अध्यायः 080

भीष्मदुर्योधनसंवादः ॥ 1 ॥

सञ्जय उवाच ।
क्षत्रियास्ते महाराज परस्परकृतागसः ।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।
सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ॥
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः ।
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥
सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि ।
विदार्य हत्वा च निपीड्य शूरां- स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ॥
संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं मृत्युकल्पम् ।
प्रविश्य भीमेन रणे हतोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥
क्रुद्धं तमुद्वीक्ष्य भयेन राज- न्संमूर्च्छितो न लभे शान्तिमद्य ।
इच्छे प्रसादात्तव सत्यसन्ध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥
तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं मन्युगतं विदित्वा ।
तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः सस्त्रभृतां वरिष्ठः ॥
परेण यत्नेन विगाह्य सेनां सर्वात्मनाऽहं तव राजपुत्र ।
इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥
एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः ।
ये पाण्डवानां समरे सहाया जितक्लमा रोषविषं वमन्ति ॥
केनेह शक्याः सहसा विजेतुं वीर्योद्धताः कृतवैरास्त्वया च ।
अहं ह्येतान्प्रतियोत्स्यामि राज- न्सर्वात्मना जीवितं त्यज्य वीर ॥
रणे तवार्थाय महानुभाव न जीवितं रक्षितव्यं ममाद्य ।
सर्वांस्तवार्थाय सदेवदैत्याँ- ल्लोकान्दहेयं किमु शत्रुसेनाम् ॥ 6-80-12aतान्पाण्डवान्योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये ।
सञ्जय उवाच ।
श्रुत्वा पितुस्ते वचनं प्रतीतो दुर्योधनः प्रीतमना बभूव ॥
सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् ।
तदाक्षया तानि विनिर्ययुर्द्रुतं गजाश्वपादातरथायुतानि ॥
प्रहर्षयुक्तानि तु तानि राज- न्महान्ति नानाविधशस्त्रवन्ति ।
स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ॥
शस्त्रास्त्रविद्भिर्नरवीरयोधै- रधिष्ठिताः सैन्यगणास्त्वदीयाः ।
रथौघपादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ॥
समुद्धतं वै तरुणार्कवर्णं रजो बभौ च्छादयत्सूर्यश्मीन् ।
रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् ॥
नानालिङ्गैः समरे तत्र राजन् मेघैर्युता विद्युतः खे यथैव ।
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता- श्चकाशिरे दन्तिगणाः समन्तात् ॥
धनूंषि विष्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः ।
विमथ्यतो देवमहासुरौघै- र्यथार्णवस्यादियुगे तदानीम् ॥
तदुग्रनागं बहुरूपवर्णं तवात्मजानां समुदीर्णकोपम् ।
बभूव सैन्यं रिपुसैन्यहन्त- युगान्तमेघौघनिभं तदानीम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे अशीतितमोऽद्यायः ॥