अध्यायः 001
शिबिराद्धास्तिनपुरमुपगतवता सञ्जयेन धृतराष्ट्रंप्रति कर्णादिनिधनकथनम् ॥ 1 ॥ तच्छ्रवणेन मूर्च्छामुपगतवतो धृतराष्ट्रस्य सञ्जयादिभिराश्वासनम् ॥ 2 ॥
श्रीवेदव्यासाय नमः । 
					नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
						देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
						`वैशम्पायन उवाच । 
						शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः ।
							प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम् ॥
						
					शोकेनापहतः सूतो विलपन्भृशदुःखितः ।
						चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः ॥
					अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम् ।
						अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान् ॥
					उपस्थाय च राजानं विनिश्वस्य च सूतजः ।
						नातिहृष्टमना राजन्निदं वचनमब्रवीत् ॥
						सञ्जय उवाच । 
					सञ्चयोऽहं महाराज नमस्ते भरतर्षभ ।
						हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम् ॥
					चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह ।
						कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः ॥
					गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः ।
						व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः ॥
					निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान् ।
						पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः ॥
					जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश ।
						हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना ॥
					वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः ।
						हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत् ॥
					शोषणं सागराणां वा पतनं वा विवस्वतः ।
						विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम् ॥
					योधाश्च बहवो राजन्हतास्तत्र जयैषिणः ।
						राजानो राजपुत्राश्च शूराः परिघबाहवः ॥
					रथौघाश्च नरौघाश्च हता राजन्सहस्रशः ।
						वारणा निहतास्तत्र वाजिनश्च महाहवे ॥
					क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः ।
						परस्परं वै वीक्ष्यात्र परस्परकृतागसः ॥
					किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम् ।
						पार्थवेलां समासाद्य हतो वैकर्तनो वृषा ॥
					जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप ।
						तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥
					प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः ।
						तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम् ॥
					पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा ।
						चरितान्यहितान्येव तेषां ते फलमागतम् ॥
					हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु ।
						प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे ॥
					पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे ।
						पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्*' ॥
						वैशम्पायन उवाच । 
					एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
							शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ।
						
						विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ॥
						
					तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे ।
						आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ॥
					श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः ॥
						
					शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ।
						रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः ॥
					राजानं च समासाद्य गान्धारी भरतर्षभ ।
						निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च ॥
					ततस्ताः स़ञ्जयो राजन्समाश्वासयदातुराः ।
						मुह्यामानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम् ॥
					समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः ।
						कदल्य इव वातेन धूयमानाः समन्ततः ॥
					राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् ।
						आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ॥
					स लब्ध्वा सनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः ।
						उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते ॥
					ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः ।
						स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान् ॥
					गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च ।
						ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः ॥
					संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः ।
						पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ॥
					न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया ॥
						
					कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् ।
							जये निराशः पुत्रो मे सततं जयकामुकः ।
						
						ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ॥
						
						वैशम्पायन उवाच । 
					एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय ।
							हतो वैकर्तनो राजन्सहपुत्रैर्महारथः ।
						
						भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ॥
						
					दुःशासनश्च निहतः पाण्डवेन यशस्विना ।
						पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥
						`वैशम्पायन उवाच । 
					एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
							दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय ।
						
						व्याकुलं मे मनस्तात मा तावत्किंचिदुच्यताम् ॥
						
					राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा ।
						तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः' ॥ ॥
					इति श्रीमन्महाभारते कर्णपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
