अध्यायः 357

श्रीनारायणेन स्वनाभिपद्मो ब्रह्मणः सर्जनम् ॥ 1 ॥ ततो मधुकैटभयोरुत्पादनम् ॥ 2 ॥ ताभ्यां ब्रह्मणो वेदापहरणम् ॥ 3 ॥ हयशिरोरूपिणा हरिणा ब्रह्मणे पुनर्वेदप्रत्यर्पणपूर्वकं मधुकैटभसंहरणम् ॥ 4 ॥ वैशंपायनेन जनमेजयाय श्रीनारायणमहिमानुवर्णनम् ॥ 5 ॥

शौनक उवाच ।
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः ।
जन्मधर्मगृहे चैव नरनारायणात्मकम् ॥
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ।
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः ॥
तथा स नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ ।
हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ ॥
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् ।
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा ।
रूपं प्रभावं महतामपूर्वं धीमतांवर ॥
दृष्ट्वा हि विवुधश्रेष्ठमपूर्वममितौजसम् ।
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥
एतन्नः संशयं ब्रह्मन्पुराणं ब्रह्मसंभवम् । कथयस्वोत्तममते महापुरुषसंश्रितम् ।
पाविताः स्म त्वया ब्रह्मन्पुण्याः कथय ताः कथाः ॥
सौतिरुवाच ।
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् ।
जगौ यद्भगवान्व्यासो राज्ञः पारिक्षितस्य वै ॥
श्रुत्वाऽश्वशिरसो मूर्ति देवस्य हरिमेधसः ।
उत्पन्नसंशयो राजा एतदेवमचोदयत् ॥
जनमेजय उवाच ।
यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम् ।
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥
वैशंपायन उवाच ।
यत्किंचिदिह लोके वै देहबद्धं विशांपते ।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।
भूतान्तरात्मा वरदः सगुणो निर्गुणोपि च ॥
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ॥
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा ।
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥
वायौ चाकाशसंलीने आकाशे च मनोनुगे ।
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च ।
तम एवाभवत्सर्वं न प्राज्ञायत किंचन ॥
तमसो ब्रह्मसंभूतं तमोमूलमृतात्मकम् ।
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम् ॥
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते ।
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः ।
`आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः ॥
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ।
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः । अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ।
हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥
पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः ।
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥
ददृशेऽद्भुतसंकाशो लोकानाप्याययन्प्रभुः ।
सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन् ॥
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे ।
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥
तावपश्यत्स भगवाननादिनिधनोऽच्युतः ।
एकस्तत्राभवद्विन्दुर्मध्वाभो रुचिरप्रभः ॥
स तामसो मधुर्जातस्तदा नारायणाज्ञया ।
कठिनस्त्वपरो विन्दुः कैटभो राजसस्तु सः ॥
तावभ्यधातवां श्रेष्ठौ तमोरजगुणान्वितौ ।
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभवम् ।
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥
ततो विग्रहवन्तस्तान्वेदान्दृष्ट्वाऽसुरोत्तमौ ।
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् ।
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥
ततो हृतेषु देवेषु ब्रह्मा कश्मलमाविशत् ।
ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥
ब्रह्मोवाच ।
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ।
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम् ॥
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः ।
अन्धकारा हि मे लोका जाता वेदैर्विना कृताः ॥
वेदानृते हि किं कुर्या लोकानां सृष्टिमुत्तमाम् ।
अहो बत महद्दुःखं वेदनाशनजं मम ॥
प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम् ।
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् ॥
वदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे ।
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ॥
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ।
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥
ब्रह्मोवाच ।
ॐ नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज ।
लोकाद्यभुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो ॥
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थितः । विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज ।
अहं प्रसादजस्तुभ्यं लोकधाम स्वयंभुवः ॥
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् ॥
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् ।
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ॥
नासत्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ।
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितं ॥
इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो ।
सर्गेसर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित ॥
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः ।
त्वमीश्वरः स्वभावश्च भूतानां त्वं प्रभावन ॥
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिग । ते मे वेदा हृताश्चक्षुरन्धो जातोस्मि जागृहि ।
ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोसि मे ॥
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः ।
जहौ निद्रामथ तदा वेदकार्यार्थमुह्यतः ॥
ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः । सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा ।
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारकाः ।
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥
कर्णावाकाशपाताले ललाटं भूतधारिणी ।
गङ्गासरस्वती पुण्ये भ्रुवावास्तां महाद्युती ॥
चक्षुषी सोमसूर्यौं ते नासा संध्या पुनः स्मृता ।
ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः । गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ।
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् ।
अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः ॥
रसां पुनः प्रविष्टश्च योगं परममास्थितः ।
शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम् ॥
सस्वरः सानुनादी च सर्वशः स्निग्ध एव च ।
बभूवान्तर्जलगतः सर्वभूतगुणोदितः ॥
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् ।
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः ।
जग्राह वेदानखिलान्रसालगतान्हरिः ॥
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥
स्थापयित्वा हयशिरा उदक्पूर्वे महोदधौ ।
वेदानामालयश्चापि बभूवाश्वरिरास्ततः ॥
अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ ।
यत्र देवा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥
तत उत्तममास्थाय वेगं बलवतां वरौ ।
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ॥
ददृशाते च पुरुषं तमेवादिकरं प्रभुम् । श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् ।ट
भूयोप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥
आत्मप्रमाणरचिते अपामुपरि कल्पिते ।
शयने नागभोगाढ्ये ज्वालामालासमावृते ॥
निष्कल्मषेण सत्वेन संपन्नं रुचिरप्रभम् ।
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ ।
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥
अनेन नूनं वेदानां कृतमाहरणं रसात् । कस्यैष कोनु खल्वेष किंच स्वपिति भोगवान् ।
इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् ॥
युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः ।
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनोदधे ॥
अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ ।
ब्रह्मणोपचितिं कुर्वञ्जधान मधुसूदनः ॥
ततस्तयोर्वधेनाशु वेदापहरणेन च ।
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥
ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः ।
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् ।
तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् ।
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥
एवमेष महाभागो बभूवाश्वशिरा हरिः ।
पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम् ॥
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा ।
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥
आराध्य तपसोग्रेण देवं हयशिरोधरम् ।
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् ।
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥
यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् ।
तातां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥
एष वेदनिधिः श्रीमानेष वै तपसोनिधिः ।
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः ॥
नारायणपरा वेदा याज्ञा नारायणात्मकाः ।
तपो नारायणपरं नारायणपरा गतिः ॥
नारायणपरं सत्यमृतं नारायणात्मकम् ।
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः ।
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥
अपां चापि गुणा राजन्रसा नारायणात्मकाः ।
ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् ॥
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ।
नारायणात्मकश्चैव शब्द आकाशसंभवः ॥
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् ।
नारायणपरं कालो ज्योतिषामयनं च यत् ॥
नारायणपरा कीर्तिः श्रीश्च लक्ष्णीश्च देवताः ।
नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् ।
स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् ॥
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः ।
तत्त्वं विज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥
तत्त्वमेको महायोगी हनिर्नारायणः प्रभुः ।
ब्रह्मादीनां सलोकानामृषीणां च महात्मनाम् ॥
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् ।
मनीषितं विजानाति केशवो न तु तस्य ते ॥
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते ।
दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् ॥
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः ।
सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥
अयं हि नित्यः परमो महर्षि र्महाविभूतिर्गुणवान्गुणाख्यः ।
गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसंप्रयुक्तः ॥
नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति ।
ज्ञानात्मकाः संयमिनो महर्षयः । पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 357 ॥

12-357-3 हव्यकव्यभुजः । मूलविभुजादित्वात्कः । अकारान्तः शब्दः । उदक्पूर्वे ऐशानकोणे । महोदधौ तत्समीपे । इदमुत्तरान्वयि ॥ 12-357-5 अपूर्वं प्रागदृष्टम् ॥ 12-357-6 अपूर्वं अद्भुतम् ॥ 12-357-10 तत् अश्वशिरोरूपम् ॥ 12-357-11 ईश्वरबुद्धिजैः ईश्वरसंकल्पमात्रजैः ॥ 12-357-23 लोकनाथो महान्प्रभुरिति ट. पाठः ॥ 12-357-38 लोकाद्यनिधनश्रेष्ठेति ट. पाठः ॥ 12-357-46 देवकार्यार्थमुद्यत इति ट. ध. पाठः ॥ 12-357-53 ओमिति प्रासृजत्स्वरमिति थ.ध. पाठः ॥ 12-357-74 शृणुयाच्छ्राक्येत वेति थ. ध. पाठः ॥ 12-357-90 केशवो ननु वै गतिरिति ट. पाठः ॥ 12-357-93 गुणवान्निर्गुणाख्य इति थ. पाठः ॥ 12-357-94 पुरुषं गुणातिगमिति ट. पाठः ॥