अध्यायः 078

अर्जुनेन कृष्णाग्रे कर्णवधानन्तरभाव्यर्थानुवर्णनपूर्वकं तद्वधप्रतिज्ञा ॥ 1 ॥

सञ्जय उवाच ।
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् ।
विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत ॥
ततो ज्यामभिमृज्याशु व्याक्षिपद्गाण्डिवं धनुः ।
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥
त्वया नाथेन गोविन्द ध्रुव एव जयो मम ।
प्रसन्नो यस्य भगवान्भूतभव्यभविष्यकृत् ॥
त्वत्सहायो ह्यहं कृष्ण त्रींल्लोकान्वै समागतान् ।
प्रापयेयं परं लोकं किमु कर्णं महाहवे ॥
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन ।
पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥
भार्गवास्त्रं च पश्यामि ज्वलन्तं कृष्ण सर्वशः ।
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥
अनेन खलु सङ्ग्रामे यत्तु कृष्ण मया कृतम् ।
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे ।
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥
अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते ।
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥
अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् ।
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो विमोक्ष्यति ॥
गुणवन्तं हि यो हित्वा निर्गुणं कुरुते प्रभुम् ।
स शोचति चिरं कृष्ण क्षिप्रमेवागते क्षये ॥
यथा च पुरुषः कश्चिच्छित्त्वा चाम्रवणं महत् ।
पलाशसेचने बुद्धिं कृत्वा शोचति मन्दधीः ॥
दृष्ट्वा पुष्पं पले गृध्नुः फलं दृष्ट्वाऽनुशोचति । तथेदं धृतराष्ट्रस्य पुष्पलुप्धस्य मानद ।
फलं दृष्ट्वा भृशं दुःखं भविष्यति जनार्दन ॥
सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः ॥
अद्य दुर्योधनो राज्याज्जीविताच्च निराशकः ।
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥
अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् ।
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥
अद्यासौ सौबलः कृष्ण ग्लहाञ्जानातु वै शरान् ।
दुरोदरं च गाण्डीवं गण़्डवं च रथं मम ॥
अद्य कुन्तीसुतस्याहं दृढं राज्ञः प्रजागरम् ।
व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः ॥
अद्य कुन्तीसुतो राजा हते सूतसुते मया ।
सुप्रहृष्टमनाः प्रीतश्चिरं सुखमवाप्स्यति ॥
अद्य वाहमनाधृष्यं केशवाप्रतिमं शरम् ।
उत्स्रक्ष्यामीहयः कर्णं जीविताद्धंशयिष्यति ॥
यस्य चैतद्व्रतं मह्यं वधे किल दुरात्मनः ।
पादौन मxxxxxxन्यां न फल्गुनम् ॥
xxxxxxxz पापस्य मधुसूदन ।
xxxxxxxxxxxxxx सन्नतपर्वभिः ॥
xxxxxxxxxxxxxx नान्यं पृथिव्यामनुमन्यते ।
xxxxxxxxx सूतपुत्रस्य भूमिः पास्यति शोणितम् ॥
xxxxxxx सूतपुत्रो यदव्रवीत् ।
xxxxxxxxxxx श्लाघमानः स्वकान्गुणान् ॥
अनृतं तत्करिष्यन्ति मामका निशिताः शराः ।
आशीविषा इव क्रुद्धास्तस्यपास्यन्ति शोणितम् ॥
मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः ।
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदब्रवीत् ।
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥
एते षण्डतिलाः कृष्णे निर्वीर्या हतविक्रमाः । अहं वः पाण्डवेयेभ्यो भयात्त्रास्येति चाब्रवीत् ।
हन्ताऽहं पाण्डवान्सर्वान्सपुत्रानिह भारत ॥
अनृतं तत्करिष्यन्ति मामका निशिताः शराः ।
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥
यस्य वीर्यं समाश्रित्य धार्तराष्ट्रो बृहन्मनाः ।
तमद्य कर्णं हन्तास्मि समरे मधुसूदन ॥
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः ।
विद्रवन्ति दिशो भीताः सिंहं दृष्ट्वा मृगा इव ॥
अद्य दुर्योधनो राजा पृथिवीं नान्ववेक्षते ।
हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने ॥
अद्य कर्णे हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः ।
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥
सपुत्रपौत्रः सामात्यः ससुहृच्च निराशिषः ।
पित्र्ये राज्ये निराशश्च धार्तराष्ट्रो निराश्रयः ॥
अद्य राजा धर्मपुत्रो हतामित्रो भविष्यति ।
अद्य दुर्योधनो दीप्तां श्रियं राज्यं च हास्यति ॥
हते वैकर्तने कर्णे भीष्मे द्रोणे च संयुगे ।
कातरं तद्बलं कृष्ण प्रविष्टं भोक्ष्यते तु यत् ॥
अद्यप्रभृति राजानं धर्मपुत्रं युधिष्ठिरम् ।
अनुमोदन्तु सुहृदो ज्ञातपूर्वाश्च ब्राह्मणाः ॥
अद्य तं निहतं श्रुत्वा कर्णं वैकर्तनं मया ।
करोतु पटहोन्मिश्रं देवतास्थानपूजनम् ॥
अद्य कृष्ण हते कर्णे कुरुतां चिरसम्भृतम् ।
याजनं वै महाबाहो देवतानां यथाविधि ॥
अद्य त्वम्बा च कृष्णा च त्वरमाणे परस्परम् ।
सस्वजेतां हृषीकेश सम्पूर्णेऽस्मिन्मनोरथे ॥
अद्य त्वं पाण्डवो ज्येष्ठस्तथाऽऽर्यश्च वृकोदरः ।
उदीक्षेतां हते कर्णे कृष्ण सौम्येन चक्षुषा ॥
अभिवाद्य गुरूनद्य कनिष्ठैश्चाभिवादितः ।
सस्वजानो ह्यहं दोर्भ्यां प्राप्स्यामि विपूलं यशः ॥
अद्य कर्णे हते कृष्ण प्रशंसन्तोऽर्जुनं सुराः ।
त्रिदिवं यान्तु संहृष्टाः सङ्गताश्च तपोधनाः ॥
अद्य लोकास्त्रयः कृष्ण जानन्तु मम पौरुषम् ।
दृष्ट्वा कर्णं हतं युद्धे द्वैरथे सव्यसाचिना ॥
अद्याहमनृणः कृष्ण भविष्यामि धनुष्मताम् ।
रथस्य च शराणां च धनुषो गाण्डिवस्य च ॥
मोक्ष्याम्यद्य महद्दुःखं त्रयोदशसमार्जितम् ।
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥
अद्य कर्णे हते युद्धे सोमकानां महारथाः ।
कृतकार्याः प्रमोदन्तां मित्रकार्येप्सवो युधि ॥
न जाने च कथं प्रीतिः शैनेयस्याद्य माधव । अहं हत्वा रणे कर्णं पुत्रांश्चास्य जयाधिकान् ।
प्रीतिं दास्यामि भीमस्य सात्यकेर्यमयोस्तथा ॥
धृष्टद्युम्नस्य वीरस्य तथैव च शिखण्डिनः । अद्यानृण्यं गमिष्यामि हत्वा कर्णं महाहवे ।
धर्मराजस्य संश्रुत्य वार्ष्णेयशपथं मिथः ॥
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् ।
युध्यन्तं कौरवैः सार्धं घातयन्तं च सूतजम् ॥
भवत्समक्षमं वक्ष्यामि पुनरेवात्मसंस्तवम् ।
इत्यप्यमित्रप्रवरमद्याहं हन्मि सूतजम् ॥
धनुर्वेदे मत्समः को नु लोके पराक्रमे वा मम कोऽस्ति तुल्यः ।
को वाऽप्यन्यो मत्समोऽस्ति क्षमायां ममानृशंस्ये सदृशोऽस्ति कोऽन्यः ॥
अहं धनुष्मान्ससुरासुरांश्च सर्वाणि भूतानि च सङ्गतानि ।
स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्वि परं परेभ्यः ॥
शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिपन्नः ।
हिमात्यये कक्षगतो यथाऽग्निः स निर्दहेयं सहसा प्रगृह्य ॥
पाणी पृषत्कालिखितौ ममैतौ धनुश्च सङ्ख्ये विततं सबाणम् ।
पादौ चेमौ सुरथौ सध्वजौ च न मादृशं युद्धगतं भजन्ति ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

8-78-6 ज्वलन्तम् । पुंस्त्वमार्षम् ॥ 8-78-16 स्मारतां स्मरतु ॥ 8-78-17 मण्डलं द्युते शारीस्थापनपट्टम् । दुरोदरं पाशम् ॥ 8-78-78 अष्टसप्ततितमोऽध्यायः ॥

श्रीः