अध्यायः 305

भीष्मेण युधिष्ठिरंप्रति मोक्षसाधनप्रतिपादकहंससाध्यसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह ।
विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥
हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥
साध्या ऊचुः ।
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुङ्क्ष्महे ।
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥
श्रुतोसि नः पण्डितो धीरवादी साधुः शब्दश्चरते ते पतत्रिन् ।
किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥
तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम् ।
यत्कृत्वा वै पुरुषः सर्वबन्धै र्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥
हंस उवाच ।
इदं कार्यममृताशाः शृणुध्वं तपो दमः सत्यमात्माभिगुप्तिः ।
ग्रन्थीन्विमुच्य हृदयस्य सर्वा न्प्रियाप्रिये स्वं वशमानयीत ॥
नारुतुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत न तां वदेदुशतिं पापलोक्याम् ॥
वाक्सायका वदनान्निष्यतन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥
परश्चेदेनमतिवादवाणै र्भृशं विध्येच्छम एवेह कार्यः ।
संरोष्यमाणः प्रतिहृष्यते यः स आदत्ते सुकृतं वै परस्य ॥
क्षेपायमाणमभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम् ।
अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥
आक्रुश्यमानो न वदामि किंचि त्क्षमाम्यहं ताड्यमानश्च नित्यम् ।
श्रेष्ठं ह्येतद्यत्क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥
वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम् ।
एतान्वेगान्यो विषहेदुदीर्णां स्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥
अक्रोधनः क्रुध्यतां वै विशिष्ट स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषान्मानुषो वै विशिष्ट स्तथाऽज्ञानाज्ज्ञानवान्वै विशिष्टः ॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेवं तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
यो नायुक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् ।
पापं च यो नेच्छति तस्य हन्तु स्तस्येह देवाः स्पृहयन्ति नित्यम् ॥
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च ।
विमानितो हतोक्रुष्ट एवं सिद्धिं गमिष्यति ॥
सदाऽहमार्यान्निभृतोप्युपासे न मे विधित्सोत्सहते न रोषः ।
न चाप्यहं लिप्समानः परैमि न चैव किंचिद्विषमेण यामि ॥
नाहं शप्तः प्रतिशपामि कंचि द्दमं द्वारं ह्यमृतस्येह वेद्मि ।
गुह्यं ब्रह्म तदिदं ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥
निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः ।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥
यः सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्भ इवाभिजातः ।
यस्मै वाचं सुप्रसन्नां वदन्ति स वै देवान्गच्छति संयतात्मा ॥
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् ।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥
यस्य वाङ्भनसी गुप्ते सम्यक्प्रणिहिते सदा ।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥
आक्रोशनविमानाभ्यां नाबुधान्बोधयेद्बुधः ।
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेंत् ॥
अमृतस्येव संतृप्येदवमानस्य पण्डितः ।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥
यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति हि क्रोधनस्य ॥
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥
सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः ।
स्वाध्यायनित्योऽस्पृहयन्यरेषा मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥
सर्वान्देदाननुचरन्वत्सवच्चतुरः स्तनान् ।
न पावनतमं किंचित्सत्याद्गध्यगमं क्वचित् ॥
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥
यादृशैः संविवदते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रागवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥
सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् ।
नेन्दुः समः स्यादसमो हि वायु रुच्चावचं विषयं यः स वेद ॥
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे ।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥
विश्नोदरे ये निरताः सदैव स्तेना नरा वाक्यरुषाश्च नित्यम् ।
अपेतधर्मानिति तान्विदित्वा दूराद्देवः संपरिवर्जयन्ति ॥
न वै देवा हीनसत्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा ।
सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह संभजन्ते ॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
धर्म्यं वदेद्व्याहृतं तत्तृतीयं प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥
साध्या ऊचुः ।
केनायमावृतो लोकः केन वा न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥
हंस उवाच ।
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥
साध्या ऊचः ।
कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते ।
कः स्विदेको बलवान्दुर्बलोपि कः स्विदेषां कलहं नान्ववैति ॥
हंस उवाच ।
प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते
प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्वबैति ॥
साध्या ऊचुः ।
किं ब्राह्मणानां देवत्वं किंच साधुत्वमुच्यते ।
असाधुत्वे च किं तेषां किमेषां मानुषं मतम् ॥
हंस उवाच ।
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥
भीष्म उवाच ।
` इत्युक्त्वा परमो देवो भगवान्नित्य अव्ययः ।
साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥
एतद्यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् । दर्शितं देवदेवेन परमेणाव्ययेन च ॥'
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाधिकत्रिशततमोऽध्यायः ॥ 305 ॥

12-305-5 हे द्विज पक्षिन् ॥ 12-305-7 भो अमृताशा अमृतभुजो देवाः तपः स्वधर्माचरणम् । प्रन्थीन् रागादीन् ॥ 12-305-8 अंरुतुदो मर्मच्छित् ॥ 12-305-11 क्षेपायमाणमधिक्षेपकारिणम् । अभिषङ्गव्यलीकमभिनिवेशवशादप्रियम् ॥ 12-305-13 उपनिषद्रहस्यं वेदाधिगमस्य फलं सत्यवचनमित्यर्थः । दमस्योपनिषत्त्याग इति ध. पाठः ॥ 12-305-14 विधित्सा विशिष्टा पिपासा । धेट् पानेऽस्य रूपम् । तृष्णावेगमित्यर्थः । ब्राह्मणं ब्रह्मिष्टम् । मुनिं ध्यायिनम् ॥ 12-305-15 अज्ञानाज्ज्ञानहीनान्मूढात् ॥ 12-305-17 अत्युक्तोऽत्यन्तं निन्दितः ॥ 12-305-19 निभृतोऽपि पूर्णोऽपि । विधित्सा तृष्णा । उत्सहते उल्लसति । परैमि धर्मादपगच्छामि ॥ 12-305-20 ब्रह्म महत् ॥ 12-305-23 नैर्गुण्यं दोषम् । अनुयुञ्जकाः स्पर्धावन्तः ॥ 12-305-25 अबुधान् आक्रोष्टॄन् शुनकानिवन बोधयेत् । न वर्धयेत् न हिंसयेत् । मबुध्वा वर्धते बुध इति ड. पाठः ॥ 12-305-29 अस्पृहयन्परेषां आशां जितवान् ॥ 12-305-31 आचक्षे कथयामि । पारावारस्य समुद्रस्य ॥ 12-305-34 इन्दुरमृतमयोऽपि न समः किंतूपचयापचयधर्मा । तथा वायुरप्यसम एव । मन्दमध्यमतीव्रभेदात् । एवं सर्वं विषयमुच्चावयमुपचयापचयवन्तं यो वेद स एव वेद नान्य इत्यर्थः ॥ 12-305-37 हीनसत्वेन नीचबुद्धिना । संभजन्ते सुखं विभज्य सेवन्ते ॥ 12-305-38 अव्याहृतं मौनम् ॥