अध्यायः 046

भीमकर्णयोर्युद्धम् ॥ 1 ॥ भीमेन दुर्योधनानुजानां कतिपयानां हननम् ॥ 2 ॥ सङ्कुलयुद्धं च ॥ 3 ॥

धृतराष्ट्र उवाच ।
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय ।
येन कर्णो महाबाहू रथोपस्थे निपातितः ॥
कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह ।
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ।
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥
सञ्जय उवाच ।
विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।
पुत्रस्तव महाराज सोदर्यानिदमब्रवीत् ॥
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत ।
भीमसेनभयेऽगाधे म़ज्जन्तं व्यसनार्णवे ॥
ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः ।
अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गाः पावकं यथा ॥
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः ।
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ ।
धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः ॥
एते रथैः परिवृता वीर्यवन्तो महाबलाः ।
भीमसेनं समासाद्य समन्तात्पर्यवारयन् ॥
ते व्यमुञ्चञ्छरव्रातान्नानालिङ्गान्समन्ततः ।
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ॥
तेषामापततां क्षिप्रं सुतानां ते जनाधिप ।
रथैः पञ्चशतैः सार्धं पञ्चाशदहनद्रथान् ॥
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः ।
भीमसेनो महाराज तत्पपात हतं भुवि ॥
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा ।
`अशोभत महाराज पूर्णचन्द्र इवाम्बरे' ॥
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतस्तदा ।
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे ।
जहार समरे प्राणान्भीमो भीमपराक्रमः ॥
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ ।
विकटश्च सहश्चोमौ देवपुत्रोपमौ नृप ॥
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् ।
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥
हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर ।
वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु ॥
तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः ।
नन्दोपनन्दौ समरे प्रैषयद्यमसादनम् ॥
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः ।
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः ।
हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः ॥
ते प्रेषिता महाराज मद्रराजेन वाजिनः ।
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥
स सन्निपातस्तुमुलो घोररूपो विशाम्पते ।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥
दृष्ट्वा मम महाराज तौ समेतौ महारथौ ।
आसीद्बुद्विः कथं युद्वमेतदद्य भविष्यति ॥
ततो भीमो रणश्लाघी छादयामास पत्रिभिः ।
कर्णं रणे महाराज पुत्राणां तव पश्यताम् ॥
ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः ।
विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः ॥
तान्निहत्य महाबाहुर्भीमो भीमपराक्रमः ।
आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः ॥
ततः कर्णो महाराज आशीविष इव श्वसन् ।
शरवर्षेण महता छादयामास पाण्डवम् ॥
भीमोऽपि ततं शरव्रातैश्छादयित्वा महारथम् ।
पश्यतां कौरवेयाणां विननर्द महाबलः ॥
ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम् । भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः ।
कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च ॥
ततो भीमो महाबाहुर्हेमपट्टविभूषितम् । परिघं घोरमादाय मृतत्युदण्डमिवापरम् ।
कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन् ॥
तमापतन्तं परिघं वज्राशनिसमस्वनम् ।
चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः ॥
ततः कार्मुकमादाय भीमो दृढतरं तदा ।
छादयामास विशिखैः कर्णं परबलार्दनम् ॥
ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे ।
बलीन्द्रयोरिव मुहुः परस्परवधैषिणोः ॥
ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः ।
आकर्णपूर्णैर्विव्याध दृढमानम्य कार्मुकम् ॥
सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः ।
घोरमादत्त विशिखं कर्णकायावदारणम् ॥
तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः ।
प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः ॥
स तेनातिप्रहारेण व्यथितो विह्वलन्निव ॥
सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः ॥
ततः कर्णो महाराज रोषामर्षसमन्वितः ।
भीमं तं पञ्चविंशत्या नाराचानां समार्पयत् ॥
चिच्छेद कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा ॥
तततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्वसन्निव ।
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥
विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः ।
गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात् ॥
गदया च महाराज कर्णस्य रथकूबरम् ।
पोथयामास सङ्क्रुद्धः समरे शत्रुतापनः ॥
स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान् ।
विद्राव्य गदया वीरस्तव पुत्रान्महाहवे ॥
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः ।
व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ॥
दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च ।
मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली ॥
`अर्दिता भीमसेनेन विनदन्तो भृशातुराः' । ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः ।
महामात्रास्तमावव्रुर्मेघा इव दिवाकरम् ॥
तान्स सप्तशतान्नागान्सारोहायुधकेतनान् ।
भूमिष्ठो गदया जघ्ने वज्रेणेन्द्र इवाचलान् ॥
ततः सुबलपुत्रस्य नागानतिबलान्पुनः ।
पोथयामास कौन्तेयो द्विपञ्चाशदरिन्दमः ॥
तथा रथशततं साग्रं पत्तींश्च शतशोऽपरान् ।
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥
प्रताप्यमानं सूर्येण भीमेन च महात्मना ।
तव सैन्यं सञ्चुकोच चर्माग्नावाहितं यथा ॥
ते भीमभयसन्त्रस्तास्तावका भरतर्षभ ।
विहाय समरे कर्णं दुद्रुवुर्वै दिशो दश ॥
रथाः पञ्चशताश्चान्ये हादिनः शरवर्षिणः ।
भीममभ्यद्रवन्घ्नन्तः शरपूगैः समन्ततः ॥
तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान् ।
पोथयामास गदया भीमो विष्णुरिवासुरान् ॥
ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः ।
त्रिसाहस्राण्यभिययुः शरशक्त्यृष्टिपाणयः ॥
तान्प्रत्युद्गम्य यवनान्साश्वारोहांस्तदाऽरिहा ।
विविधान्विचरन्मार्गान्गदया समपोथयत् ॥
तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः ।
अग्निभिर्दह्यमानानां नलानामिव भारत ॥
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् ।
हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥
कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम् ।
स शरैश्छादयामास सारथिं चाप्यपातयत् ॥
ततः स प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः ।
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥
राजानमभिधावन्तं शरैरावृत्य रोदसी ।
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥
सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः ।
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥
भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः ।
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ॥
भीमसेनरथप्रेप्सुं कर्णो भारत सात्यकिम् ।
अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः ॥
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् ।
विसृजन्तौ शरान्दीप्तान्विभ्राजेतां मनस्विनौ ॥
ताभ्यां वियति राजेन्द्र विततततं भीमदर्शनम् ।
कौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥
नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा ।
प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः ॥
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः ।
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् ।
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥
तेषामापततां शब्दस्तीत्र आसीद्विशाम्पते ।
उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः ॥
ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे ।
हर्षेण महता युक्ते परिगृह्य परस्परम् ॥
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे ।
यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम् ॥
बलौघस्तु समासाद्य बलौघं सहसा रणे ।
उपसर्पत वेगेन वार्योघ इव सागरम् ॥
आसीन्निनादः सुमहान्बाणौघानां परस्परम् ।
गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान् ॥
ते तु सेने समासाद्य वेगवत्यौ परस्परम् ।
एकीभावमनुप्राप्ते नद्याविव समागमे ॥
ततः प्रववृते युद्धं घोररूपं विशाम्पते ।
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥
शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः ।
श्रुयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥
यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा ।
कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि ॥
तान्दृष्ट्वा समरे शूशांस्तर्जमानान्परस्परम् ।
अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् ।
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ।
ततक्षुः सायकैस्तूर्णमन्योन्यं विजयैषिणः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट््चत्वारिंशोऽध्यायः ॥ 46 ॥

श्रीः