अध्यायः 112

भीष्मेण युधिष्ठिरंप्रति अलसताया अनर्थहेतुताख्यापकोट्रचरिताभिधानम् ॥ 1 ॥

युधिष्ठिर उवाच ।
किं पार्थिवेन कर्तव्यं किंच कृत्वा सुखी भवेत् ।
तन्ममाचक्ष्व तत्त्वेन सर्वधर्मभृतां वर ॥
भीष्म उवाच ।
हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् ।
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ॥
नचैवं वर्तितव्यं स्म यथेदमनुशुश्रुम् ।
उष्ट्रस्य तु महद्वृत्तं तन्निबोध युधिष्ठिर ॥
जातिस्मरो महानुष्ट्रः प्रजापतिकुलोद्भवः ।
तपः सुमहदातिष्ठदरण्ये संशितव्रतः ॥
तपसस्तस्य चान्तेऽथ प्रीतिमानभवद्विभुः ।
वरेण च्छन्दयामास ततश्चैनं पितामहः ॥
उष्ट्र उवाच ।
भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् ।
योजनानां शतं साग्रमिच्छेयं चारितुं विभो ॥
एवमस्विति चोक्तः स वरदेन महात्मना ।
प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ॥
स चकार तदाऽऽलस्यं वरदानात्सुदुर्मतिः ।
न चैच्छच्चिरतुं गन्तुं दुरात्मा कालमोहितः ॥
स कदाचित्प्रसार्यैव तां ग्रीवां शतयोजनाम् ।
चचार श्रान्तहृदयो वातश्चागात्ततो महान् ॥
स गुहायां शिरोग्रीवां निधाय पशुरात्मनः ।
आस्ते वर्षमथाभ्यागात्सुमहत्प्लावयज्जगत् ॥
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः ।
सदारस्तां गुहामाशु प्रविवेश जलार्दितः ॥
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः ॥
अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ॥
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशु ।
तदा संकोचने यत्नमकरोद्भृशदुःखितः ॥
यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः ।
तावत्तेन सदारेण जम्बुकेन स भक्षितः ॥
स हत्वा भक्षयित्वा च तमुष्ट्रं जम्बुकस्तदा ।
विगते वातवर्पे तु निश्चक्राम गुहोदरात् ॥
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा ।
आलस्यस्य क्रमात्पश्य महान्तं दोषमागतम् ॥
त्वमप्येवंविधं हित्वा योगेन नियतेन्द्रियः ।
वर्तस्व बुद्धिमूलं तु विजयं मनुरब्रवीत् ॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥
राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च । [आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत् ।]
गुप्तं मन्त्रं श्रुतवतः सुसहायस्य चानघ ॥
`असहायवतो ह्यर्था न तिष्ठन्ति कदाचन ।' परीक्षितसहायस्य तिष्ठन्तीह युधिष्ठिर ।
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ॥
इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभावः ।
मयाऽपि चोक्तं तव शास्त्रदृष्ट्या त्वमप्रमत्तः प्रचरस्व राजन् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

12-112-8 चरितुं भक्षितुम् ॥ 12-112-17 योगेनोपायेन । एवंविधमालस्यम् ॥ 12-112-18 बाहूपलक्षितं शैर्यम् । जङ्घोपलक्षितं पादविहरणम् । भारो भारवहनम् ॥