अध्यायः 038

बलभद्रस्य सरस्वतीतीरस्थानानातीर्थयात्राप्रकारवर्णनम् ॥ 1 ॥ तत्तत्तीर्थमहिमानुवर्णनं च ॥ 2 ॥

वैशम्पायन उवाच ।
ततो विनशनं राजन्नाजगाम हलायुधः । शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती ।
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च ॥
तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः ।
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ॥
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः ।
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ॥
तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर ।
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ॥
तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः ।
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ॥
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः ।
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ॥
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा ।
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ॥
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः ।
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ॥
शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् ।
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ॥
विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः ।
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम् ॥
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु ।
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ॥
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः ।
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ॥
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः ।
गर्गस्रोतो महातीर्थमाजगामैककुण्डली ॥
तत्र गर्गेण वृद्धेन तपसा भावितात्मना ।
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ॥
उत्पाता दारुणाश्चैक शुभाश्च जनमेजय ।
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना ॥
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ॥
तत्र गर्गं महाभागमृषयः सुव्रता नृप ।
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ॥
तत्र गत्वा महाराज बलः श्वेतानुलेपनः ।
विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम् ॥
उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः ।
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः ॥
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् । श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् ।
सरस्वत्यास्तटे जातं नगं तालध्वजो बली ॥
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः ।
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ॥
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः ।
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते ॥
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् ।
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ॥
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः ।
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ॥
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः ।
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः ।
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः ॥
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः ।
आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ॥
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् ।
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ॥
गत्वा चैवं महाबाहुर्नातिदूरे महायशाः ।
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ॥
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम् ।
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ॥
ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश । यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् ।
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ॥
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव ॥
तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान् ।
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः ॥
सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे ।
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः ॥
दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः ।
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः ॥
ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत् ।
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ॥
ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम् । निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली ।
वभूव विस्मितो राजन्बलः श्वेतानुलेपनः ॥
जनमेजय उवाच ।
कस्मात्सरस्वती ब्रह्मन्निवृत्ता कप्राङ्मुखी भवत् ।
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम ॥
कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः ।
निवृत्ता हेतुना केन कथमेव सरिद्वरा ॥
वैशम्पायन उवाच ।
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः ।
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके ॥
ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे ।
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि ॥
निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके ।
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात् ॥
ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते ।
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे ॥
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः ।
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ॥
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् ।
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः ॥
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् ।
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ॥
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः ।
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे ॥
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः ।
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ॥
आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः ।
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ॥
शतशश्च समापेतुर्ऋषयः सत्रयाजिनः । तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः ।
तेऽवकाशं च ददृशुः कुरुक्षेत्रं (त्रे) महाव्रताः ॥
ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम् ।
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः ॥
ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम् ।
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ॥
ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती ।
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ॥
ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती ।
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा ॥
अमोघा गमनं कृत्वा तेषां भूयो जगाम ह ।
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी ॥
एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः ।
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम् ॥
तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम् ।
बभूव विस्मयस्तत्र रामस्याथ महात्मनः ॥
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः ।
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च ॥
भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च ।
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः ॥
सरस्वतीतीर्थवरं नानाद्विजगणायुतम् ।
बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः ॥
कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा ।
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा ॥
करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा ।
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् ॥
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम् ।
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि ॥
तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम् ।
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् ॥
अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम् । सप्तसारस्वतं तीर्थमाजगाम हलायुधः ।
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टविंशोऽध्यायः ॥ 38 ॥

9-38-1 शूद्राभीरान्द्विष्टमाना---इति क.पाठः ॥ 9-38-3 शुभ्राः शुचयः ॥ 9-38-9 छायाश्च विपुला इति ङ.पाठः ॥ 9-38-10 गन्धर्वाप्सरसान्विंताः इति ङ.पाठः ॥ 9-38-17 कालज्ञानार्थम् ॥ 9-38-20 शङ्खं शङ्खनामानम् । नगं वृक्षम् ॥ 9-38-26 पुण्यं द्रैतवनं इति झ.पाठः ॥ 9-38-37 अवेक्षार्यमिष्टसिद्ध्यर्थम् ॥ 9-38-38 इच्छामि श्रोतुमिति शेषः ॥ 9-38-51 यज्ञोपवीतैः यज्ञसूत्रैः निराशं सरस्वतीजललाभे इत्यर्थः ॥ 9-38-53 कुज्जान् आत्मनो वासस्थानानि तिर्थविशेषानित्यर्थः ॥ 9-38-38 अष्टत्रिंशोऽध्यायः ॥

श्रीः