अध्यायः 048

सञ्जयेन धृतराष्ट्रंप्रति श्रीकृष्णमहिमादिप्रतिपादकानामर्जुनवचसां विस्तरेण कथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
पृच्छामि त्वां सञ्जय राजमध्ये किमब्रवीद्वाक्यमदीनसत्वः ।
धनञ्जयस्तात युधां प्रेणता दुरात्मनां जीवितच्छिन्महात्मा ॥
सञ्जय उवाच ।
दुर्योधनो वाचमिमां श्रृणोतु यदब्रवीदर्जुनो योत्स्यमानः ।
युधिष्ठिरस्यानुमते महात्मा धनञ्जयः श्रृण्वतः केशवस्य ॥
अवित्रस्तो बाहुवीर्यं विजान- न्नुपह्वरे वासुदेवस्य धीरः ।
अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥
संश्रृण्वतस्तस्य दुर्भाषिणो वै दुरात्मनः सूतपुत्रस्य सूत ।
यो योद्धुमाशंसति मां सदैव मन्दप्रज्ञः कालपक्वोऽतिमूढः ॥
ये वै राजानः पाण्डवायोधनाय समानीताः श्रृण्वतां चापि तेषाम् ।
यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तत ॥
यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे ।
तथाऽश्रृण्वन्पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम् ॥
इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः ।
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो यधिष्ठिरस्याजमीढस्य राज्ञः ॥
अस्ति नूनं कर्म कृतं पुरस्ता- दनिर्विष्टं पापकं धार्तराष्ट्रैः ।
येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव ॥
शैनयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च ।
युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च ॥
तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम् ।
मा तत्कार्षीः पाण्डवस्यार्थहेतो- रुपैहि युद्धं यदि मन्यसे त्वम् ॥
यां तां वने दुःखशय्यामवात्सी- त्प्रव्राजितः पाण्डवो धर्मचारी ।
आप्नोतु तां दुःखतरामनर्था- मन्त्यां शय्यां धार्तराष्ट्रः पराशुः ॥
ह्रिया ज्ञानेन तपसा दमेन शौर्येणाथो धर्मगुप्त्या धनेन ।
अन्यायवृत्तिः कुरु पाण्डवे या- नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥
मायोपधं प्रतिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन ।
सत्यं ब्रुवन्प्रतिपन्नो नृपो न- स्तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥
यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान्सुघोरम् ।
अवस्त्रष्टा कुरुपूद्वृत्तचेता- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत्कक्षमग्निर्निदाघे ।
एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य ॥
यदा द्रष्टा भीमसेनं रथस्यं गदाहस्तं क्रोधविषं वमन्तम् ।
अमर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
सेनागगं दंशितं भीमसेनं सुलक्षणं वीरहणं परेषाम् ।
घ्नन्तं चमूमन्तकसन्निकाशं तदा स्मर्ता वचनस्यातिमानी ॥
यदा द्रष्टा भीमसेनेन नागा- न्निपातितान्गिरिकूटप्रकाशान् ।
किम्भैरिवासृग्वमतो भिन्नकुम्भां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
महासिंहो गा इव संप्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य ।
यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी ।
सकृद्रथेनाप्रतिमान्रथौघा- न्पदातिसङ्घान्गदयाभिनिघ्नन् ॥
सैन्याननेकांस्तरसा विगृह्ण- न्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम् ।
छिन्दन्वनं परशुनेव शूर- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य ।
पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम् ॥
हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽनष्टयोधम् ।
शस्त्रार्चिषा भिमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत् ॥
उपासङ्गानाचरेद्दक्षिणेन वराङ्गानां नकुलश्चित्रयोधी ।
यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत ।
आशीविषः क्रुद्ध इवोद्वमन्विषं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन सूत ।
रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥
शिशून्कृतास्त्रानशिशुप्रकाशान् यदा द्रष्टा कौरवः पञ्च शूरान् ।
त्यक्त्वा प्राणान्कौरवानाद्रवन्त- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यथा शक्रो दानवनाशनार्थं सुवर्णतारं रथमुत्तमाश्वैः ।
दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥
महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् ।
सर्वा दिशः सपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
ह्रीनिषेवो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः ।
गान्धारिमार्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी ॥
यदा द्रष्टा द्रौपदेयान्महेषून् शूरान्कृतास्त्रान्रथयुद्धकोविदान् ।
आशीविषान्घोरविषानिवायत- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन् ।
विगाहिता कृष्णसमः कृतास्त्र- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवोत्पतन्तम् ।
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः ।
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
वृद्धौ विराटद्रुपदौ महारथौ पथक्कमूभ्यामभिवर्तमानौ ।
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा कृतास्त्रो द्रुपदः प्रचिन्वन् शिरांसि यूनां समरे रथस्थः ।
क्रूद्धः शरैश्छेत्स्यति चापमुक्तै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा विराटः परवीरघाती रथान्तरे शत्रुचमूं प्रवेष्टा ।
मात्स्यैः सार्धमनृशंसरूपै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
ज्येष्ठं मात्स्यमनृसंसार्यरूपं विराटपुत्रं रथिनं पुरस्तात् ।
यदा द्रष्टा दंशतिं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
रणे हते कौरवाणां प्रवीरे शिखण्डिना शन्तनोर्वै तनूजे ।
न जातु नः शत्रवो धारयेयु- रशंशयं सत्यमेतद्ब्रवीति ॥
यदा शिखण्डी रथिनः प्रचिन्वन् भीष्मं रथेनाभियाता वरूथी ।
दिव्यैर्हयैरवमृद्गन् रथौघां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा द्रष्टा सृञ्जयानामनीके धृष्टद्नुम्नं प्रमुखे रोचमानम् ।
अस्त्रं यस्मै गुह्यमुवाच धीमा- न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥
यदा स सेनापतिरप्रमेयः परामृद्गन्निषुभिर्धार्तराष्ट्रान् ।
द्रोणं रणे शत्रुसहोभियाता तदा युद्धं धार्ताराष्ट्रोऽन्वतप्स्यत् ॥
ह्रीमान्मनीपी बलवान्मनस्वी स लक्ष्मीवान्सोमकानां प्रबर्हः ।
न जातु तं शत्रवोऽन्ये सहेर- न्योपां स स्यादग्रणीर्वृष्णिसिंहः ॥
इदं च ब्रूया मा वृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम् ।
शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम् ॥
महोरस्को दीर्घबाहुः प्रमाथी युद्धेऽद्वितीयः परमास्त्रवेदी ।
शिनेर्नप्ता तालमात्रायधोऽयं महारथो वीतभयः कृतास्त्रः ॥
यदा शिनीनामधिपो मयोक्तः शरैः परान्मेघ इव प्रवर्षन् ।
प्रच्छादयिष्यत्यरिहा योधमुख्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा ।
सिंहस्येव गन्धमाघ्राय गावः संचेष्टन्ते शत्रवोऽस्माद्रणाग्रे ॥
स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् ।
अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिभाति ॥
चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान् ।
यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥
हिरण्मयं श्वेतहयैश्चतुर्भि- र्यदा युक्तं स्यन्दनं माधवस्य ।
द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्र- स्तदा तप्स्यत्यकृतात्मा स मन्दः ॥
यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम् ।
दृष्ट्वा ममाप्यास्थितं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः ॥
यदा मौर्व्यास्तलनिष्पेपमुग्रं महाशब्दं वज्रनिष्पेपतुल्यम् ।
विद्यूयमानस्य महारणे मया स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः ॥
तदा मूढो धृतराष्ट्रस्य पुत्र- स्तप्ता युद्धे दुर्मतिर्दुःसहायः ।
दृष्ट्वा सैन्यं बाणवर्षान्धकारे प्रभज्यन्तं गोकुलवद्रणाग्रे ॥
बलाहकादुच्चरतः सुभीमा- न्विद्युत्स्फुलिङ्गानिव घोररूपान् ।
सहस्रघ्नान्द्विषतां सङ्गरेषु अस्थिच्छिदो मर्मभिदः सुपुङ्खान् ॥
यदा द्रष्टा ज्यामुखाद्बाणसङ्घान् गाण्डीवमुक्तानापततः शिताग्रान् ।
हयान्गजान्वर्मिणश्चाददानां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा मन्दः परबाणान्विमुक्ता- न्ममेषुभिर्हियमाणान्प्रतीपम् ।
तिर्यग्विध्य च्छिद्यमानान्पृषत्कै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् ।
प्रचेतार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतान्सुयोधनान् ।
शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
असंप्राप्तानस्त्रपथं परस्य यदा द्रष्टा नश्यतो धार्तराष्ट्रान् ।
अकुर्वतः कर्म युद्धे समन्ता- त्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥
पदातिसङ्घान्रथसङ्घान्समन्ता- द्व्यात्ताननः काल इवाततेषुः ।
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥
सर्वा दिशः संपतता रथेन रजोध्वस्तं गाण्डिवेन प्रकृत्तम् ।
यदा द्रष्टा स्वबलं संप्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥
कान्दिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम् ।
हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम् ॥
आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसङ्घम् ।
प्रजापतेः कर्म यथार्थनिष्ठितं तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः ॥
यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च ।
तूणावक्षय्यौ देवदत्तं च मां च दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत् ॥
उद्वर्तयन्दस्युसङ्घान्समेतान् प्रवर्तयन्युगमन्यद्युगान्ते ।
यदा धक्ष्याम्यग्निवत्कौरवेयां- स्तदा तप्ता धृतराष्ट्रः सपुत्रः ॥
सभ्राता वै सहसैन्यः सभृत्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः ।
दर्पस्यान्ते निहतो वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥
पूर्वाह्णे मां कृतजप्यं कदाचि- द्विप्रः प्रोवाचोदकान्ते मनोज्ञम् ।
कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं कते शत्रुभिः सव्यसाचिन् ॥
इन्द्रो वा ते हरिवान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् ।
सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः ॥
वज्रे चाहं वज्रहस्तान्महेन्द्रा- दस्मिन्युद्धे वासुदेवं सहायम् ।
स मे लब्धो दस्युवधाय कृष्णो मन्ये चेतद्विहितं दैवतेर्मे ॥
अयुद्ध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत् ।
एवं सर्वान्स व्यतीयादमित्रान् सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥
स बाहुभ्यां सागरमुत्तितीर्षे- न्महोदधिं सलिलस्याप्रमेयम् ।
तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत् ॥
गिरिं य इच्छेत्तु तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम् ।
तस्यैव पाणिः सनखो विशीर्ये- न्न चापि किञ्चित्स गिरेस्तु कुर्यात् ॥
अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत ।
हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत् ॥
यो रुक्मिणीमेकरथेन भोज- नुत्साद्य राज्ञः समरे प्रसह्य ।
उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा ॥
अयं गान्धारांस्तरसा संप्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान्
बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनं वै देवतानां ललामम् ॥
अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तवक्रं ममर्द ।
अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी संबभूव ॥
अयं स्म युद्धे मन्यतेऽन्यैरजेयं तमेकलव्यं नाम निषादराजम् ।
वेगेनैव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः ॥
तथोग्रसेनस्य सुतं सुदुष्टं वृष्ण्यन्धकानां मध्यगतं सभास्थम् ।
अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम् ॥
अयं सौभं योधयामास स्वस्थं विभीषणं मायया साल्वराजम् ।
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः ॥
प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम् ।
महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे ॥
न तं देवाः सह शक्रेण शेकुः समागता युधि मृत्योरभीताः ।
दृष्ट्वा च तं विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम् ॥
जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम् ।
स तत्कर्म प्रतिशुश्राव दुष्कर- मैश्वर्यवान्सिद्धिषु वासुदेवः ॥
निर्मोचने षट्सहस्राणि हत्वा संच्छिद्य पाशान्सहसा क्षुरान्तान् ।
मुरं हत्वा विनिहत्यौघरक्षो निर्मोचनं चापि जगाम वीरः ॥
तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः ।
शेते स कृष्णेन हतः परासु- र्वातेनेव मथितः कर्णिकारः ॥
आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुर च ।
श्रिया वृतो यशसा चैव विद्वा- न्प्रत्याजगामाप्रतिमप्रभावः ॥
अस्मै वराण्यददंस्तत्र देवा दृष्ट्वा भीमं कर्म कृतं रणे तत् ।
श्रमश्च ते युध्यमानस्य न स्या- दाकाशे चाप्सु च ते क्रमः स्यात् ॥
शस्त्राणि गात्रे न च ते क्रमेर- न्नित्येव कृष्णश्च ततः कृतार्थः ।
एवं रूपे वासुदेवेऽप्रमेये महाबले गुणसंपत्सदैव ॥
तमसह्यं विष्णुमनन्तवीर्य- माशंसते धार्तराष्ट्रो विजेतुम् ।
सदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥
पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं संप्रसह्य ।
शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा ॥
नमस्कृत्वा शान्तनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव ।
शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः ॥
धर्मेणाप्तं निधनं तस्य मन्ये यो योत्स्यते पाण्डवैर्धर्मचारी ।
मिथ्या ग्लहे निर्जिता वै नृशंसैः संवत्सरान्वै द्वादश राजपुत्राः ॥
वासः कृच्छ्रो विहितश्चाप्यरण्ये दीर्घं कालं चैकमज्ञातवर्षम् ।
ते हि कस्माज्जीवतां पाण्डवानां नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः ॥
ते चेदस्मान्युध्यमानाञ्जयेयु- र्देवैर्महेन्द्रप्रमुखैः सहायैः ।
धर्मादधर्मश्चरितो गरीयां- स्ततो ध्रुवं नास्ति कृतं च साधु ॥
न चेदिदं पौरुषं कर्मबद्धं न चेदस्मान्मन्यतेऽसौ विशिष्टान् ।
आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम् ॥
न चेदिदं कर्म नरेन्द्र वन्ध्यं न चेद्भवेत्सुकृतं निष्फलं वा ।
इदं च तच्चाभिसमीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः ॥
प्रत्यक्षं वः कुरवो यद्ब्रवीमि युद्ध्यमाना धार्तराष्ट्रा न सन्ति ।
अन्यत्र युद्धात्कुरवो यदि स्यु- र्न युद्धे वै शेष इहास्ति कश्चित् ॥
हत्वा त्वहं धार्तराष्ट्रान्सकर्णा- न्राज्यं कुरूणामवजेता समग्रम् ।
यद्वः कार्यं तत्कुरुध्वं यथास्व- मिष्टान्दरानात्मभोगान्भजध्वम् ॥
अप्येवं नो ब्राह्मणाः सन्ति वृद्धा बहुश्रुताः शीलवन्तः कुलीनाः ।
सांवत्सरा ज्योतिषि चाभियुक्ता नक्षत्रयोगेषु च निश्चयज्ञाः ॥
उच्चावचं दैवयुक्तं रहस्यं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः ।
क्षयं महान्तं कुरुसृञ़्जयानां निवेदयन्ते पाण्डवानां जयं च ॥
यथा हि नो मन्यतेऽजातशत्रुः संसिद्धार्थो द्विपतां निग्रहाय ।
जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः ॥
अहं तथैनं खलु भाविरूपं पश्यामि बुद्धया स्वयमप्रमत्तः ।
दृष्टिश्च मे न व्यथते पुराणी संयुध्यमाना धार्तराष्ट्रा न सन्ति ॥
अनालब्धं जृम्भति गाण्डिवं धनु- रनाहता कम्पति मे धनुर्ज्या ।
बाणाश्च मे तूणमुखाद्विसृत्य मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥
खङ्गः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णासुरगस्त्वचं स्वाम् ।
ध्वजे वाचो रौद्ररूपा भवन्ति कदा रथो योक्ष्यते ते किरीटिन् ॥
गोमायुसङ्घाश्च नदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् ।
मृगाः श्रृगालाः शितिकण्ठाश्च काका गृध्रा बकाश्चैव तरक्षवश्च ॥
सुवर्णपत्राश्च पतन्ति पञ्चा- दृष्ट्वा रथं श्वेतहयप्रयुक्तम् ।
अहं ह्येकः पार्थिवान्सर्वयोधान् शरान्वर्पन्मृत्युलोकं नयेयम् ॥
समादेदानः पृथगस्त्रमार्गा- न्यथाप्रिरिद्धो गहनं निदाघे ।
स्थूणाकर्णं पाशुपतं महास्त्रं ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे ॥
वधे धृतो वेगवतः प्रमुञ्च- न्नाहं प्रजाः किञ्चिदिहावशिष्ये ।
शान्तिं लप्स्ये परमो ह्येप भावः स्थिरो मम ब्रूहि गावल्गणे तान् ॥
ये वैजय्याः समरे सूत लब्ध्वा देवानपीन्द्रग्रमुखान्समेतात् ।
तैर्मन्मते कलहं संप्रसह्य स धार्तराष्ट्रः पश्यत मोहमस्य ॥
वृद्धो भीष्मः शान्तनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान् ।
एते सर्वे यद्वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टचत्वारिंशोऽध्यायः ॥

5-48-8 कर्म पापम् । अनिर्विष्टं अनुपभुक्तम् । अश्विभ्यां अश्विपुत्राभ्याम् ॥ 5-48-9 अपध्यानात अपकारचिन्तनमात्रात् । गां पृथ्वीम् ॥ 5-48-12 त्वं एतावत्कुर्वित्याह ह्रियेति । यान् लोकान् अन्यायवृत्तिर्धार्तराष्ट्रोऽध्यतिष्ठत् तान् ह्रीप्रभृतिनिर्गुणैरुपलक्षिते पाण्डवे अनुरक्तान् कुरु ॥ 5-48-13 मायया कपटेन उपधीयन्ते उपस्थाप्यन्ते इति मायोपधश्चलवादः तम् । प्रतिपन्नः प्राप्तः प्रणिधानादिभिरुपेतः सत्यं ब्रुवंश्च नः नृपः अतिवेलं क्लिश्यमानोपि तितिक्षमाण एवास्ते इति शेषः ॥ 5-48-14 क्रोध अवस्त्रष्टा उत्स्रक्ष्यति । अन्वतप्त्यत् शोचिष्यति । आर्षोलकारव्यत्ययः ॥ 5-48-15 कृष्णवर्त्मा दाहेन कृष्णीकृतभूभाग इति प्राञ्चः । दग्धा धक्ष्यति ॥ 5-48-22 तृणप्रायं तृणगृहमयं ग्रामम् । परासिक्तं दूरे निरस्तम् ॥ 5-48-24 वराङ्गानां शिरसाम् । उपासङ्गान् उच्चयान् । दक्षिणेन कुशलेन अनायासेनेति यावत् । आचरेत् कुर्यात् । रथिनः योधान् । प्रचेता कूटीकरिष्यति ॥ 5-48-25 दुःखशय्यां अशेतेत्युत्तरं तां यदा स्मरिष्यतीति शेषः ॥ 5-48-28 सुवर्णस्य तारो दीर्घतन्तुः तम् । अतिवेगादलातचक्रवत्सुवर्णरेखातुल्यमित्यर्थ-॥ 5-48-31 आयतः आगच्छतः ॥ 5-48-34 क्षेप्तारः क्षेप्स्यन्ति ॥ 5-48-39 धारयेयुः जीवेयुः ॥ 5-48-40 वरूथी रथगुप्तिमान् ॥ 5-48-43 स वृष्णिसिंहः कृष्णाः येषामग्रणीः स्यात् तेभ्योऽन्ये तं न सहेरन् ॥ 5-48-44 राज्यं च मा वृणीष्व मा प्रार्थयस्व इति ब्रूयाः । दुर्योधनं प्रतीत्यर्थात् । यतः वयं युद्धेऽद्वितयं सहायं सत्यकिं प्रवृणीम वृतवन्त-॥ 5-48-49 वृष्णिसिंहस्य कृष्णस्य यथाविधं यादृक्प्रकारं योगमाहुः तैः सर्वैर्गुणैः सात्यकिरुपेतः ॥ 5-48-55 आददानान् ग्रसमानान् ॥ 5-48-57 प्रचेतारः राशीकरिष्यन्ति ॥ 5-48-59 अस्त्रपथं असंप्राप्तान् । अस्त्रं दृष्ट्वैव नश्यत इत्यर्थः 5-48-60 प्रणोत्स्यामि दूरीकरिष्यामि ॥ 5-48-62 कान्दिग्भूतं भयेन पलायितम् । श्रान्तपत्रं श्रान्तवाहनम् ॥ 5-48-63 यथा वाजपेये प्रजापतिदैवत्याः सप्तदश पशवो विशस्यन्ते तद्वद्बहूनामिहापि विशसनं कृतम् ॥ 5-48-64 देवदत्तं अर्जुनस्य शङ्खम् ॥ 5-48-67 उदूकान्ते संध्यावन्दनाचमनान्ते ॥ 5-48-71 सागरं सगरैर्वर्धितम् । सलिलस्य महोदधिं जलसमुद्रम् ॥ 5-48-75 सुदर्शनं नाम राजानम् । ललामं ललामभूतः कृष्णः ॥ 5-48-76 कवाटे नगरभेदे ॥ 5-48-77 अयं सुयोधनः । यथा जम्भो दैत्यः शैलं वेगेन अभिहत्य हतः शेते तद्वत् ॥ 5-48-80 भौमो भूमिपुत्रः ॥ 5-48-83 निर्मिचने नगरे । क्षुरान्तान् तीक्ष्णधारान् लोहमयानित्यर्थः ॥ 5-48-93 साधु कृतं सत्कर्म नास्ति । निष्पलत्वात् वृथैव धर्म इत्यर्थः ॥ 5-48-94 कर्मबद्धं न मन्यते चेदित्योकृष्य योज्यम् ॥ 5-48-95 इदं राज्यस्याप्रदानं इदानींतनम् । तच्च राज्यात् निःसारणं तदार्नीतनं अभिसमीक्ष्य आलोच्य । पापवशात्पराजय एव तस्येत्यर्थः ॥ 5-48-99 मृगचक्रा मृगसमूहाः ॥ 5-48-108 विजयः कर्म येषां ते वैजय्याः । देवानपि लब्ध्वा विजयवन्त एवेत्यर्थः ॥