अध्यायः 370

ब्राह्मणसंदेशश्रवणरुष्टेन नागेन पत्नीसुवाक्येन रोषत्यागपूर्वकं ब्राह्मणंप्रति प्रस्थानम् ॥ 1 ॥

नाग उवाच ।
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि ।
मानुषं केवलं विप्रं देवं वाऽथ शुचिस्मिते ॥
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि ।
संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ॥
सुरासुरगणानां च देवर्षीनां च भामिनि ।
ननु नागा महावीर्याः सौरभेयास्तरस्विनः ॥
वन्दनीयाश्च वरदा वयमप्यनुयायिनः ।
मनुष्याणां विशेषेण नावेक्ष्या इति मे मतिः ॥
नारभार्योवाच ।
आर्जवेन विजानामि नासौ देवोऽनिलाशन ।
एकं तस्मिन्विजानामि भक्तिमानतिरोपण ॥
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा ।
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षते ॥
हित्वा त्वद्दर्शनं किंचिद्विघ्नं न प्रतिपालयेत् ।
तुल्योप्यभिजने जातो न कश्चित्पर्युपासते ॥
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि ।
आशाच्छेदेन तस्याद्य नात्मानं दरधुमर्हसि ॥
आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम् ।
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ॥
मौने ज्ञानफलावाप्तिर्दानेन च यशो महत् ।
वाग्मित्वं सत्यवाक्येन परत्र च महीयते ॥
भूप्रदानेन च गतिं लभत्याश्रमसंमिताम् ।
न्याय्यस्यार्धस्य संप्राप्तिं कृत्वा फलमुपाश्रुते ॥
अभिप्रेतामसंश्लिष्टां कृत्वा चात्महितां क्रियाम् ।
न याति निरयं कश्चिदिति धर्मविदो विदुः ॥
नाम उवाच ।
अभिमानैर्न मानो मे जातिदोषेण वै महान् ।
रोषः संकल्पजः साध्वि दग्धो वागग्निना त्वया ॥
न च रोषादहं साध्वि पश्येयमधिकं तमः ।
तस्य वक्तव्यतां याति विशेषेण भुजङ्गमाः ॥
रोषस्य हि वशं गत्वा दशग्नीवः प्रतापवान् ।
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ॥
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् ।
धर्मणारोषसंविग्नाः कार्तवीर्यसुता हताः ॥
जामदग्न्येन रामेण सहस्रनयनोपमः ।
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः ॥
तदेष तपसां शत्रुः श्रेयसां विनिपातकः ।
निगृहीतो मया रोषः श्रुत्वैवं वचनं तव ॥
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि ।
यस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता ॥
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः ।
सर्वथा चोक्तवान्वाक्यं स कृतार्थः प्रयास्यति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्यधिकत्रिशततमोऽध्यायः ॥ 370 ॥

12-370-1 कथं त्वमनुपश्यसीति ट. पाठः ॥ 12-370-3 सौरभेयाः दिव्यगन्धवहाः ॥ 12-370-6 स्तोककः चातकः ॥ 12-370-7 त्वद्दर्शनं विनास्य कोपि विघ्नो माभूदित्यर्थः । अतिथिं त्यक्त्वा न कश्चित्स्वकुले आस्ते इत्यर्थः । नहि त्वां दैवतं किंचिद्द्वितीयं प्रतिपालयेदिति ट. पाठः ॥ 12-370-9 भ्रूणहत्यैव भ्रूणहत्ययैव ॥ 12-370-10 दानेनाभ्युदयो महानिति ट. पाठः ॥ 12-370-11 लभत्याश्रमसंपदमिति ट. पाठः ॥ 12-370-12 नष्टस्यार्थस्य संप्राप्तिं कृत्वा कामकृताः क्रिया इति ट. पाठः ॥ 12-370-14 तस्य रोषस्य विशेषेणाधिक्येन ॥