अध्यायः 072

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति पात्रलक्षणादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम् ।
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह ॥
भीष्म उवाच ।
क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम् ।
यो नो याचेत यत्किंचित्सर्वं दद्याम इत्यपि ॥
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम ।
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥
अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम् ।
दूरादभ्यागतं चापि तत्पात्रं न विदुर्बुधाः ॥
युधिष्ठिर उवाच ।
अपीडया च भूतानां धर्मस्याहिंसया तथा ।
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत् ॥
भीष्म उवाच ।
ऋत्विक्पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः ।
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः ॥
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् ।
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै ॥
अक्रोधः सत्यवचनमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥
यस्मिन्नोतानि दृश्यन्ते न चाकार्याणि भारत ।
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति ॥
तथा चिरोषितं चापि सम्प्रत्यागतमेव च ।
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥
अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम् ।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः ॥
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकां ॥
हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादकः ।
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैवहि ॥
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि ।
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः ॥
यथा श्वा भषितुं चैव हन्तु चैवावसज्जते । एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च ।
`अल्पश्रुताः कुतर्काश्च दृष्टाः सृष्टाः कुपण्डिताः ॥
श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः । अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञाश्चैव पण्डिताः ॥'
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च ।
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः ॥
ऋणमुन्मुच्य देवानामृषीणां च तथैव च ।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥
पर्यायेण विमुक्तो यः सुनिर्णिक्तेन कर्मणा ।
एवं गृहस्थः कर्माणि कुर्वन्धर्मानन हीयते ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

7-72-2 कश्चिद्यज्ञार्थं कश्चित् गुरुदक्षिणार्थं कश्चित्कुटुम्बभरणार्थमिति एवंरूपा क्रिया केषांचित्पात्रत्वे प्रधानं भवति केषांचिदुषांशुव्रतं मौनं पारिव्राज्यमिति । दद्यामः ददाम इत्येव वक्तव्यं नत्वेतेषु कञ्चित्प्रत्याचक्षीतेत्यर्थः ॥ 7-72-5 दत्तं प्रदेयवस्त्वभिमानिनी देवता न सन्तपेत् । विप्रे वेदविवर्जिते । दीयमानं रुदत्यन्नमिति स्मृतेः । अतः कस्तादृश इति प्रश्नः ॥ 7-72-6 मुख्यं पात्रं विशेषेण श्रुतवन्तोऽनसूयका इति ॥ 7-72-10 तथा अक्रोधादिगुणविशिष्टम् ॥ 7-72-11 अपात्रतावीजमाह अप्रामाण्यमिति । आत्मनः पात्रताया इति शेषः ॥ 7-72-12 निरर्थिकां श्रुतिविरोधित्वेन मोक्षानुपयोगिनीम् ॥ 7-72-13 अहेतुवादकः शास्त्रोक्तहेतुवादविरोधात् ॥ 7-72-14 बोद्धव्यः अस्पृश्यत्वेनेति शेषः ॥ 7-72-17 धर्मश्चात्महिताय चेति थ.ध.पाठः ॥ 7-72-18 देवानामृणं यज्ञेन ऋषीणां वेदाधिगमेन पितॄणां प्रजोत्पादनेन विप्राणां दानमानेनाऽतिथीनां सम्यगातिथ्येन चोन्मुच्याऽपाकृत्य कर्माणि कुर्यन्नित्युत्तरेणान्वयः ॥

श्रीः