अध्यायः 031
					 कर्णस्य रणप्रयाणकाले दुर्निमित्तप्रादुर्भावः ॥ 1 ॥
						कर्णेनात्मश्लाघनपूर्वकं पार्थवधे प्रतिज्ञाते तदसहमानेन
						शल्येनार्जुनप्रशंसनपूर्वकं कर्णोपालम्भः ॥ 2 ॥ 
					
					
						दृष्ट्वा कर्णं महावीर्यं युयुत्सं समवस्थितम् ।
						चुक्रुशुः कुरवः सर्वे हृष्टरूपाः समन्ततः ॥
					 
					
						ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च ।
							कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।
						
						निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥
						
					 
					
						प्रयाते तु ततः कर्णे रथेषु मदितेषु च ।
						चचाल च मही सर्वा ररास च सुविस्वरम् ॥
					 
					
						निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ॥
						
					 
					
						उल्कापाताश्च सञ्जज्ञुर्दिग्दाहाश्चैव दारुणाः ।
						तथाऽशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः ॥
					 
					
						मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।
						अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम् ॥
					 
					
						प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।
						अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥
					 
					
						जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।
						अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते ॥
					 
					
						एते चान्ये च बहव उत्पातास्तत्र मारिष ।
						समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥
					 
					
						न च तान्गणयामासुः सर्वे दैवेन मोहिताः ।
						प्रस्थितं सूतपुत्रं च जयेत्सूचुर्नराधिपाः ॥
					 
					
						`शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम्' ।
						निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥
					 
					
						ततो रथस्थः परवीरहन्ता
							भीष्मद्रोणवतिवीर्यौ समीक्ष्य ।
						
						समुज्ज्वलन्भास्करपावकाभो
							वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥
						
					 
					
					
					
					
					
					
					
					
						
						अलं मनुष्यस्य सुखाय वर्तितुं
							तथाहि युद्वे निहतः परैर्गुरुः ॥
						
					 
					
						हुताशनादित्यसमानतेजसं
							पराक्रमे विष्णुपुरन्दरोपमम् ॥
						
						नये ब-हस्पत्युशनःसमं सदा
							न चैनमस्त्रं तदुपास्त दुःसहम् ॥
						
					 
					
						सम्प्राक्रुष्टे रुदितस्त्रीकुमारे
							पराभूते पौरुषे धार्तराष्ट्रे ।
						
						कृत्यं मया नाद्य जानामि शल्य
							प्रयाहि तस्माद्द्विषतामनीकम् ॥
						
					 
					
						स यत्र राजा पाण्डवः सत्यसन्धो
							व्यवस्थितो भीमसेनार्जुनौ च ।
						
						स वासुदेवः सात्यकिः सृञ्जयाश्च
							यमौ च कस्तान्विषहेन्मदन्यः ॥
						
					 
					
						तस्मात्क्षिप्रं मद्रपते प्रयाहि
							रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।
						
						तान्वा हनिष्यामि समेत्य सङ्ख्ये
							यास्यामि वा द्रोणमुखो यमाय ॥
						
					 
					
						न त्वेवाहं न गमिष्यामि मध्ये
							तेषां शूराणामिति शल्याद्य विद्वि ।
						
						मित्रद्रोहो मर्षणीयो न मेऽयं
							त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥
						
					 
					
						प्राज्ञस्य मूढस्य च जीवितान्ते
							नास्ति प्रमोक्षोऽन्तकसन्निभस्य ।
						
						अतो विद्वन्नभियोत्स्यामि पार्थं
							दिष्टं न शक्यं व्यतिवर्तितुं वै ॥
						
					 
					
						कल्याणवृत्तः सततं हि राजा
							वैचित्रवीर्यस्य सुतो ममासीत् ।
						
						तस्यार्थसिद्व्यर्थमहं त्यजामि
							प्रियान्भोगान्दुस्त्यजं जीवितं च ॥
						
					 
					
						वैयाघ्रचर्माणमकूजनाक्षं
							हैमं त्रिकोशं रजतत्रिवेणुम् ।
						
						रथप्रबर्हं तुरगप्रबार्है--
							र्युक्तं प्रादान्मह्यमिमं हि रामः ॥
						
					 
					
						धनूंषि चित्राणि निरीक्ष्य शल्य
							ध्वजान्गदाः सायकांश्चोग्ररूपान् ।
						
						असिं च दीप्तं परमायुधं च
							शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥
						
					 
					
						पताकिनं वज्रनिपातनिः स्वनं
							सिताश्वयुक्तं शुभतूणशोभितम् ।
						
						इमं समास्थाय रथर्षभं रणे
							दृढं हनिष्याम्यहमर्जुनं बलात् ॥
						
					 
					
						तं चेन्मृत्युः सर्वहरोऽभिरक्षे--
							त्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।
						
						तं वा हनिष्यामि रणे समेत्य
							यास्यामि वा द्रोणमुखो यमाय ॥
						
					 
					
						यमवरुणकुबेरवासवा वा
							यदि युगपत्सगणा महाहवे ।
						
						जुगुपुरिह समेत्य फल्गुनं
							किमु बहुना सह तैर्जयामि तम् ॥
						
						सञ्जय उवाच । 
					 
					
						इति रणरभसस्य कत्थत--
							स्तदुपनिशम्य वचः स मद्रराट् ।
						
						अवहसदवमन्य वीर्यवान्
							प्रतिषिषिधे च जगाद चोत्तरम् ॥
						
						शल्य उवाच । 
					 
					
						विरम विरम कर्ण कत्थना--
							दतिरभसोऽप्यतिवाचमुक्तवान् ।
						
						क्व च हि नरवरो धनञ्जयः
							क्व पुनरिह त्वमहो नराधमः ॥
						
					 
					
						यदुसदनमुपेन्द्रपालितं
							त्रिदिवमिवामरराजरक्षितम् ।
						
						प्रसभमतिविलोड्य को हरे--
							त्पुरुषवरावरजामृतेऽर्जुनात् ॥
						
					 
					
						त्रिभुवनसृजमीश्वरेश्वरं
							क इह पुमान्भवमाह्वयेद्युधि ।
						
						मृगवधकलहे ऋतेऽर्जुनात्
							सुरपतिवीर्यसमप्रभावतः ॥
						
					 
					
						असुरसुरमहोरगान्नरान्
							गरुडपिशाचसयक्षराक्षसान् ।
						
						इषुभिरजयदग्निगौरवात्
							स्वभिलषितं च हविर्ददौ जयः ॥
						
					 
					
						स्मरसि ननु यदा परैर्हृतः
							सहधृतराष्ट्रसुतो विमोक्षितः ।
						
						अधिरथज नरोत्तमैर्युतान्
							कुरुषु बहून्विनिहत्य तानरीन् ॥
						
					 
					
						प्रथममपि पलायिते त्वयि
							प्रियकलहा धृतराष्ट्रसूनवः ।
						
						स्मरसि ननु यदा प्रमोचिताः
							खचरगणानवजित्य पाण्डवैः ॥
						
					 
					
						समुदितबलवाहनाः पुनः
							पुरुषवरेण जिताः स्थ गोग्रहे ।
						
						सगुरुगुरुसुताः सभीष्मकाः
							किमु न जितः स तदा त्वयाऽर्जुनः ॥
						
					 
					
						इदमपरमुपस्थितं पुन--
							स्तव निधनाय सुयुद्वमद्य वै ।
						
						यदि न रिपुभयात्पलायसे
							समरगतोऽद्य हतोऽसि सूतज ॥
						
						सञ्जय उवाच । 
					 
					
						इति बहुपरुषं प्रभाषति
							प्रमनसि मद्रपतौ रिपुस्तवम् ।
						
						भृशमभिरुषितः सरन्तपः
							कुरुपृतनापतिराह मद्रपम् ॥
						
						कर्ण उवाच । 
					 
					
						भवतु भवतु किं विकत्थसे
							ननु मर्म तस्य हि युद्धमुद्यतम् ।
						
						यदि स जयति मामिहाहवे
							तत इदमस्तु सुकत्थितं तव ॥
						
						सञ्जय उवाच । 
					 
					
						एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।
						याहि शल्येति चाप्येनं कंर्णः प्राह युयुत्सया ॥
					 
					
						स रथः प्रययौ शत्रून्निघ्नतः शल्यसारथिः ।
						निघ्नन्नमित्रान्समरे तमोघ्नः सविता यथा ॥
					 
					
						ततः प्रायात्प्रीतिमान्वै रथेन
							वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।
						
						स चालोक्य ध्वजिनीं पाण्डवानां
							धनञ्जयं त्वरया पर्यपृच्छत् ॥ ॥
					 
					 इति श्रीमन्महाभारते कर्णपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥ 
					 8-31-2 तरस्विनामश्वादीनाम् ॥ 8-31-3 ररास शब्दं चकार ॥ 8-31-4 निःसरन्तो युद्धार्थमिति शेषः । सूर्यात्सूर्यमारभ्य । सूर्यादयोऽन्योन्यं
						युध्यन्तीत्यर्थः ॥ 8-31-12 भीष्मद्रोणौ अतिक्रान्तं वीर्यं ययोस्तावतिवीर्यौ
						समीक्ष्य स्वकृत्यमालोच्य जगादेत्युत्तरेणान्वयः ॥ 8-31-16 8-31-18 आतुरान्
						आसन्नमृत्यून् ॥ 8-31-19 भावxxxxxमाति निश्चयम् ॥ 8-31-20 अस्त्रादीनि
						मनुष्यस्य सुखायxxxxxxगिति सम्बन्धः ॥ 8-31-21 उपास्त उपातिष्ठत ।
						त्रातुमिxxxxxx अस्त्रादि ॥ 8-31-25 तेषां भीष्मादीनां मध्ये न गमिष्यामीति न
						अपितु गमिष्याम्येवेत्यर्थः । सङ्ग्रामात्पलायने हि मित्रस्य दुर्योधनस्य द्रोहः
						कृतः स्यात्तच्चासह्यम् ॥ 8-31-26 जीवितान्ते आयुषः समाप्तौ प्रमोक्षो
						मृत्युनिवर्तनम् ॥ 8-31-28 वैयाघ्रचर्माणं व्याघ्रचर्मपरिवृतम् ॥ 8-31-33
						रणरभसस्य रणोत्कटस्य ॥ 8-31-34 अतिरभसोऽपि त्वं अतिवाचं स्वसामर्थ्यादधिकाम् ॥ 8-31-35 पुरुषवरस्य कृष्णस्यावरजां कनीयसीं सुभद्राम् ॥ 8-31-39 खचरगणान्
						गन्धर्वान् ॥ 8-31-46 श्वेतयुजा श्वेताश्वयुजा ॥ 8-31-31 एकत्रिंशोऽध्यायः ॥ 
					
					
					
					
					श्रीः