अध्यायः 036

विदुरेण धृतराष्ट्रंप्रति आत्रेयेण साध्यान्प्रत्युपदिष्टनीतिकथनम् ॥ 1 ॥ तथा महाकुललक्षणाद्यभिधानपूर्वकं पाण्डवैः सह सन्धिकरणविधानम् ॥ 2 ॥

विदुर उवाच ।

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥
चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥
साध्या ऊचुः ।
साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥
हंस उवाच ।
एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।
ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत ॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी ।
न चाभिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत ॥
मर्माण्यस्थीनि हृदयं तथासू- न्रूक्षा वाचो निर्दहन्तीह पुंसाम् ।
तस्माद्वाचमुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥
अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जननां मुखे निबद्धां निर्ऋतिं वै वहन्तम् ॥
परश्चेदेनमभिविद्ध्येत बाणै- र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः ।
विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥
अतिवादं न प्रवदेन्न वादये- द्यो नाहतः प्रतिहन्यान्न घातयेत् ।
हन्तुं च यो नेच्छति पापकं वै तस्मै देवाः स्पृहयन्त्यागताय ॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥
यादृशैः सन्निविशते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥
यतो यतो निवर्तते ततस्ततो विमुच्यते ।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥
न जीयते चानुजिगीषतेऽन्या- न्न वैरकृच्चाप्रतिघातकश्च ।
निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥
भावमिच्छति सर्वस्य नाभावे कुरुते मनः ।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च ।
रन्ध्रं परस्य जानाति यः स मध्यमपूरुषः ॥
दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात्कृतघ्नः ।
न स्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः । निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥
उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः ॥
प्राग्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण ।
न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥
धृतराष्ट्र उवाच ।
महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्च ।
पृच्छामि त्वां विदुरं प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥
विदुर उवाच ।
तपो दमो ब्रह्मवित्त्वं तितिक्षा । इज्या विवाहाः सान्त्वनं चान्नदानम् ।
अष्टावेते नित्यमेवं भवन्ति सतां गुणास्तानि महाकुलानि ॥
येषां न वृत्तं व्यथते न योनि- श्चित्तप्रसादेन चरन्ति धर्मम् ।
ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥
अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥
देवद्रव्यनिनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥
ब्राह्मणानां परिभवात्परिवादाच्च भारत ।
कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥
कुलानि समुपेताननि गोभिः पुरुषतोऽर्थतः ।
कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥
वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥
गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया ।
कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः ॥
मा नः कुले वैरकृत्कश्चिदस्तु राजा बद्धो मा परस्वापहारी ।
मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥
यश्च नो ब्राह्मणान्हन्याद्यश्च नो ब्राह्णणान् द्विषेत् ।
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥
तृणानि भूमिरुदकं वाक्व्रतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम् ॥
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथाऽन्ये महीजाः ।
एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥
न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् ।
यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि ॥
यः कश्चिदप्यसंबद्धो मित्रसावेन वर्तते ।
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।
पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ॥
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।
अर्थाः समभिवर्तते हंसाः शुष्कं सरो यथा ॥
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥
अर्थयेदेव मित्राणि सति वाऽसति वा धने ।
नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम् ॥
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् ।
सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च ।
पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च ॥
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न सोचेत् ॥
चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्रयत्र ।
ततस्ततः स्रवते बुद्धिरस्य च्छिद्रोदकुम्भादिव नित्यमम्भः ॥
धृतराष्ट्र उवाच ।
तनुरुद्धः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥
नित्योद्विग्नमिदं सर्वं नित्योद्विग्रमिदं मनः ।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥
विदुर उवाच ।
नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ॥
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया ज्ञानं शान्तिं भोगेन विन्दति ॥
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते ।
न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम् ।
भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किञ्चिदन्यद्विनाशात् ॥
संपन्नं गोषु संभाव्यं संभाव्यं ब्राह्मणे तपः ।
संभाव्यं चापलं स्त्रीषु संभाव्यं ज्ञातितो भयं ॥
तन्तवोऽप्यायता नित्यं तनवो बहुलाः समाः ।
बहून्बहुत्वादायासान्सहन्तीत्सुपमा सताम् ॥
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः ।
प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात् ॥
अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः ।
ते हि शीघ्रतमान्वातान्सहन्तेन्योन्यसंश्रयात् ॥
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।
ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥
अवध्या ब्राह्मणा गावो ज्ञातयः शिशिवः स्त्रियः । येषां चान्नानि भुञ्जीत ये च स्युःक शरणागताः ।
महत्यप्यपराधेऽपि तेषां दण्डो विसर्जनम् ॥
न मनुष्ये गुणः कश्चिद्राजन्सधनतामृते ।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥
अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुष्णम् ।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥
रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् ।
दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्नसौख्यम् ॥
पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।
दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति ॥
न तद्बलं यन्मृदुना विरुध्यते सूक्ष्मो धर्मस्तरसा सेवितव्यः ।
प्रध्वंसिनी क्रूरसमाहिता श्री- र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥
धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।
एकारिमित्राः कुरवो ह्येककार्या जीवन्तु राजन्सुखिनः समृद्धाः ॥
मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ ।
पार्थान्बालान्वनवासप्रतप्ता- न्गोपायस्व स्वं यशस्तात रक्षन् ॥
सन्धत्स्व त्वं कौरव पाण्डुपुत्रै- र्मा नेऽन्तरं रिपवः प्रार्थयन्तु ।
सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि षट्त्रिंशोऽध्यायः ॥

5-36-2 हंसरूपेण परिव्राजकरूपेण ॥ 5-36-3 अनुमातुं लिङ्गेन ज्ञातम् । काव्यां विद्वल्लक्षणाभिधायिनीम् ॥ 5-36-4 मे मया संश्रुतम् । गुरुभ्य इति शेषः । तदेवाह धृतिरिति ॥ 5-36-5 नाक्रोशेत् न शपेत् । यतस्तितिक्षतो मन्युः क्रोध एव आक्रोष्टारं दहति ॥ 5-36-8 निर्ऋतिं अलक्ष्मीं मृत्युं वा ॥ 5-36-9 बाणैः वाग्बाणैः विरिव्यमानः तनूक्रियमाणः । दधाति पुष्णाति ॥ 5-36-10 रङ्गस्य नीलादेर्वशं नीलतादिकम् ॥ 5-36-11 अतिप्रोक्तोपि न वदेत् वादयेद्वा । अनाहतो नैव प्रतिहन्यात् । आहतोपि पापकं हन्तारं यदि हन्तुं नेच्छेत् स देवानामपि प्रेष्ठो भवतीत्यर्थः ॥ 5-36-12 अव्याहृतं मौनम् । ततोपि श्रेयः सत्यवचनम् । सत्यमपि प्रियं चेत् ततोऽपि श्रेयः । तदपि धर्मादनपेतं चेत् श्रेष्ठतममित्यर्थः ॥ 5-36-15 अस्यामवरथायां पुरुषस्य न किंचिद्दुःखादिकमस्तीत्याह न जीयते चेति ॥ 5-36-16 भावं कल्याणम् । अभावे अकल्याणे ॥ 5-36-17 अनर्थकं मिथ्या न सांत्वयति ॥ 5-36-18 दुःशासनः दुष्टं शासनं यस्य । एताः कलाः चित्तस्य अधमस्यैव ॥ 5-36-19 परेभ्यः गरुभ्यः । आत्मन्येव शङ्कितः विश्वासहीनः ॥ 5-36-23 तपः कृच्छ्रचान्दायणादि । दम इन्द्रियजयः । तानि महाकुलानि विद्धि ॥ 5-36-24 न व्यथते न चलति । योनिः पित्रादयोपि ॥ 5-36-28 गोभिर्वाग्भिर्विद्ययेत्यर्थः । पुरुषतः सत्पुरुषैः अर्थतः धनैश्च कुलानि कुलसंख्यां कुलेषु गणनां समुपेतानि भवन्ति ॥ 5-36-29 वृत्ततः धर्मेण । कर्षन्ति आहरन्ति ॥ 5-36-31 गोभिर्विद्याभिः ॥ 5-36-32 नैकृतिकः कपटी । वैरकृदादयः कुलघ्ना इत्यर्थः ॥ 5-36-33 निर्वपेत् कुर्यात् ॥ 5-36-35 सत्कृतिं सत्कारं कर्तुं प्रवृत्तानि तृणादीनि ॥ 5-36-36 स्यान्दनः रथयोग्यो वृक्षः । युक्ताः स्यन्दनवदविकलाः ॥ 5-36-37 सङ्गतानि संबन्धमात्राणि ॥ 5-36-38 बन्धुः संबन्धी । मित्रं उपकारकृत् ॥ 5-36-39 पारिप्लवमतेः भ्रान्तस्य ॥ 5-36-41 अभ्रं मेघः ॥ 5-36-42 मित्राणां हितायेति शेषः ॥ 5-36-43 अनर्थयन्प्रार्थनाशून्यः ॥ 5-36-45 अनवाप्यं न प्राप्यम् । शोकेन शोकमात्रेण । इष्टमिति शेषः ॥ 5-36-47 सर्वं पुरुषम् ॥ 5-36-49 तनुः शरीरमभिव्यक्तिस्थानं काष्ठं तत्र रुद्धोऽनभिव्यक्तः शिखी अग्निस्तथायं राजा धर्मेण रुद्धः । तनुना सूक्ष्मेण धर्मेण वा रुद्धः ॥ 5-36-52 विन्दते महत्सद्गुरुशास्त्रादिकं लभते । ततो गुरुशुश्रूषया ज्ञानं ग्रन्थजम् । योगेन सर्वचित्तवृत्तिनिरोधेन शान्तिम् ॥ 5-36-53 दानपुण्यं दानजं पुण्यं । वेदपुण्यं वेदोक्तयागाद्यनुष्ठानजं पुण्यं तत्तत्फलमित्यर्थः ॥ 5-36-54 तस्यान्ते स्वधीतादीनां कर्मणामन्ते ॥ 5-36-57 योगः अलब्धलाभः । क्षेमं लब्धपरिपालनम् । तदुभयम् ॥ 5-36-58 संपन्नं क्षीरादिसंपत्तिः ॥ 5-36-62 एकजः एकाकी । प्रसह्यः शक्यः ॥ 5-36-67 सधनतां ऋते विना । अनातुरत्वात् ऋते च ॥ 5-36-68 प्रशाम्य शान्तिं क्षमां प्राप्नुहि ॥ 5-36-69 फलानि पुत्रपश्वादीनि । तत्त्वमिष्टानिष्टविवेकं पित्तोपहतरसनत्वात् । एवं सर्वत्र । भोगः स्त्र्यादिसङ्गः । धनादिजं सुखं लब्धमपि न बुध्यन्ते । अतः संतापं जागरादिद्वारा रोगोत्पादकं त्यजेत्यर्थः ॥ 5-36-70 कितवत्वं द्यूतप्रियत्वम् ॥ 5-36-73 मेढीभूतः खलस्तम्भीभूतः स्वयं निर्व्यापारोपि परितः संचरमाणानां बलीवर्दानामिव पुत्राणां यथेष्टप्रचारनिरोधकः ॥ 5-36-74 अन्तरं भेदम् । स्थापय युद्धान्निवर्तयस्व ॥