अध्यायः 136

विदुलोपाख्यानोपसंहारः ॥ 1 ॥ विदुलोपाख्यानश्रवणफलकथनम् ॥ 2 ॥

मातोवाच ।
नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि ।
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते ।
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतीः ॥
शत्रुनेके प्रपद्यन्ते प्रजहत्यपरे पुनः ।
अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥
य एवात्यन्तसुहृदस्त एनं पर्युपासते ।
अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव ॥
शोचन्तमनुशोचन्ति पतितानिव बान्धवान् ।
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः ॥
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ।
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव ।
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये ॥
यदेतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् ।
कृत्वा सौम्यमिवात्मानं जायायोत्तिष्ठ सञ्जय ॥
अस्ति नः कोशनिचयो महानविदितस्तव ।
तमहं वेद नान्यस्तमुपसंपादयामि ते ॥
सन्ति नैकशता भूयः सुहृदस्तव सञ्जय ।
सुखदुःखसहा वीर संग्रामादनिवर्तिनः ॥
तादृशा हि सहाया वै पुरुषस्य बुभूषतः ।
इष्टं जिहीर्षतः किंचित्सचिवाः शत्रुकर्शन ॥
तस्यास्त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः ।
तमस्त्वपागमत्तस्य सुचित्रार्थपदाक्षरम् ॥
पुत्र उवाच ।
उदके नौरियं धार्या वक्तव्यं प्रवणे मया ।
यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ॥
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् ।
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् ।
उद्यच्छाम्येष शत्रूणां नियमार्थं जायय च ॥
कुन्त्युवाच ।
सदश्च इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः ।
तच्चकार तथा सर्वं यथावदनुशासनम् ॥
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् ।
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ।
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ॥
इदं पुंसवनं चैव वीराजननमेव च ।
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ॥
विद्याशूरं तपःशूरं दानशूरं तपस्विनम् ।
ब्राह्मया श्रिया दीप्यमानं साधुवादे च संमतम् ॥
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥

5-136-1 दरो भयम् ॥ 5-136-4 इला धेनवः ॥ 5-136-10 शतार्हा अनिवर्तिन इति कo खo पाठः । शतार्हाः शतवेतनयोग्या इति रत्नगर्भः ॥ 5-136-12 स्वल्पचेतसोपि तस्य तमोपागमदिति संबन्धः ॥ 5-136-13 उदके भूरियं धार्या मर्तव्यं प्रवणे मया इति झo पाठः । तत्रायमर्थः । उदके मज्जन्तीव भूः पित्र्यं राज्यं ।(धूरिति पाठेपि स एवार्थः) इयं मया धार्या मग्नं राज्यं वा उद्धर्तव्यम् । प्रवणे प्रपाते वा युद्धाख्ये वा मर्तव्यं नतु एवमेव निर्व्यापारेण स्थेयम् । नेत्री शिक्षयित्री । उदके सूर्यवद्यस्मिन्सक्तव्यं प्रवणे मया इति डo पाठः ॥ 5-136-14 अपरापरं उत्तरोत्तरम् । प्रतिवदन् प्रतिकूलं वदन् ॥ 5-136-15 बान्धवात् बन्धुतः । उद्यच्छामि उद्यमं करोमि । नियमार्थं निग्रहार्थम् ॥ 5-136-19 पुंसवनं पुत्रप्रसवकरम् ॥