अध्यायः 023

सञ्जयेनोपप्लाव्यं गत्वा पाण्डवान्प्रति धृतराष्ट्रकृतकुशलप्रश्नकथनम् ॥ 1 ॥ युधिष्ठिरेण सञ्जयंप्रति धृतराष्ट्रादीनां कुशलादिप्रश्नः ॥ 2 ॥

वैशंपायन उवाच ।
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः ।
उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥
स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम् ।
अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥
गवल्गणिः सञ्जयः सूतसूनु- रजातशत्रुमवदत्प्रतीतः ।
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् ॥
अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी ।
कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनञ्जयस्तौ च माद्रीतनूजौ ॥
कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सुपुत्रा ।
मनस्विनी यत्र च वाञ्छसि त्व- मिष्टान्कामान्भारत स्वस्तिकामः ॥
युधिष्ठिर उवाच ।
गावल्गणे सञ्जय स्वागतं ते प्रीतात्माऽहं त्वाऽभिनन्दामि सूत ।
अनामयं प्रतिमाने तवाहं सहानुजैः कुशली चास्मि विद्वन् ॥
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत ।
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः ।
सकौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित् ॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा ।
महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र ॥
स सोमदत्तः कुशली तात कच्चि- द्भूरिश्रवाः सत्यसन्धः शलश्च ।
द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय धनुर्धरा ये पृथिव्यां प्रधानाः ।
महाप्रज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् ॥
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कचिदेतेऽप्यरोगाः ।
येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः ॥
वैश्यापुत्रः कुशली तात कच्चित् महाप्राज्ञो राजपुत्रो युयुत्सुः ।
कर्णो मानी कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः ॥
स्त्रियो वृद्धा भारतानां जनन्यो महादास्यो दासभार्याश्च सूत ।
वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः ॥
कच्चिद्राजा ब्राह्मणानां यथावत् प्रवर्तते पूर्ववत्तात वृत्तिम् ।
कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां सञ्जय नोपहन्ति ॥
कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै ।
स्वर्गस्य कच्चिन्न तथा वर्त्मभूता- मुपेक्षते तेषु सदैव वृत्तिम् ॥
एतञ्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा ।
ते चेद्दोषं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् ॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे ।
कच्चिन्न भेदेन जिजीविषन्ति मुहृद्रूपा दुर्हृदश्चैकमत्यात् ॥
कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव ।
द्रोणः सपुत्रश्च कृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित् ॥
कच्चिद्राज्ये धृतराष्ट्रं सपुत्रं समेत्याहुः कुरवः सर्व एव ।
कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता- न्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥
मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण ।
गाण्डीवनुन्नांस्तनयित्नुघोषा- नजिह्मगान्कच्चिदनुस्मरन्ति ॥
न चापश्यं कंचिदहं पृथिव्यां योधं समं वाऽधिकमर्जुनेन ।
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः समंतो हस्तवापः ॥
गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्छत्रुसङ्घाननीके ।
नागः प्रभिन्न इव नङ्घलेषु चंक्रम्यते कच्चिदेनं स्मरन्ति ॥
माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद्दन्तकूरे ।
वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति ॥
पुरा जेतुं नकुलः प्रेषितोऽयं शिबींस्त्रिगर्तान्सञ्जय पश्यतस्ते ।
दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति ॥
पराभवो द्वैतवने य आसी- द्दुर्मन्विते घोपयात्रागतानाम् ।
यत्र मन्दाञ्छत्रुवशं प्रयाता- नमोचयद्भीमसेनो जयश्च ॥
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनोऽप्यरक्षत् ।
गाण्डीवधन्वा शत्रुसङ्घानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥
न कर्मणा साधुनैकेन नूनं सुखं शक्यं वै भवतीह सञ्जय ।
सर्वात्मना परिजेतुं वयं चे- न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि त्रयोविंशोऽध्यायः ॥

5-23-11 कुरुभ्यः स्पृहयन्ति कच्चिदित्यनुषङ्गः ॥ 5-23-14 अव्यलीकाः निष्कपटाः ॥ 5-23-15 वृत्तिं जीविकां दातुमिति शेषः । दायान्मद्दत्तान् ग्रामादीन् ॥ 5-23-17 एतद्ब्रह्मणानां वृत्तः पालनं ज्योतिः परलोकप्रकाशकं जीवलोके इह शुक्लं यशस्करम् । दोषं लोभं ब्राह्मणवृत्त्युपघातेन न नियच्छन्ति ॥ 5-23-18 बुभूपते प्रापयितुमिच्छति ॥ 5-23-21 मौर्व्याः भुजः कौटिल्यं तस्य अग्रमिवाग्रं शरसंधानदेशः ततः प्रहितान् प्रेषितान् ॥ 5-23-22 सुवाससः सुषुङ्घा । हस्तवापो हस्तक्षेपः । एकषष्टिर्वाणा अस्य एतेन । ... .... इत्यर्थः ॥ 5-23-23 नङ्वलेषु सतृणेषु स्थलेषु ॥ 23 ॥ 5-23-24 दन्तकूरे संप्रागे ॥ 24 ॥ 5-23-26 जयः अर्जुनः ॥