अध्यायः 002

बलरामेण कृष्णमतानुमोदनपूर्वकं स्वस्य दुर्योधने पक्षपताविष्करणम् ॥ 1 ॥

बलदेव उवाच ।
श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च ।
अजातशत्रोश्च हितं च युक्तं दुर्योधनस्यापि तथैव राज्ञः ॥
अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते ।
प्रदाय चार्धं धृतराष्ट्रपुत्रः सुखी सहास्माभिरतीव मोदेत् ॥
लब्ध्वा हि राज्यं पूरुषप्रवीराः सम्यक्प्रवृत्तेषु परेषु चैव ।
ध्रुवं प्रशान्ताः सुखमाविशेयु- स्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥
दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य ।
प्रियं च मे स्याद्यदि तत्र कश्चि- द्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥
स भीष्ममामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम् ।
द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च समूतपुत्रम् ॥
सवे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः ।
स्थिताश्च धर्मेषु यथा स्वकेषु लोकप्रवीराः श्रुतशीलवृद्धाः ॥
एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च संगतेषु ।
ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात् ॥
सर्वास्ववस्थासु च ते न कोप्या ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः ।
प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यूते प्रसक्तस्य हृतं च राज्यम् ॥
निवार्यमाणश्च कुरुप्रवीरः सर्वैः सुहृद्भिर्ह्यमप्यतञ्झः ।
स दीव्यमानः प्रतिदीव्य चैनं गान्धारराजस्य सुतं मताक्षम् ॥
हित्वा हि कर्णं च सुयोधनं च समाह्वयद्देवितुमाजमीढः ।
दुरोदरास्तत्र सहस्रशोऽन्ये युधिष्ठिरो यान्विषहेत जेतुम् ॥
उत्सृज्य तान्सौबलमेव चायं समाह्वयत्तेन जितोऽक्षवत्याम् ।
स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यं स्वपराङ्भुखेषु ॥
संरम्भमाणो विजितः प्रसह्य तत्रापराधः शकुनेर्न कश्चित् ।
तस्मात्प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम् ॥
तथा हि शक्यो धृतराष्ट्रपुत्रः स्वार्थें नियोक्तुं पुरुषेण तेन ।
अयुद्धमाकाङ्क्षत कौरवाणां साम्नैव दुर्योधनमाश्वसध्वम् ॥
साम्ना जितोऽर्थोऽर्थकरो भवेत युद्धेऽनयो भविता नेह सोऽर्थः ॥
एवं ध्रुवत्येव मधुप्रवीरे शिनिप्रवीरः सहसोत्पपात
तच्चापि वाक्यं परिनिन्द्य तस्य समाददे वाक्यमिदं समुन्युः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि द्वितीयोऽध्यायः ॥

5-2-3 राज्यं राज्यार्धम् ॥ 3 ॥ 5-2-6 बलं चतुरङ्गम् । निगमो नीतिशास्त्रं ते उभे प्रधानं योषाम् ॥ 5-2-10 दुरोदराः द्यूतकाराः ॥ 5-2-12 संरम्भमाणः हठं कुर्वाणः ॥