अध्यायः 361
ब्रह्मणा रुद्रंप्रति भगवन्महिमप्रतिपदानम् ॥ 1 ॥
ब्रह्मोवाच । 
					शृणु पुत्र यथाह्येष पुरुषः शाश्वतोऽव्ययः ।
						अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥
					न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम ।
						सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥
					अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ।
						वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥
					ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः ।
						सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचिक्वचित् ॥
					विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
						एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥
					क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम् ।
						तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥
					नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित् ।
						साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ॥
					चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तराम् ।
						यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम् ॥
					तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः ।
						महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥
					एको हुताशो बहुधा समिध्यते
							एकः सूर्यस्तपसो योनिरेका ।
						
						एको वायुर्बहुधा वाति लोके
							महोदधिश्चाम्भसां योनिरेकः ।
							पुरुषश्चैको निर्गुणो विश्वरूप
							स्तं निर्गुणं पुरुषं चाविशन्ति ॥
						
					हित्वा गुणमयं सर्वं कर्मं हित्वा शुभाशुभम् ।
						उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥
					अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।
						विचरेद्योऽसमुन्नद्धः स गच्छेत्पुरुषं शुभम् ॥
					एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।
						एकात्मानं तथाऽऽत्मानमपरेध्यात्मचिन्तकाः ॥
					तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः ।
						स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥
					न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ।
						कर्मात्मा त्वपरो योसौ मोक्षबन्धैः स युज्यते ॥
					ससप्तदशकेनापि राशिना युज्यते च सः ।
						एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥
					यत्तत्कृत्स्नं लोकतन्त्रस्य धाम
							वेद्यं परं बोधनीयं च वेदैः ।
						
						मन्ता मन्तव्यं प्राशिता प्राशनीयं
							घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥
						
					द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं
							ज्ञाता ज्ञेयं सगुणं निर्गुणं च ।
						
						यद्वै प्रोक्तं तात सम्यक्प्रधानं
							नित्यं चैतच्छाश्वतं चाव्ययं च ॥
						
					यद्वै सूते धातुराद्यं विधानं
							तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।
						
						यद्वै लोके वैदिकं कर्म साधु
							आशीर्युक्तं तद्धि तस्योपभोग्यम् ॥
						
					देवाः सर्वे मनुयः साधु दान्ता
							स्तं प्राग्वंशे यज्ञभागं भजन्ते ।
						
						अहं ब्रह्मा आद्य ईशः प्रजानां
							तस्माज्जातस्त्वं च मत्तः प्रसूतः ॥
						
					मत्तो जगज्जङ्गमं स्थावरं च
							सर्वे वेदाः सरहस्या हि पुत्र ॥
						
					चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।
						एवं स भगवान्देवः स्वेन ज्ञानेन बोधयत् ॥
					एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।
						साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये समाप्तौ एकषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 361 ॥
12-361-2 सगुणो निर्गुणो विश्व इति ट. ध. पाठः ॥
