अध्यायः 131
भीमेन कर्णस्य पराजयः ॥ 1 ॥
सञ्जय उवाच । 
					वर्तमाने महाराज सङ्ग्रामे रोमहर्षणे ।
						व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः ॥
					राधेयो भीममानर्च्छ युद्धाय भरतर्षभ ।
						यथा नागो वने नागं मत्तो मत्तमभिद्रवेत् ॥
					`ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ ।
						मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः' ॥
						धृतराष्ट्र उवाच । 
					यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ ।
						अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥
					पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे ।
						कथं भूयः स राधेयो भीममागान्महारथः ॥
					भीमो वा सूततनयं प्रत्युद्यातः कथं रणे ।
						महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥
					भीष्मद्रोणावतिक्रम्य धर्मराजो युधिष्ठिरः ।
						नान्यतो भयमादत्त विना कर्णान्महारथात् ॥
					भयाद्यस्य महाबाहो न शेते बहुलाः समाः ।
							चिन्तयन्नित्यशो वीर्यं राधेयस्य महात्मनः ।
						
						तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे ॥
						
					ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम् ।
						कथं कर्णं युधां श्रेष्ठं योधयामास पाण्डवः ॥
					यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ ।
						कथं तावत्र युध्येतां महाबलपराक्रमौ ॥
					भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः ।
						कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥
					भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् ।
						अयुध्यत कथं शूरः कर्णेन सह संयुगे ॥
					आशास्ते च सदा सूतपुत्रे दुर्योधनो मम ।
						कर्णो जेष्यति सङ्ग्रामे समस्तान्पाण्डवानिति ॥
					जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे ।
						स कथं भीमकर्माणं भीमसेनमयोधयत् ॥
					यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः ।
						तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥
					अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् ।
						स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥
					योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् ।
						तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥
					यो जातः कुण्डलाभ्यां च कवचेन सहैव च ।
						तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥
					`अस्त्रहेतोः पुरा तात भार्गवं समपूजयत् ।
						तस्य प्रसादाद्ब्रह्मास्त्रं लब्धवांश्च भृगूत्तमात्' ॥
					यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः ।
						तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥
						सञ्चय उवाच । 
					भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।
						इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्चयौ ॥
					तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः ।
						अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥
					फुल्लता पङ्कजेनेव वक्त्रेण विहसन्बली ।
						आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥
					कर्ण उवाच ।
							भीमाहितैस्तव रणः स्वप्नेऽपि न विभावितः ।
						
					तद्दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया ॥
							कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन ।
						
					तेन मामभितः स्थित्वा शरवर्षैरवाकिर ॥
						
						सञ्जय उवाच ।
						भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि ।
						
						अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥
						
					अवक्रगामिभिर्बाणैरभ्यवर्षन्महायशाः ।
						दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम् ॥
					विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ॥
						
					हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः ।
							तस्मै व्यसृजदुग्राणि विविधानि परन्तपः ।
						
						अमर्षात्पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥
						
					तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः ।
						सूतपुत्रोऽस्त्रमायाभिरग्रसत्परमास्त्रवित् ॥
					स यथावन्महाबाहुर्विद्यया वै सुपूजितः ।
						आचार्यवन्महेष्वासः कर्णः पर्यचरद्बली ॥
					युध्यमानं तु संरम्भाद्भीमसेनं हसन्निव ।
						अभ्यपद्यत कौन्तेयं कर्णो राजन्वृकोदरम् ॥
					तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे ।
						युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥
					तं भीमसेनः सङ्ग्राप्तं वत्सदन्तैः स्तनान्तरे ।
						विव्याध बलवान्क्रुद्धस्तोत्रैरिव महाद्विपम् ॥
					पुनश्च सूतपुत्रं तु स्वर्णपुङ्खैः शिलाशितैः ।
						सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥
					कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः ।
						हयान्विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः ॥
					ततो बाणमयं जलं भीमसेनरथं प्रति ।
						कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥
					सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा ।
						प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥
					तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् ।
						क्रुद्धश्चाप्यहनत्पार्थं नाराचैर्मर्मभेदिभिः ॥
					ततोऽचिन्त्य महाबाहुः कर्णकार्मुकनिःसृतान् ।
						समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥
					स कर्णचापप्रभवानिषूनाशीविषोपमान् ।
						बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥
					ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः ।
						विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥
					अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत् ।
						भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥
					मृदुपूर्वं तु राधेयो भीममाजावयोधयत् ।
						क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥
					तं भीमसेनो नामृष्यदवमानममर्षणः ।
						स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रहा ॥
					ते शराः प्रेषितास्तेन भीमसेनेन संयुगे ।
						निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः ॥
					हेमपुङ्खा महावेगा भीमसेनधनुश्च्युताः ।
						प्राच्छादयंस्ते राधेयं शलभा इव पावकम् ॥
					कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः ।
						राजन्व्यसृजदुग्राणि शरवर्षाणि भारत ॥
					तस्य तानशनिप्रख्यानिषून्समरशोभिनः ।
						चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ॥
					पुनश्च शरवर्षेण च्छादयामास भारत ।
						कर्णो वैकर्तनो युद्धे भीमसेनमरिन्दमः ॥
					तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः ।
						समाचिततनुं सङ््ख्ये श्वाविधं शललैरिव ॥
					हेमपुङ्खाञ्छिलाधौतान्कर्णचापच्युताञ्छरान् ।
						दधार समरे वीरः स्वरश्मीनिव रश्मिमान्' ॥
					रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत ।
						समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत् ॥
					तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे ।
						नामृष्यत महाबाहुः क्रोधादुद्वृत्तलोचनः ॥
					स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् ।
						महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥
					पुनरेव च विव्याध षङ्भिरष्टाभिरेव च ।
						मर्मस्वमरविक्रान्तः सूतपुत्रं तनुत्यजम् ॥
					पुनरन्येन बाणेन भीमसेनः प्रतापवान् ।
						चिच्छेद कार्मुकं तूर्णं कर्णस्य प्रहसन्निव ॥
					जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः ।
						नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥
					ते जग्मुर्धरणीमाशु कर्णं निर्भिद्य पत्रिणः ।
						यथा जलधरं भित्त्वा दिवाकरमरीचयः ॥
					स वैक्लव्यं महत्प्राप्य च्छिन्नधन्वा शराहतः ।
							तथा पुरुषमानी स लज्जामुत्सृज्य भारत ।
						
						भीमसेनभयात्कर्णः प्रत्यपायाद्रथान्तरम् ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥
5-131-11 पूर्वमुद्योगे दर्शितमुद्भाविवं भ्रातूत्वं कुन्त्या वाक्यं च चतुर्णमवध्यत्वलक्षणं चानुस्मरन्नित्यन्वयः ॥ 5-131-25 अभितः सम्मुखे ॥ 5-131-131 एकत्रिंशदधिकशततमोऽध्यायः ॥
श्रीः
