अध्यायः 091

रणाय कर्णार्जुनयोः समागमः ॥ 1 ॥ तदवलोकनाय दिवि देवगन्धर्वादीनां समागमः ॥ 2 ॥ देवासुरादीनां कर्णार्जु नसमाश्रयणेन द्वैधीभावः ॥ 3 ॥

सञ्जय उवाच ।
वृषसेनं हतं दृष्ट्वा क्रोधामर्षसमन्वितः ।
पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत् ॥
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम् ।
युद्धायामर्पताम्राक्षः समाहूय धनञ्जयम् ॥
तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारितौ ।
समेतौ ददृशुस्तत्र द्वाविवार्कौ समुद्गतौ ॥
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ । शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ।
`रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे' ॥
तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष ।
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥
रथज्यातलनिर्हादैर्बाणशङ्खरवैस्तथा ।
तौ रथावभ्यधावन्त क्षत्रियाः सर्व एव हि ॥
ध्वजावालोक्य वीराणां विस्मयः समपद्यत ।
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥
तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः ।
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥
श्रुत्वा तयोर्द्वैरथं च तत्र योधाः सहस्रशः ।
चक्रुर्बाहुस्वनांश्चैव तथा बाणरवं महत् ॥
आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः ।
राधेयमभितो दध्मुः शङ्खाञ्शतसहस्रशः ॥
तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् ।
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ॥
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ।
बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे ॥
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ ।
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ ॥
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ ।
तूणीरवसम्पन्नौ द्वावप्येतौ सुदर्शनौ ॥
रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव ।
चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ ॥
चामरव्यजनोपैतौ श्वेतच्छत्रोपशोभितौ ।
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ ॥
सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ । सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ ।
अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ ॥
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव ।
प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ ॥
आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ ।
इन्द्रवृत्राविव क्रुद्धौ सूर्यचन्द्रसमप्रभौ ॥
महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ ।
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः ॥
यदृच्छया समायातौ सूर्याचन्द्रमसौ यथा ।
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि ॥
तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ ।
बभूव परमो हर्षस्तावकानां विशाम्पते ॥
संशयः सर्वभूतानां विजये समपद्यत ।
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ॥
उभौ वरायुधधरावुभौ रणकृतश्रमौ ।
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च ।
उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥
कार्तवीर्यसमौ चोभावुभौ दाशरथेः समौ ।
विष्णुवीर्यसमौ चोभावुभौ भवसमौ युधि ॥
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ ।
सारथिप्रवरौ चापि उभौ मद्रजनार्दनौ ॥
ततो दृष्ट्वा महाराज राजमानौ महारथौ ।
सिद्धचारणसङ्घानां विस्मयः समपद्यत ॥
धार्तराष्ट्रास्ततस्तूर्णं सबला भरतर्षभ ।
परिवव्रुर्महात्मानं कर्णमाहवशोभिनम् ॥
तथैव पाण्डवा दृष्ट्वा धृष्टद्युम्नपुरोगमाः ।
यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः ॥
नानादेश्याश्च ये शूराः शिष्टा युद्धाभिनन्दिनः ।
ते सर्वे सहिता हृष्टाः परिवव्रुर्धनञ्जयम् ॥
रिरक्षिषन्तः शथ्रुघ्नाः पत्त्यश्वरथकुञ्जराः ।
धनञ्जयस्य विजये धृताः कर्णवधेऽपि च ॥
तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः ।
दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे ॥
तावकानां रणे कर्णो ग्लहो ह्यासीद्विशाम्पते ।
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा ॥
तयोस्तु सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्युधि ।
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥
ताभ्यां द्यतं समासक्तं विजयायेतराय वा ।
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि ॥
तौ तु स्थितौ महाराज समरे युद्धशालिनौ ।
अन्योन्यं प्रतिसंरब्धावन्योन्यवधकाङ्क्षिणौ ॥
तावुमौ प्रजिहीर्षन्ताविन्द्रवृत्राविव प्रभो ।
भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥
ततोऽन्तरिक्षे सञ्जज्ञे विवादो भरतर्षभ ।
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ॥
व्याश्रयन्त द्विधा भिन्नाः सर्वे लोकास्तु मारिष । देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ॥
द्यौरासीत्कर्णपक्षेऽत्र सनक्षत्रा विशाम्पते ।
भूर्विशाला पार्थमाता पुत्रस्य जयकाङ्क्षिणी ॥
सागराश्चैव गिरयः सरितश्च नरोत्तम ।
महीजा जलजाश्चैव व्याश्रयन्त किरीटिनम् ॥
असुरा यातुधानाश्च गुह्यकाश्च परन्तप ।
कर्णः समभवद्यत्र खेचराणि वयांसि च ॥
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः ।
सोपवेदोपनिषदो व्याश्रयन्त किरीटिनम् ॥
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः । महीवियज्जलचराः काद्रवेयाश्च सान्वयाः ।
विषवन्तो महानागा वेगिनश्चार्जुनेऽभवन् ॥
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः ।
एतेऽभवन्नर्जुनस्य पापाः सर्पाश्च कर्णतः ॥
ईहामृगा व्यालमृगा मङ्गला मृगपक्षिणः । मङ्गलाः पशवश्चैव सिंहव्याघ्रास्तथैव च ।
पार्थस्य विजये राजन्सर्व एव समाश्रिताः ॥
वसवो मरुतः साध्या रुद्रा देवाश्विनावपि । अग्नी रुद्रश्च सोमश्च पन्नगाश्च दिशो दश ।
कर्णतः समपद्यन्त श्वसृगालवयांसि च ॥
वसवश्च महेन्द्रेण मरुतश्च सहाग्निना ।
धनञ्जयस्य ते वर्गा आदित्याः कर्णतोऽभवन् ॥
देवताः पितृभिः सार्धमृषिभिश्च परन्तप । तुम्बुरुप्रमुखाः सर्वे गन्धर्वा भरतर्षभ ।
यमौ वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥
देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश्च ये प्रालेयाः सहमौनेयाः शुभाश्चाप्सरसां गणाः ॥
सहाप्सरोभिः शुभ्राभिर्देवदूताश्च गुह्यकाः ।
किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः ॥
अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः ।
विपरीतान्यनिष्टानि भवन्ति विनशिष्यताम् ॥
ये त्वन्तकाले पुरुषं विपरीतमुपाश्रितम् । प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते ।
ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम् ॥
ओजस्तेजश्च सिद्धिश्च प्रहर्षः सत्यविक्रमौ ।
मनस्तुष्टिर्जयश्चापि तथाऽऽनन्दो नृपोत्तम ॥
ईदृशार्नि नरव्याघ् तस्मिन्सङ्ग्रामसागरे ।
निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे ॥
ऋषयो ब्राह्मणैः सार्धमभजन्त किरीटिनम् ॥
ततो देवगणैः सार्धं सिद्धाश्च सह चारणैः ।
द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ ॥
विमानानि विचित्राणि गुणवन्ति च सर्वशः । समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः ।
अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः ॥
एवं सर्वेषु भूतेषु द्विधा भूतेषु भारत । आशंसमानेषु जयं राधेयस्यार्जुनस्य च ।
विमानायुतसम्बाधमाकाशमभवत्तदा ॥
ईहामृगव्यालमृगैर्दिपाश्वरथपङ्क्तिभिः । ऊह्यमानाः परे मेघैर्वायुना च मनीषिणः ।
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ॥
देवदानवगन्धर्वा नागयक्षपतत्रिणः ।
महर्षयो देवगणाः पितरश्च स्वधाभुजः ॥
तपोविद्यौषधीसिदधा नानारूपाम्बरत्विषः ।
अन्तरिक्षे महाराज विवदन्तोऽवतस्थिरे ॥
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च ।
आस्थितो यानमाकाशे दिव्यं तेजः समागताः ॥
ततः प्रजापतिस्तूर्णमाजगाम महामते ।
द्वैरथं युधि तं द्रुष्टं कर्णपाण्डवयोस्तदा ॥
विजित्य कर्णः स्विदिमां वसुन्धरा-- मथार्जुनः स्वित्प्रतिपद्यतेऽखिलाम् ।
इतीश्वरस्यापि बभूव संशयः प्रजापतेः प्रेक्ष्य तयोर्महद्बलम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकनवतितमोऽध्यायः ॥ 91 ॥

श्रीः