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ॥
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव । सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव ।
वयं च सर्वे सामात्या भवन्तं शरणं गताः ॥
वैशंपायन उवाच ।
तं धर्मराजः पतितं महीतले सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् ।
उवाच वाक्यं परलोकदर्शनः प्रनष्टमन्युर्गतशोकमत्सरः ॥
न मे भयं पार्थिव विद्यते मयि प्रतीतरूपोस्म्यनुचिन्त्य मानसम् ।
एतत्त्वया सम्यगिहोपपादितं द्विजैरमात्यैः सदृशैश्च पाण्डितैः । इमां च कन्यां समलंकृतां भृशं समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ॥
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव ।
न चैव किंचित्पश्यामि विकृतं ते नराधिप ॥
वैशंपायन उवाच ।
ततो विराटः परमामितुष्टः समेत्य राज्ञा समयं चकार ।
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः ॥

4-76-1 अभिपन्नोऽपराधं कृतवान् ॥ 1 ॥ 4-76-3 ततस्तुष्टा भवन्तु ते इति थo पाठः ॥ 3 ॥