अध्यायः 177

बकादिबन्धुवधाद्भीमे चिरवैरिणा अलायुधराक्षसेन सुयोधनादायोधनाक्ष्यनुज्ञामुपलक्ष्य घटोत्कचं प्रत्यभिगमनम् ॥ 1 ॥

सञ्जय उवाच ।
तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे ।
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥
महत्या सेनया युक्तो दुर्योधनमुपागमत् । राक्षसानां विरूपाणां सहस्रैः परिवारितः ।
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः ।
किर्णीरश्च महातेजा हिडिम्बश्च सखा तदा ॥
स दीर्घकालाध्युपितं पूर्ववैरमनुस्मरन् ।
विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥
स मत्त इव मातङ्गः सङ्क्रुद्व इव चोरगः ।
दुर्योधनमिदं वाक्यमब्रवीद्युद्वलालसः ॥
विदितं ते महाराज यथा भीमेन राक्षसाः ।
हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा ।
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ॥
तमहं सगणं राजन्सवाजिरथकुञ्जरम् ।
हैडिम्बिं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् ।
हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह ॥
निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥
तस्यैतद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा ।
प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् ।
न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥
एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः ।
अभ्ययात्त्वरितो भैमिं सहितः पुरुषादकैः ॥
दीप्यमानेन वपुषा रथेनादित्यवर्चसा ।
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥
तस्याप्यतुलनिर्घोपो बहुतोरणचित्रितः ।
ऋक्षचर्मावनद्वाङ्गो नल्वमात्रो महारथः ॥
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः ।
शतं युक्ता महाकाया मांसशोणितभोजनाः ॥
तस्यापि रथनिर्घोपो महामेघरवोपमः ।
स्यापि सुमहच्चापं दृढज्यं कनकोज्ज्वलम् ॥
तस्याप्यक्षसमा बाणा रुक्म पुङ्खाः शिलाशिताः । सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥
तस्यापि गोमायुबलाभिगुप्तो बभूव केतुर्ज्वलनार्कतुल्यः ।
स चापि रूपेण घटोत्कचस्य श्रीमत्तमो ह्यन्तकसन्निकाशः ॥
दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्रगुष्णीषनिबद्धखङ्गः ।
गदी भुशुण्डी मुसली हली च शरासनी वारणतुल्यवर्ष्मा ॥
रथेन तेनानलवर्चसा तदा विद्रावयन्पाण्डववाहिनीं ताम् ।
रराज सह्ख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे ॥
ते चापि सर्वप्रवरा नरेन्द्रा महाबला वर्मिमश्चर्मिणश्च ।
हर्षान्विता युयुधुस्तस्य राजन् समन्ततः पाण्डवयोधवीराः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥

श्रीः