अध्यायः 066

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति मानवेषु पूज्यताप्रयोजकगुणप्रतिपादककृष्णनारदसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

के पूज्या वै त्रिलोकेऽस्मिन्मानवा भरतर्पभ ।
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यतः ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं वासुदेवस्य चोभयोः ॥
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् ।
केशवः परिपप्रच्छ भगवन्क्रान्नमस्यमि ॥
बहुमानपरस्तेषु भगवन्यान्नमस्यसि ।
शक्यं चेच्छ्रोतुमस्माभिर्ब्रूह्येतद्धर्मवित्तम ॥
नारद उवाच ।
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन ।
त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् ।
स्थाणु स्कन्दं महालक्ष्मीं विष्णुं ब्रह्माणमेव च ॥
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् ।
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥
तपोधनान्वेदविदो नित्यं वेदपरायणान् ।
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ॥
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः ।
सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥
सम्यग्यजन्ति ये चेष्टीः क्षान्ता दान्ता जितेन्द्रियाः ।
सत्यं धर्मं क्षितिं गाश्च तान्नमस्यामि यादव ॥
ये वै तपसि वर्तन्ते वने मूलफलाशनाः ।
असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ॥
ये भृत्यभरणे शक्ताः सततं चातिथिव्रताः ।
भुञ्जते देवशेषाणि तान्नमस्यामि यादव ॥
ये वेद प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मचारिणः ।
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥
प्रसन्नहृदयाश्चैव सर्वसत्वेषु नित्यशः ।
अपृष्ठतापान्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥
गुरुप्रसादे स्वाध्याये यतन्तो ये स्थिरव्रताः ।
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥
सुव्रता मुनयो ये च ब्राह्मणाः सत्यसङ्गराः ।
वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥
भैक्षचर्यासु निरताः कृशा गुरुकुलाश्रयाः ।
निःसुखा निर्धना ये तु तान्नमस्यामि यादव ॥
निर्ममा निष्प्रतिद्वन्द्वा निष्ठिता निष्प्रयोजनाः ।
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः ॥
अहिंसानिरता ये च ये च सत्यव्रता नराः ।
दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥
देवतातिथिपूजायां युक्ता ये गृहमेधिनः ।
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते ।
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥
ब्राह्मणाः श्रुतसम्पन्ना ये त्रिवर्गमनुष्ठिताः ।
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥
`अवन्ध्यकाला येऽलुब्धास्त्रिवर्गे साधनेषु च । विशिष्टाचारयुक्ताश्च नारायण नमामि तान् ॥'
अब्भक्षा वायुभक्षाश्चक सुधाभक्षाश्च ये सदा ।
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च ।
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं सदा ॥
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् ।
लोकज्येष्ठान्कुलज्येष्ठांस्तमोघ्नँल्लोकभास्करान् ॥
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा ।
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः ।
चरन्ते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च ।
नित्यं सत्ये चाभिरता दुर्गाण्यतितरन्ति ते ॥
नित्यं शमपरा ये च तथा ये चानसूयकाः ।
नित्यस्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥
सर्वान्देवान्नमस्यन्ति य चैकं वेदमाश्रिताः ।
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रताः ।
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥
तपस्विनश्च ये नित्यं कौमारब्रह्मचारिणः ।
तपसा भावितात्मानो दुर्गाण्यतितरन्ति ते ॥
देवतातिथिभृत्यानां पितॄणां चार्चने रताः ।
शिष्टान्नभोजिनो ये च दुर्गाण्यतितरन्ति ते ॥
अग्निमाधाय विधिवत्प्रणता धारयन्ति ये ।
प्राप्तः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा ।
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् ।
सम्यक्पूजयसे नित्यं गतिमिष्टामवाप्स्यसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥

7-66-1 मानवैर्भरतर्षभेति झ.थ.ध.पाठः ॥ 7-66-4 तेषु मानवेषु बहुमानपरः सन् कान्नमस्यप्तीति योज्यम् ॥ 7-66-8 महार्हान् महान् अर्हः पूजा येषाम्, अतिपूज्यानित्यर्थः ॥ 7-66-9 अविकत्थनाः श्लाघाहीनाः ॥ 7-66-10 सत्यं धर्मं च यजन्ति पूजयन्ति । क्षितिं गाश्च यजन्ति ब्राह्मणेभ्यः प्रयच्छन्ति । यज देवपूजासङ्गतिकरणदानेषु । सस्यं धनं क्षितिमिति थ.ध पाठः ॥ 7-66-14 आपृष्ठतापान् यावन्मध्याह्नम् ॥ 7-66-15 स्वाध्याये ब्रह्मयज्ञे मन्त्रजपे वा ॥ 7-66-18 निर्ह्रीका निष्प्रयोजनाः इति झ.पाठः । निर्ह्रीकाः दिग्म्बराः ॥ 7-66-20 कपोतवृत्तयः कणश आदाय ये सङ्ग्रहं न कुर्वन्तीत्यर्थः ॥ 7-66-21 त्रिवर्गो धर्मार्थकामाः । कृत्येषु कर्तुं योग्येषु कर्मसु वर्तते उत्तममध्यमाधमभावेन वर्तते नतु हीयते अधममध्यमोत्तमभावेनेत्यर्थः ॥ 7-66-24 सुधा वैश्वदेवशेषः ॥ 7-66-25 अयोनीन् अकृतदारान् । अग्नियोनीन् दाराग्निहोत्रयुतान् । ब्रह्मणो वेदस्य योनीन् आश्रयभूतान् । अब्योनीनग्नियोनींश्चेति थ.ध. पाठः ॥ 7-66-26 लोकज्येष्ठाञ्ज्ञाननिष्ठानिति थ.ध. पाठः ॥ 7-66-31 स्वाध्याये सर्वे यज्ञा अन्तर्भवन्तीत्यर्थः ॥

श्रीः