अध्यायः 202
					 नारायणास्त्रे विफलीकृते पुनरश्वत्थाम्नाऽऽग्नेयास्त्रप्रयोगः ॥ 1 ॥ तस्यापि पार्थेन व्यर्थीकरणे दूयमानेन द्रौणिना शस्त्रन्यासपूर्वकं
						रणाङ्कणान्निर्गमनम् ॥ 2 ॥ निर्गच्छता च तेन यदृच्छासमागतं व्यासं प्रति
						निजास्त्रवैफल्यकारणप्रश्नः ॥ 3 ॥ व्यासेन कृष्णार्जुनयोर्नरनारायणात्मकत्वे
						कथिते प्रतिनिवृत्तेन द्रौणिना सेनावहारः ॥ 4 ॥ 
					
					
						तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
						न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया ॥
					 
					
						ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे ।
						संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥
					 
					
						एक एव च बीभत्सुः सोमकावयवैः सह ।
						मात्स्यैरन्यैश्च संधाय कौरवान्सन्न्यवर्तत ॥
					 
					
						ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।
						सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥
					 
					
						य शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम् ।
						धार्तराष्ट्रेषु या प्रीतिर्देषोऽस्मासु च यच्च ते ॥
					 
					
						यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय ।
						स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः ॥
					 
					
						कालानलसमप्रख्यं द्विषामन्तकोपमम् ।
							समासादय पाञ्चाल्यं मां चापि सहकेशवम् ।
						
						दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे ॥
						
						धृतराष्ट्र उवाच । 
					 
					
						आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय ।
						प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः ॥
					 
					
						न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ॥
						अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान् ॥
						सञ्जय उवाच । 
					 
					
						युवराजे हते चैव वृद्वक्षत्रे च पौरवे ।
						इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ॥
					 
					
						धृष्टद्युम्ने सात्यकौ च भीमे चापि पारजिते ।
							युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ।
						
					 
					
						अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो ।
						अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥
					 
					
						तस्मादनर्हमश्लीलमप्रियं द्रोणिमुक्तवान् ।
						मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा ॥
					 
					
						एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप ।
						पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा ॥
					 
					
						द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ।
						स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ॥
					 
					
						देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ।
						दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ॥
					 
					
						सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।
						सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥
					 
					
						ततस्तुमुलमाकाशे शरवर्षमजायत ।
						पावकार्चिपरीतं तत्पार्थमेवाभिपुप्लुवे ॥
					 
					
						उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे ।
						तमश्च सहसा रौद्रं चमूमवततार ताम् ॥
					 
					
						रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः ।
						ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च ॥
					 
					
						वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम् ।
						रुधिरं चापि वर्षन्तो निनेदुस्तोयदा दिवि ॥
					 
					
						पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः ।
						परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥
					 
					
						भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम् ।
						त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवाभवत् ॥
					 
					
						अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा ।
						निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥
					 
					
						जलजानि च सत्वानि दह्यमानानि भारत ।
						न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥
					 
					
						दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः ।
						उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥
					 
					
						तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः ।
						प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः ॥
					 
					
						दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः ।
						नदन्तो भैरवान्नादाञ्चलदोपमनिस्वनान् ॥
					 
					
						अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते ।
						त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः ॥
					 
					
						द्रुमाणां शिखराणीव दावदग्धानि मारिष ।
							अश्वबृन्दान्यदृश्यन्त रथबृन्दानि भारत ।
						
						अपतन्त रथौघाश्च तत्रतत्र सहस्रशः ॥
						
					 
					
						तत्सैन्यं भयसंविग्नं ददाह युधि भारत ।
						युगान्ते सर्वभूतानि संवर्तक इवानलः ॥
					 
					
						दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे ।
						प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥
					 
					
						ततस्तूर्यसहस्राणि नानालिङ्गानि भारत ।
						तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥
					 
					
						कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः ।
						तमसा संवृते लोके नादृश्यन्त महाहवे ॥
					 
					
						नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् ।
						यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥
					 
					
						अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् ।
						सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना ॥
					 
					
						ततो मुहूर्तादिव तत्तमो व्युपशशाम ह ।
						प्रववौ चानिलः शीतो दिशश्च विमला बभुः ॥
					 
					
						तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् ।
						अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा ॥
					 
					
						ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ ।
							सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ ।
						
						ततो गण्डीवधनन्वा च केशवश्चाक्षतावुभौ ॥
						
					 
					
						सपताकध्वजहयः सानुकर्षवरायुधः ।
						प्रबभौ सरथो युक्तस्तावकानां भयङ्करः ॥
					 
					
						ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह ।
						पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥
					 
					
						हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।
						तरसाऽभ्यागतौ दृष्ट्वा सहितौ कैशवार्जुनौ ॥
					 
					
						तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।
						दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन् ॥
					 
					
						विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।
						मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष ॥
					 
					
						चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।
						निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्ततः ॥
						सञ्जय उवाच । 
					 
					
						ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः ।
						धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ॥
					 
					
						ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम् ।
						वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह ॥
					 
					
						तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम् ।
						सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥
					 
					
						भोभो माया यदृच्छा वा दैवं वा किमिदं भवेत् ।
						अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥
					 
					
						अधरोत्तरमेतद्वा लोकानां वा पराभवः ।
						यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥
					 
					
						नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः ।
						न सर्पा यक्षपतगा न मनुष्याः कथञ्चन ॥
					 
					
						उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।
						तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत् ॥
					 
					
						सर्वघानि मया मुक्तमस्त्रं परमदारुणम् ।
						केनेमौ मर्त्यधर्माणौ नाधाक्षीत्केशवार्जुनौ ॥
					 
					
						एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ।
						श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने ॥
						व्यास उवाच । 
					 
					
						महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात् ।
						तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥
					 
					
						योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः ।
						`आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः ॥
					 
					
						आद्यः सर्वस्य लोकस्य अनादिनिधनोऽच्युतः ।
						व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह ॥
					 
					
						अतोऽजय्यः सर्वभूतैर्मनसाऽपि जगत्पतिः ।
						तस्मादिमं जेतुकाम अज्ञानतमसा वृतः ॥
					 
					
						मा शुचः पुरुषव्याघ्र विद्वि तद्वदिहार्जुनम् ।
						तस्य शक्तिरसौ पार्थास्तस्माच्छोकमिमं त्यज ॥
					 
					
						विश्वेश्वरोऽयं लोकादिः परमात्मा ह्यधोक्षजः ।
						सहस्रसंहितादंशादेकांशोऽयमजायत ॥
					 
					
						देवानां हितकामार्थं लोकानां चैव सत्तमः' ।
						अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥
					 
					
						स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः ।
						ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः ॥
					 
					
						षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।
						अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः ॥
					 
					
						अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।
						द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥
					 
					
						स तेन तपसा तात ब्रह्मभूतो यदाऽभवत् ।
							ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ।
						
						ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम् ॥
						
					 
					
						अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम् ।
						रुद्रमीशानवृषभं हरं शंभुं कपर्दिनम् ॥
					 
					
						चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह ।
							दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम् ।
						
						अतिमन्युं महात्मानं सर्वभूतप्रचेतसम् ॥
						
					 
					
						दिव्यं चापमिषुधी चाददानं
							हिरण्यवर्माणमनन्तवीर्यम् ।
						
						पिनाकिनं वज्रिणं दीप्तशूलं
							परश्वथिं गदिनं चायतासिम् ॥
						
					 
					
						बभ्रूजटामण्डलचन्द्रमौलिं
							व्याघ्राजिनं परिघिणं दण्डपाणिम् ।
						
						शुभाङ्गदं नागयज्ञोपवीतं
							विश्वैर्गणैः शोभितं भूतसङ्घैः ।
							एकीभूतं तपसां सन्निधानं
							वचोधिकैः सुष्टुतमिष्टवाग्भिः ॥
						
					 
					
						जलं दिशं खं क्षितिं चन्द्रसूर्यौ
							हुताशवायुप्रतिमं सुरेशम् ।
						
						नालं द्रष्टुं यं जना भिन्नवृत्ता
							ब्रह्मद्विषघ्नममृतस्य योनिम् ॥
						
					 
					
						यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः
							क्षीणे पापे मनसा वीतशोकाः ।
						
						तन्निष्ठात्मा तपसा धर्ममीड्यं
							तद्भक्त्या वै विश्वरूपं ददर्श ॥
						
					 
					
						दृष्ट्वा चैनं वाड्मनोबुद्धिदेहैः
							संहृष्टात्मा मुमुदे वासुदेवः ॥
						
					 
					
						अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ।
						रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ॥
					 
					
						वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।
						क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम् ॥
					 
					
						अजमीशानमव्यक्तं कारणात्मानमच्युतम् ।
							अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने ।
						
						पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान् ॥
						
						श्रीनारायण उवाच । 
					 
					
						त्वत्सम्भूता भूतकृतो वरेण्य
							गोसारोऽस्य भुवनस्यादिदेव ।
							आविश्येमां धरणीं येऽभ्यरक्षन्
							पुरा पुराणीं तव देव सृष्टिम् ॥
						
						सुरासुरान्नागरक्षःपिशाचा--
							न्नरान्सुपर्णानथ गन्धर्वयक्षान् ।
						
					 
					
						पृथग्विधान्भूतसङ्घांश्च विश्वां--
							स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ॥
						
					 
					
						ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं
							पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥
						
					 
					
						रूपं ज्योतिः शब्द आकाशवायुः
							स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी ।
						
						कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च
							त्वत्सम्भूताः स्थास्नु चरिष्णु चेदम् ॥
						
					 
					
						अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं
							ताथिश्चैक्यं संक्षये यान्ति भूयः ।
						
						एवं विद्वान्प्रभवं चाप्ययं च
							त्वसम्भूतं तव सायुज्यमेति ॥
						
					 
					
						दिव्यामृतौ मानसौ द्वौ सुपर्णा--
							ववाक्शाखः पिप्पलः सप्तगोप्तः ।
						
						वाचश्चार्था देवताः लोकपाला
							लोकानन्ये ये पुरा धारयित्वा ।
							गता हि तेभ्यः परमं तत्परं च
							त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम् ॥
						
					 
					
						भूतं भव्यं भविता चाप्रधृष्यं
							त्वत्सम्भूता भुवनानीह विश्वा ।
						
						भक्तं च मां भजमानं भजस्व
							प्रीत्या मां वै लोकपितामहेश ॥
						
					 
					
						आत्मानं त्वमात्मनो न व्यबोधं
							विद्वानेवं गच्छि ब्रह्म शुक्रम् ।
						
						अस्तौषं त्वां तव संमानमिच्छ--
							निचिन्वन्वै सदृशं देववर्य ।
							सुदुर्लभान्देहि परान्ममेष्टा--
							नभिष्टुतः प्रविकार्षीश्च मायाम् ॥
						
						व्यास उवाच । 
					 
					
						तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत् ।
						विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥
						श्रीभगवानुवाच । 
					 
					
						मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु ।
						अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥
					 
					
						न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः ।
						न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः ॥
					 
					
						न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।
						न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥
					 
					
						न शस्त्रेण न वज्रेण नाग्निना न च वारिणा ।
						न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च ॥
					 
					
						न हस्तेन न पादेन न काष्ठेन न लोष्टुना ।
							कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन ।
						
						अपि वै समरं गत्वा भविष्यसि ममाधिकः ॥
						
					 
					
						एवमादीन्वराँल्लब्ध्वा प्रसादादथ शूलिनः ।
						स एष देवश्चरति मायया मोहयञ्जगत् ॥
					 
					
						तस्यैव तपसा जातो नरो नाम महामुनिः ।
						तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥
					 
					
						तावेतौ पूर्वदेवानां परमोपचितादृषी ।
							लोकयात्राविधानार्थं दानवानां वधाय च ।
						
						धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे ॥
						
					 
					
						तथैव कर्मणा कृत्स्नं महतस्तपरसोऽपि च ।
						तेजो वाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते ॥
					 
					
						स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।
						अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥
					 
					
						शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम् ।
						ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥
					 
					
						स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् ।
						पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥
					 
					
						जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः ।
							ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे ।
						
						देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः ॥
						
					 
					
						सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
						आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥
					 
					
						एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।
						प्रार्थयन्ते परं लोके स्थाणुमेव च शाश्वतम् ॥
					 
					
						[स एष* रुद्रभक्तश्च केशवो रुद्रसम्भवः ।]
							कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः ॥
						
					 
					
						सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः ।
						तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥
						सञ्जय उवाच । 
					 
					
						तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।
						नमश्चकार रुद्राय बहुमेने च केशवम् ॥
					 
					
						हष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये ।
						वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत् ॥
					 
					
						ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते ।
						कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥
					 
					
						युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।
						ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे
						द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥ 
					 5-202-2 राजन्नैव तत्रावतस्थिरे इति ट. पाठः ॥ 5-202-3
						सोमकावयवैः सोमकानामवयवरूपैर्माण्डलिकैः ॥ 5-202-7 उद्वृत्तस्य
						उच्छास्त्रवर्तिनः ॥ 5-202-10 युवराजे चेदिपतौ ॥ 5-202-12 अन्तर्भेदे
						हृदयवैक्लव्ये । दुःखं पुत्रवधादिजम् ॥ 5-202-13 अश्लीलं जुगुप्सितम् । अप्रियं
						परुषम् ॥ 5-202-21 क्रव्यादाश्चापि चाक्रन्दन् इति ट.पाठः ॥ 5-202-22
						प्रयतात्मानो योगिनोऽपि समाधिच्युता बभूवुरित्यर्थः ॥ 5-202-23 आवर्तितदिवाकरं
						विश्वं सर्वं भ्रमतीवेत्यमन्यतेत्यर्थः ॥ 5-202-24 त्रेसुः शब्दं चक्रुः । यथा
						वने इति सम्बन्धः ॥ 5-202-29 युगान्ते प्रलये । संवर्तकः संहारकः ॥ 5-202-31
						तमोनुदौ चन्द्रसूर्यौ ॥ 5-202-39 तयोर्विषये ॥ 5-202-42 वेदानां व्यासं
						शाखाप्रशाखाभेदेन विभाजकम् । सरस्वत्या अग्नोपवेदस्मृत्यादिरूपायां आवासम् ।
						व्यासमिति पाठे विस्तारम् । आवासं च सरस्वत्याः स वै व्यास ददर्शह इति
						क.ग.ट.पाठः ॥ 5-202-47 कुरवो धृतराष्ट्राद्यास्तेषां कुलोद्वहम् ॥ 5-202-48
						माया नष्टयोरप्यनष्टत्वेन दर्शनम् । यदृच्छा अस्त्रशक्तोरनियमः ॥ 5-202-49
						अधरोत्तरं विपरीतम् ॥ 5-202-50 शिशिरं गिरिं हिमाचलम् ॥ 5-202-62 योगी
						विश्वस्येति क.ख.ग.पाठः । पतिं पालयितारम् ॥ 5-202-65 ईशानानां ब्रह्मादीनामपि
						वृषभं श्रेष्ठम् । कपर्दिनं जटाजूटवन्तम् ॥ 5-202-66 चेकितानं चेतयतम् । तिष्ठतः
						5-202-67 स्थावरस्या । गच्छतो जङ्गमस्य । दुर्वारणं दुर्निषेधम् । अतिमन्युं
						तीव्रकोपं दुष्टेषु ॥ 5-202-68 परश्वथिं परश्वथवन्तम् ॥ 5-202-76 भूतकृतः
						प्रजापतयः ॥ 5-202-78 एन्द्रं इन्द्रदैवत्यं कर्म तुभ्यं त्वदर्थमेव । सर्वेषां
						देवानां नाम्ना त्वमेव तर्पणीय इत्यर्थः ॥ 5-202-79 आकाश इति लुप्तविभक्तिकम् ।
						स्वाद्यं रसः । ब्रह्म वेदाः यज्ञाश्च । स्थास्नु स्थावरम् । चरिष्णु जङ्गमम् ॥ 5-202-80 अद्भ्याः समुद्रेभ्यः स्तोकाः वर्षबिन्दवः । संक्षये प्लये एकार्णवे ॥ 5-202-83 अभिष्टुतो यानकार्षीरिह त्वम् इति क.ख.पाठः ॥ 5-202-84 ऋषिणा नारायणेन
						संस्तुतः ॥ 5-202-87 वियोनिजाः सिंहव्याघ्रादयः । नागान विश्वे विश्वयोनयः इति
						क.ख.पाठः ॥ 5-202-88 त्रसेन जङ्गमेन ॥ 5-202-89 गत्वा प्राप्य ॥ 5-202-92
						पूर्वदेवानां ब्रह्मविष्णुरुद्राणां मध्ये एतौ विष्णुरूपिणावृषी नरनारायणौ
						परमोपचितावत्यन्ततपः सम्पन्नौ ॥ 5-202-94 देववत् नारायणवत् । अवाकर्षः अवमतं
						कृशं कृतवानस्यात्मानं शीरम् ॥ 5-202-95 शुभ्रं दीप्तितम् । शुभभौर्वं नवं
						कृत्वेति क.ख.ग.पाठः ॥ 5-202-98 आत्मयोगात्तमीशानं शास्त्रयोगाच्च शाश्वतमिति
						क.ख.ग.पाठः ॥ 5-202-103 महर्षये व्यासाय ॥ 5-202-202
						द्व्यधिकद्विशततमोऽध्यायः ॥ 
					
					
					
					
					श्रीः