अध्यायः 255
भीष्मेण युधिष्ठिरंप्रति ज्ञानादिप्रशंसापरव्यासवाक्यानुवादः ॥ 1 ॥
व्यास उवाच । 
					सृजते त्रिगुणान्सत्वं क्षेत्रज्ञस्त्वधितिष्ठति ।
						गुणान्विक्रियते सर्वानुदासीनवदीश्वरः ॥
					स्वभावयुक्तं तत्सत्वं यदिमान्सृजते गुणान् ।
						ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ॥
					प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
						एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥
					उभयं संप्रधार्यैतदध्यवस्येद्यथामति ।
						अनेनैव विधानेन भवेद्गर्भशयो महान् ॥
					अनादिनिधनं नित्यं तं बुद्ध्वा विचरेन्नरः ।
						अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥
					इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।
						अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः ॥
					ताम्येयुः प्रच्युताः पृथ्व्यां यथा पूर्णां नदीं नराः ।
						अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ॥
					न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् ।
						एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः ॥
					एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम् ।
						समवेक्ष्य च वैषम्यं लभते शममुत्तमम् ॥
					एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः ।
						आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् ॥
					एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।
						विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥
					न भवति विदुषां महद्भयं
							यदविदुषां सुमहद्भयं परत्र ।
						
						न हि गतिरधिकाऽस्ति कस्यचि
							द्भवति हि या विदुषः सनातनी ॥
						
					लोकमातुरमसूयते जन
							स्तत्तदेव च निरीक्ष्य शोचते ।
						
						तत्र पश्य कुशलानशोचतो
							ये विदुस्तदुभयं कृताकृतम् ॥
						
					यत्करोत्यनभिसन्धिपूर्वकं
							तच्च निर्णुदति ---
						
						न प्रियं तदुभयं न चाप्रिय
							तस्य तज्जनयतीह कुर्वतः ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥
12-255-2 ऊर्णनाभिर्यथा सत्वमिति ट. ड. पाठः ॥ 12-255-7 नात्येयुः प्रच्युता इति ध. पाठः ॥
