अध्यायः 003

कर्णेन भीष्ममेत्य युद्धानज्ञायाचनम् ॥ 1 ॥

सञ्जय उवाच ।
शरवल्पे महात्मानं शयानममितौजसम् ।
महाशतसमूंहन समुद्रमिव शोषितम् ॥
दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम् । दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना ।
जयाणा तव पुत्राणां संभग्ना शर्म वर्म च ॥
अपाxणामिव द्वीपमगाधे गाधमिच्छताम् ।
स्तोतमा यामुनेनेव शरौघेण परिप्लुतम् ॥
महान्तमिव मैनाकमहार्यं भुवि पातितम् ।
तxxxयुतमिवादित्यं शक्रस्येवामृतं हृतम् ॥
शतक्रतुभिवाचिन्त्यं पुरा वृत्रेणा निर्जितम् ।
महोनं सर्वसैन्यस्य युधि भीष्मं निपातितम् ॥
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् । धनन्तयशरैर्व्याप्तं पितरं ते महाव्रतम् ।
तं वीरशयने वीरं शयानं पुरुषर्पभम् ।
भीष्ममाधिरथिर्दृष्ट्वा भरतानां पितामहम् ॥
प्रस्कन्द्य स रथात्तूर्णं शोकमोहपरिप्लुतः ।
`पद्य्भामेव जगामार्तो बाष्पव्याकुललोचनः' ॥
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥
कर्णोऽहमस्मि भद्रं ते वद मामभि भारत ।
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते ।
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥
कोशसञ्चयने मन्त्रे व्यूहे प्रहरणेषु च ।
नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव ॥
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् ।
योधांस्त्वमप्लुवे हित्वा पितुलोकं गमिष्यसि ॥
अद्यप्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् ।
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥
अद्य गाण्डीवधोपेण वीर्यज्ञाः सव्यसाचिनः ।
कुरवः सन्त्रसिष्यन्ति वज्रघोषादिवासुराः ॥
अद्य गाण्डीवमुक्तानामशनीनामिव xxxः । त्रासयिष्यति बाणानां कुरूनन्यांश्च पथिxx
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दxxxत् । धार्तराष्ट्राः इधक्ष्यन्ति तथा बाणाः किरीटिxx
येन येन प्रसरतो वाय्वग्नी सहितौ वने ।
तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान् ॥
यादृशोऽग्निः समुद्भूतस्तादृक्पार्थो न संशयः ।
यथा वायुर्नरव्याघ्र तथा कृष्णो संशयः ॥
xxदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च । श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ।
कपिध्वजस्योत्पततो रथस्यामित्रकर्शिनः ।
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥
को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति । यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।
अमानुषैश्च संग्रामं त्र्यम्बकेण महात्मना ।
तस्माच्चैव वरं प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥
कोऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया । जितो येन रणे रामो भवता वीर्यशालिना ।
क्षत्रियान्तकरो घोरो देवदानवदर्पहा ।
`सोप्यद्याभिहतः शेते शरैः प्रोतः शिखण्डिना ॥
तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः ।
आशीविषं हष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

5-1-6 ककुदं श्रेष्ठम् 5-1-19 xxxतः शब्दं कुर्वतः ॥ 5-1-22 अमानुषैर्निवातकवचादिभिः ॥ 5-1-3 तृतीयोऽध्यायः ॥

श्रीः