अध्यायः 189
					 द्रोणार्जुनादीनां सङ्कुलयुद्धम् ॥ 1 ॥ 
					
					
						ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।
						रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥
					 
					
						तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।
						माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥
					 
					
						नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।
						कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥
					 
					
						यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।
						ततो दुःशासनः सूतं बुबुधे गतचेतसम् ॥
					 
					
						स हयान्सन्निगृह्याजौ स्वयं हयविशारदः ।
						युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च ॥
					 
					
						तदस्यापूजयन्कर्म स्वे परे चापि संयुगे ।
						हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥
					 
					
						सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।
						पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥
					 
					
						स रश्मिषु विषक्तत्वादुत्सर्ज शरासनम् ।
						धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत् ॥
					 
					
						छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।
						परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥
					 
					
						वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः ।
						आकर्णपूर्णैरभ्यघ्नद्बाह्वोरुरसि चानदत् ॥
					 
					
						स निवृत्तस्ततः कर्णः सङ्घट्टित इवोरगः ।
							भीममावारयामास विकिरन्निशिताञ्छरान् ।
						
						ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥
						
					 
					
						तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ ।
						वेगेन महताऽन्योन्यं संरब्धावभिपेततुः ॥
					 
					
						अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः ।
						विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥
					 
					
						गदया भीमसेनस्तु कर्णस्य रथकूबरम् ।
						बिभेद शतधा राजंस्तदद्भुतमिवाभवत् ॥
					 
					
						ततो भीमस्य राधेयो गदामाविध्य वीर्यवान् ।
						अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥
					 
					
						ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् ।
						तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः ॥
					 
					
						प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ।
						व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता ॥
					 
					
						तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः ।
						पपात सारथिश्चास्य मुमोह च गदाहतः ॥
					 
					
						स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः ।
						तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः ॥
					 
					
						चिच्छेद परवीरघ्नः प्रहसन्निव भारत ।
						ध्वजं शरासनं चैव शरावापं च भारत ॥
					 
					
						कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् ।
							ततः पुनस्तु राधेयो हयानस्य रथेषुभिः ।
						
						ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥
						
					 
					
						स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।
						हरिर्यथा गिरेः शृङ्गं समाक्रमदरिन्दमः ॥
					 
					
						तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।
						आचार्यशिष्यौ राजेन्द्र कृतप्रतिकृतौ युधि ॥
					 
					
						लघुसन्धानयोगाभ्यां रथयोश्च रणेन च ।
						मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥
					 
					
						उपारमन्त ते सर्वे योधाऽस्माकं परे तथा ।
							विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ ।
						
					 
					
						अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः ॥
						
					 
					
						पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः ॥
						
					 
					
						तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् ।
						आमिषार्थे महाराज गगने श्येनयोरिव ॥
					 
					
						यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया ।
						तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥
					 
					
						यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम् ।
						ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥
					 
					
						ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् ।
						मुक्तंमुक्तं द्रोणचापात्तज्जघान धनञ्जयः ॥
					 
					
						अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः ।
						ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥
					 
					
						यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया ।
						तस्यतस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः ॥
					 
					
						स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि ।
						अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥
					 
					
						मेने चात्मानमधिकं पृथिव्यामधि भारत ।
						तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्य परन्तपः ॥
					 
					
						वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् ।
						यतमानोऽर्जुनं प्रीत्या प्रीयते स्मार्जुनेन सः ॥
					 
					
						ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः ।
						ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ॥
					 
					
						तदप्सरोभिराकीर्णं यक्षगन्धर्वसङ्कुलम् ।
						श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥
					 
					
						तत्रास्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः ।
						द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप ॥
					 
					
						विसृज्यमानेष्वस्त्रेषु ज्वालयस्तु दिशो दश ।
						अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः ॥
					 
					
						नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् ।
						न दैवं न च गान्धर्वं ब्राह्मणं ध्रुवमिदं परम् ॥
					 
					
						विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ।
						अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ॥
					 
					
						नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित् ॥
						
					 
					
						यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना ।
						तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥
					 
					
						ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे ।
							शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ।
						
					 
					
						नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः ।
						इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥
					 
					
						इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ ।
						अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः ॥
					 
					
						`यदा द्रोणं महाराज विशेषयति पाण्डवः' ।
						ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ॥
					 
					
						`तदस्त्रं संहितं राजन्धोररूपं महाहवे' ।
						सन्तापयद्रणे पार्थं भूतान्यन्तर्हितानि च ॥
					 
					
						ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
							`सरितश्च प्रतिस्रोतः प्रवहुर्वै क्षणान्तरम्' ।
						
						ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥
						
					 
					
						ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।
						सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥
					 
					
						ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।
						ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥
					 
					
						यदा न गम्यते पारं तयोरन्यतरस्य वा ।
						ततः सङ्कुलयुद्धेन तद्युद्धं व्याकुलीकृतम् ॥
					 
					
						नाज्ञायत ततः किञ्चित्पुनरेव विशाम्पते ।
						प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्नृप ॥
					 
					
						`द्रोणो मुक्त्वा रणे पार्थं पाञ्चालानन्वधावत ।
						अर्जुनोपि रणे द्रोणं त्यक्त्वा प्राद्रवयत्कुरून् ॥
					 
					
						शरौघैरथ ताभ्यां तु छायाभूतं महामृधे ।
						तुमलं प्रबभौ राजन्सर्वस्य जगतो भयम्' ॥
					 
					
						शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।
						नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिसयुद्धे
						एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥ 
					 5-189-45 ज्ञानमेकस्थमिति आचार्यो ज्ञानस्य शौर्यस्य
						चावधिरित्यर्थः । अर्जुनस्तु योगेन बलेन चाधिकः ।
						कृष्णसारथिगाण्डीवदिव्यरथध्वजबुद्भ्यादिभिर्यौवनेन च युक्तत्वात् । तथाच
						योगबलाभ्यां मार्चार्यसाम्यं प्राप्त इत्यर्थः ॥ 5-189-57 नापतत्
						बाणैरन्तरिक्षस्य पूरितत्वादिति भावः ॥ 5-189-189 एकोननवत्यधिकशततमोऽध्यायः ॥ 
					
					
					
					
					श्रीः