अध्यायः 019
					 कीचकगृहंप्रति प्रस्थितया द्रौपद्या तेन स्वस्यादूषणाय
						सूर्यादिदेवताप्रार्थना ॥ 1 ॥ सूर्येण तद्रक्षणाय निगूढस्य रक्षसः प्रेषणम् ॥ 2 ॥ कीचकेन द्रौपदींप्रति स्ववशीभवनयाचनम् ॥ 3 ॥ तथा
						तदनङ्गीकाररोषात्तस्याः पादेन ताडनम् ॥ 4 ॥ सूर्यदूतेन रक्षसा कीचकस्य भूमौ
						निपातनम् ॥ 5 ॥ युधिष्ठिरेन कीचकजिघांसोर्भीमस्य संकेतेन प्रतिषेधनम् ॥ 6 ॥ 
					
					
						अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् ।
						मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ॥ 1 ॥
					 
					
						रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च ।
						सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ॥ 2 ॥
					 
					
						इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी ।
						उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ॥ 3 ॥
					 
					
						तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ।
						अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ॥ 4 ॥
					 
					
						तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥ 5 ॥
						
					 
					
						प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः ।
						विलम्बमाना विवशा कीचकस्य निवेशनम् ॥ 6 ॥
					 
					
						तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम् ।
						उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ॥ 7 ॥
					 
					
						श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः ।
						स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ॥ 8 ॥
					 
					
						स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे ।
						कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ॥ 9 ॥
					 
					
						प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान् ।
							सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ॥ 10 ।
						
					 
					
						वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम् ।
							प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि ।
						
						प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने ॥ 11 ॥
						
					 
					
						स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम् ।
						अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ॥ 12 ॥
					 
					
						भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम् ।
						उपसर्प वरारोहे मेरुमर्कप्रभा यथा ॥ 13 ॥
						वैशंपायन उवाच । 
					 
					
						स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम् ।
						अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः ॥ 14 ॥
					 
					
						कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी ।
						अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ॥ 15 ॥
					 
					
						नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी ।
						गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ॥ 16 ॥
					 
					
						यत्र गच्छन्ति बहवः परदाराभिमर्शकाः ।
						नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ॥ 17 ॥
					 
					
						अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् ।
						तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ॥ 18 ॥
					 
					
						पिपासिता च कैकेयी तूर्णं मामादिशत्ततः ।
						दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ॥ 19 ॥
						कीचक उवाच । 
					 
					
						अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम् ।
						किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ॥ 20 ॥
						वैशंपायन उवाच । 
					 
					
						इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत् ।
							सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् ।
						
						सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ 21 ॥
						
					 
					
						तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् ।
						पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ॥ 22 ॥
					 
					
						सभायां पश्यतो राज्ञो विराटस्य महात्मनः ।
						ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां ॥ 23 ॥
					 
					
						तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ॥ 24 ॥
						
					 
					
						ततो दिवाकरेणाशु राक्षसः संनियोजितः ।
						स कीचकमपोवाह वातवेगेन भारत ॥ 25 ॥
					 
					
						स पपात तदा भूमौ रक्षोबलसमीरितः ।
						विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ 26 ॥
					 
					
						तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः ।
							न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन् ।
						
						किमियं वध्यते बाला कृपणा चाप्यबान्धवा ॥ 27 ॥
						
					 
					
						तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा ।
						अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं ॥ 28 ॥
					 
					
						तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत ।
							धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी ।
						
						सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ॥ 29 ॥
						
					 
					
						तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः ।
						दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः ॥ 30 ॥
					 
					
						भूयः संचरितः क्रुद्धः सहसोत्थाय चासनात् ।
						निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत ॥ 31 ॥
					 
					
						वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः ।
						आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ॥ 32 ॥
					 
					
						तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः ।
						चकार भीमसेनस्य रोषाविष्टस्य धीमतः ॥ 33 ॥
					 
					
						प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ॥ 34 ॥
						
					 
					
						सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः ।
						नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च ॥ 35 ॥
					 
					
						यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः ।
						समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति ॥ 36 ॥
					 
					
						यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत् ।
						न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ॥ 37 ॥
					 
					
						न क्रोधकालसमयः सूद मा चापलं कृथाः ।
						अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ॥ 38 ॥
					 
					
						अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट् ।
						प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ॥ 39 ॥
					 
					
						भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः ।
							सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् ।
						
						इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ॥ 40 ॥
						
					 
					
						भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम् ।
						द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ॥ 41 ॥
					 
					
						कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा ।
						सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ॥ 42 ॥
					 
					
						अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ।
							आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम् ।
						
						दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥ 43 ॥
						
					 
					
						प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम् ।
						कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ॥ 44 ॥
					 
					
						स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् ।
						प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ॥ 45 ॥
					 
					
						विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना ।
						राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ॥ 46 ॥
					 
					
						राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ॥ 47 ॥
						
					 
					
						अहं त्वनपराध्यन्ती कीचकेन दुरात्मना ।
						पश्यतस्ते महाराज हता पादेन दासिवात् ॥ 48 ॥
					 
					
						त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले ।
						अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ॥ 49 ॥
					 
					
						रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर ।
						मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ॥ 50 ॥
					 
					
						यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः ।
						अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ 51 ॥
					 
					
						मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम् ।
						त्वं किलैवंविधो जातः कुले धर्मपरायणे ॥ 52 ॥
					 
					
						अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप ।
						त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ॥ 53 ॥
					 
					
						अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः ।
						प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ॥ 54 ॥
					 
					
						अकार्याणामनारम्भात्कार्याणामनुपालनात् ।
						प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ॥ 55 ॥
					 
					
						कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः ।
						प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ॥ 56 ॥
					 
					
						नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात् ।
						प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ॥ 57 ॥
					 
					
						अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते ।
						द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ॥ 58 ॥
					 
					
						धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा ।
						क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ॥ 59 ॥
					 
					
						प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम् ।
						एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ॥ 60 ॥
					 
					
						अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम् ।
						कल्याणकारी कल्याणं पापकारी च पापकम् ॥ 61 ॥
					 
					
						तेन गच्छति संसर्गं स्वर्गाय नरकाय वा ।
							सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः ।
						
						पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ॥ 62 ॥
						
					 
					
						एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम् ।
						शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ॥ 63 ॥
					 
					
						यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना ।
						तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ॥ 64 ॥ ॥
					 
					 इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥ 
					 4-19-17 कीटवच्च गुहाश्रया इति कo थo पाठः ॥ 17 ॥