अध्यायः 046
सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ 1 ॥
सनत्सुजात उवाच । 
					यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः ।
							तद्वै देवा उपासते तस्मात्सूर्यो विराजते ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते ।
							तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					आपोऽथाद्भ्यः सलिलस्य मध्ये
							उभौ देवौ शिश्रियातेऽन्तरिक्षे ।
						
						अतन्द्रितः सवितुर्विवस्वा-
							नुभौ बिभर्ति पृथिवीं दिवं च ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					उभौ च देवौ पृथिवीं दिवं च
							दिशः शुक्रो भुवनं बिभर्ति ।
						
						तस्माद्दिशः सरितश्च स्रवन्ति
							तस्मात्समुद्रा विहिता महान्ताः ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः ।
							केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					न सादृश्ये तिष्ठति रूपमस्य
							न चक्षुपा पश्यति कश्चिदेनम् ।
						
						मनीषयाथो मनसा हृदा च
							य एनं विदुरमृतास्ते भवन्ति ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					द्वादशपूगां सरितं पिबन्तो देवरक्षिताम् ।
							मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					तदर्धमासं पिबति संचितं भ्रमरो मधु ।
							ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः ।
							ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे ।
							हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा ।
						तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥
					सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः ।
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
					अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः ।
							आदित्यो गिरते चन्द्रमादित्यं गिरते परः ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् ।
							तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत् ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
							लिङ्गस्य योगेन स याति नित्यम् ।
						
						तमीशमीड्यमनुकल्पमाद्यं
							पश्यन्ति मूढा न विराजमानम् ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					असाधना वापि ससाधना वा
							समानमेतद्दृश्यते मानुषेषु ।
						
						समानमेतदमृतस्येतरस्य
							मुक्तास्तत्र मध्व उत्सं समापुः ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					उभौ लोकौ विद्यया व्याप्य याति
							तदा हुतं चाहुतमग्निहोत्रम् ।
						
						मा ते ब्राह्मी लघुतामादधीत
							प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					एवंरूपो महात्मा स पावकं पुरुषो गिरन् ।
							यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् ।
							मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः ।
						
						योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					न दर्शने तिष्ठति रूपमस्य
							पश्यन्ति चैनं सुविशुद्धसत्वाः ।
						
						हितो मनीषी मनसा न तप्यते
							ये प्रव्रजेयुरमृतास्ते भवन्ति ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					गूहन्ति सर्पा इव गह्वराणि
							स्वशिक्षया स्वेन वृत्तेन मर्त्याः ।
						
						तेषु प्रमुह्यन्ति जना विमूढा
							यथाध्वानं मोहयन्ते भयाय ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					नाहं सदाऽसत्कृतः स्यां न मृत्यु-
							र्न चामृत्युरमृतं मे कुतः स्यात् ।
						
						सत्यानृते सत्यसमानबन्धे
							सतश्च योनिरतसतश्चैक एव ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					न साधुना नोत असाधुना वा-
							ऽसमानमेतद्दृश्यते मानुषेषु ।
						
						समानमेतदमृतस्य विद्या-
							देवं युक्तो मधु तद्वै परीप्सेत् ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					नास्यातिवादा हृदयं तापयन्ति
							नानधीतं नाहुतमग्निहोत्रम् ।
						
						मनो ब्राह्मी लघुतामादधीत
							प्रज्ञां चास्मै नाम धीरा लभन्ते ॥
							योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
						
					एवं यः सर्वभूतेषु आत्मानमनुपश्यति ।
							अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ।
						
					यथोदपाने महति सर्वतः संप्लुतोदके ।
						एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥
					अङ्गुष्ठमात्रः पुरुषो महात्मा
							न दृश्यतेऽसौ हृदि संनिविष्टः ।
						
						अजश्चरो दिवारात्रमतन्द्रितश्च
							स तं मत्वा कविरास्ते प्रसन्नः ॥
						
					अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः ।
						आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥
					पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।
						ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥
					आत्मैव स्थानं मम जन्म चात्मा
							ओतप्रोतोऽहमजरप्रतिष्ठः ।
						
						अजश्चरो दिवारात्रमतन्द्रितोऽहं
							मां विज्ञाय कविरास्ते प्रसन्नः ॥
						
					अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति ।
						पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ ॥
					इति श्रीमन्महाभारते उद्यगपर्वणि सनत्सुदजातपर्वणि षट्चत्वारिंशोऽध्यायः ॥ ॥ समाप्तमिदं सनत्सुजातपर्व ॥
