अध्यायः 005

दुर्योधनपृष्टेन कर्णेन तम्प्रति द्रोणस्य सैनापत्यकरणविधानम् ॥ 1 ॥

सञ्जय उवाच ।
रथस्थं पुरुषव्याघ्रं दृष्टा कर्णमवस्थितम् ।
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ॥
सनाथमिव मन्येऽहं भवता पालितं बलम् ।
अत्र किं नु समर्थं यद्धितं तत्सम्प्रधार्यताम् ॥
कर्ण उवाच ।
ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृषु ।
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर ।
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ॥
दुर्योधन उवाच ।
भीष्मः सेनाप्रणेताऽऽसीद्वयसा विक्रमेण च ।
श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा ॥
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम ।
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ॥
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् ।
कं तु सेनाप्रणेतारं मन्यसे तदनन्तरम् ॥
न विना नायकं सेना मुहूर्तमपि तिष्ठति । `आहवेषु विशेषेण भ्रष्टनेत्रेष्विवाञ्जनम् ।'
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा ।
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ॥
अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति ।
अनायका तथा सेना सर्वान्दोषान्समर्च्छति ॥
स भावन्वीक्ष्य सर्वेषु मामकेषु महात्मसु ।
पश्य सेनापतिं युक्तमनु शान्तनवादिह ॥
यं हि सेनाप्रमेतारं भवान्वक्ष्यति संयुगे । तं वयं सहिताः सर्वे करिष्यामो न संशयः ।
कर्ण उवाच ।
सर्व एव महात्मान इमे पुरुषसत्तमाः ।
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ॥
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः ।
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः ॥
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः ।
एक एव तु कर्तव्यो यस्मिन्वैशेषिका गुणाः ॥
अन्योन्यस्पर्धिनां ह्येषां यद्येकं त्वं करिष्यसि ।
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव ॥
अयं च सर्वयोधानामाचार्यः स्थिवरो गुरुः ।
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ॥
को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे ।
सेनापतिःस्यादन्योस्माच्छुक्राङ्गिरसदर्शनात् ॥
न च सोऽप्यस्ति ते योधः सर्वराजसु भारत ।
द्रोणं यः समरे यान्तमनुयास्यति संयुगे ॥
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि ।
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुस्तव ॥
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु ।
जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

5-1-8 नेता कर्णधारः ॥ 5-1-10 अदेशिकोऽग्रेसररहितः । 5-1-14 संहननं शरीरम् ॥ 5-1-18 शुक्राङ्गिरसदर्शनाच्छुक्रबृहस्पतितुल्यात् । 5-1-5 पञ्चमोऽध्यायः ॥

श्रीः