अध्यायः 003

विदुरेण धृतराष्ट्रकापनोदनाय शास्त्रार्थकथनम् ॥ 1 ॥

वृतराष्ट्र उवाच ।
सुमाषितं महाप्राज्ञ शोकोऽयं विगतो मम ।
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ॥
अनिष्टानां च संसर्गादिष्टानां च निवर्तनात् ।
कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः ॥
विदुर उवाच ।
वतोयतो मनो दुःखात्सुखाद्र विप्रमुच्यते ।
तवत्तसः शगं लब्ध्वा सुगतिं विन्दते बुधः ॥
अशाधतमिदं सर्वं चिन्त्यमानं नरर्षभ ।
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते ॥
[यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः ।
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः ॥
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः ।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः ॥
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् । कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः ॥]
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः ।
कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम् ॥
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः ।
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् ॥
वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम् ।
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा ॥
कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत ।
ततो वहति तं भारमवशः स्ववशोऽपि वा ॥
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते ।
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा ॥
हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा ।
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा ॥
अवतार्यन्तमापाङ्कादुद्धृतं चापि भारत ।
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम् ॥
गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः ।
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा ॥
संवत्सरगतो वापि द्विसंवत्सर एव वा ।
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते ॥
प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च ।
एवं संबर्धिते लोके किमर्थमनुतप्यसे ॥
यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन् ।
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप ॥
एवं संसारगहने उन्मज्जननिमज्जने ।
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः ॥
ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः ।
समागमज्ञा भूतानां ते यान्ति परमां गतिम् ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

11-3-1 सुभाषितैरिति झ.पाठः ॥ 11-3-5 पितृवनं मृत्युम् ॥ 11-3-8 सल्वमेकं तु शास्वतमिति झ.पाठः । तत्र सत्वं लिङ्गशरीरम् । शाश्वतं मोक्षपर्यन्तं स्थायित्वात् इत्यर्थः ॥ 11-3-13 अवरोप्यन्तमितिपाठे अवरोप्यमाणम् ॥ 11-3-14 आपाकात् कुलालकृतात् पात्रपाककूटात् । अथवा परिभृज्जन्तमिति झ.पाठः ॥ 11-3-19 एवं संसारगहनादुन्मज्जननिमज्जनात् इति क.छ.ट.पाठः ॥ 11-3-3 तृतीयोऽध्यायः ॥

श्रीः